Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Ṛgveda
ṚV, 1, 121, 8.2 hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam //
ṚV, 9, 38, 2.1 etaṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 39, 6.1 samīcīnā anūṣata hariṃ hinvanty adribhiḥ /
ṚV, 9, 96, 2.1 sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
Mahābhārata
MBh, 1, 1, 23.2 namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim //
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 2, 12, 25.2 sarvalokāt paraṃ matvā jagāma manasā harim //
MBh, 2, 33, 13.2 nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim //
MBh, 2, 33, 20.2 hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram //
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 3, 81, 9.1 tatra snātvārcayitvā ca trilokaprabhavaṃ harim /
MBh, 3, 82, 112.2 abhivādya hariṃ devaṃ na durgatim avāpnuyāt //
MBh, 3, 160, 21.1 yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim /
MBh, 3, 192, 21.2 paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim /
MBh, 3, 194, 13.2 madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum //
MBh, 3, 252, 7.1 mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu /
MBh, 3, 294, 28.1 yam āhur vedavidvāṃso varāham ajitaṃ harim /
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 8, 40, 50.2 daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim //
MBh, 12, 1, 16.2 dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim //
MBh, 12, 47, 14.1 hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam /
MBh, 12, 111, 27.1 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim /
MBh, 12, 210, 31.1 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ /
MBh, 12, 322, 17.2 ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim //
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 324, 20.1 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim /
MBh, 12, 324, 28.2 ayajaddhariṃ surapatiṃ bhūmer vivarago 'pi san //
MBh, 12, 328, 27.2 arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 330, 61.3 śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim //
MBh, 12, 331, 20.1 prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 334, 2.2 śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 334, 6.2 yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 335, 62.1 ityuccāritavākyau tau bodhayāmāsatur harim /
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 336, 32.2 pūjayāmāsa deveśaṃ hariṃ nārāyaṇaṃ prabhum //
MBh, 12, 337, 20.2 praṇamya varadaṃ devam uvāca harim īśvaram //
MBh, 12, 337, 23.1 svarūpiṇī tato buddhir upatasthe hariṃ prabhum /
MBh, 12, 337, 67.2 ekāntabhāvopagatāste hariṃ praviśanti vai //
Rāmāyaṇa
Rām, Ki, 43, 10.1 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim /
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 40, 14.1 na ca taṃ jānakī sītā hariṃ hariṇalocanā /
Rām, Su, 44, 31.2 abhipede mahāvegaḥ prasahya praghaso harim //
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Yu, 47, 77.1 dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim /
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 60, 39.1 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim /
Rām, Utt, 7, 4.2 hariṃ viśanti sma śarā lokāstam iva paryaye //
Rām, Utt, 7, 6.2 nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam //
Rām, Utt, 7, 24.2 sumālī śaravarṣeṇa āvavāra raṇe harim //
Rām, Utt, 7, 28.3 viviśur harim āsādya krauñcaṃ patrarathā iva //
Agnipurāṇa
AgniPur, 1, 2.1 naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ /
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
AgniPur, 4, 6.1 jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 12, 54.3 harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //
Harivaṃśa
HV, 7, 54.1 praviśanti suraśreṣṭhaṃ hariṃ nārāyaṇaṃ prabhum /
HV, 10, 48.2 tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim /
HV, 19, 11.2 dadarśa darśane rājā devaṃ nārāyaṇaṃ harim //
HV, 26, 12.1 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau /
Kumārasaṃbhava
KumSaṃ, 7, 46.1 kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena /
Kūrmapurāṇa
KūPur, 1, 1, 9.2 namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
KūPur, 1, 6, 10.2 astuvañjanalokasthāḥ siddhā brahmarṣayo harim //
KūPur, 1, 9, 78.2 saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt //
KūPur, 1, 11, 16.3 viṣṇunā punarevainaṃ papracchuḥ praṇatā harim //
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 14, 23.1 antarhite bhagavati dakṣo nārāyaṇaṃ harim /
KūPur, 1, 15, 67.2 nivārito 'pi putreṇa yuyodha harimavyayam //
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 15, 225.1 tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim /
KūPur, 1, 15, 236.2 prapedire mahādevaṃ tameva śaraṇaṃ harim //
KūPur, 1, 16, 15.2 prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim //
KūPur, 1, 16, 40.1 tataḥ prahlādavacanād balirvairocanirharim /
KūPur, 1, 21, 22.1 jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
KūPur, 1, 24, 24.2 dṛṣṭvā samāhitānyāsan niṣkrāmanti purā harim //
KūPur, 1, 25, 27.2 varāsanasthaṃ govindaṃ devadevāntike harim //
KūPur, 1, 33, 11.1 tataḥ snātvā samāgatya brahmā provāca taṃ harim /
KūPur, 1, 45, 16.1 yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 18, 93.2 tasmādanādimadhyāntaṃ nityamārādhayeddharim //
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 39, 14.1 ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
KūPur, 2, 44, 49.1 pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /
KūPur, 2, 44, 139.1 namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
Liṅgapurāṇa
LiPur, 1, 19, 10.1 tasya tadvacanaṃ śrutvā punaḥ prāha haro harim /
LiPur, 1, 30, 35.2 dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum //
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 64.2 taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam //
LiPur, 1, 37, 4.2 provāca muniśārdūla kṛtāñjalipuṭo harim //
LiPur, 1, 41, 12.1 tasyāṃ hariṃ ca brahmāṇaṃ sasarja parameśvaraḥ /
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 46, 12.1 yajanti satataṃ tatra viśvasya prabhavaṃ harim /
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 1, 68, 33.2 parighaṃ ca hariṃ caiva videheṣu pitā nyasat //
LiPur, 1, 69, 46.2 vasudevo hariṃ dhīmāndevakyāmudapādayat //
LiPur, 1, 71, 39.1 athaivaṃ te tadā dagdhā devā deveśvaraṃ harim /
LiPur, 1, 76, 9.1 sṛṣṭvā sthitaṃ hariṃ vāme dakṣiṇe caturānanam /
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
LiPur, 1, 96, 16.2 tatastaṃ bodhayāmāsa vīrabhadro haro harim //
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
LiPur, 1, 96, 74.2 hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram //
LiPur, 1, 96, 109.2 tato nigṛhya ca hariṃ siṃha ity upacetasam //
LiPur, 1, 98, 4.1 parājitāstadā devā devadeveśvaraṃ harim /
LiPur, 1, 98, 163.1 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim /
LiPur, 1, 103, 38.2 sadasyāha ca deveśaṃ nārāyaṇamajo harim //
LiPur, 1, 103, 54.2 varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram //
LiPur, 1, 104, 4.2 brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ //
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 3, 16.2 kauśikādyāḥ samāsīnā gānayogena vai harim //
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 85.2 gāyamāno hariṃ samyagvīṇāvādavicakṣaṇaḥ //
LiPur, 2, 3, 88.1 tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum /
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
LiPur, 2, 5, 118.2 śrīmatī sā samutpannā sā gatā ca tathā harim //
LiPur, 2, 5, 121.2 nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim //
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 36, 5.1 arcayedviṣṇugāyatryā viṣṇuṃ viśvaguruṃ harim /
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā //
Matsyapurāṇa
MPur, 16, 45.2 varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim //
MPur, 21, 11.2 putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum //
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 82, 27.2 vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim //
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 151, 3.2 āruhyājau nimirdaityo hariṃ pratyudyayau balī //
MPur, 152, 17.2 pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ //
MPur, 152, 18.1 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan /
MPur, 153, 1.3 hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave //
MPur, 170, 6.2 kampayantāviva hariṃ śayānaṃ madhusūdanam //
Viṣṇupurāṇa
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 1, 11, 45.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
ViPur, 1, 12, 32.1 te sametya jagadyonim anādinidhanaṃ harim /
ViPur, 1, 12, 44.3 unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ //
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
ViPur, 1, 14, 15.1 tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim /
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 1, 19, 12.2 papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim //
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 2, 13, 5.1 puṇyadeśaprabhāvena dhyāyataśca sadā harim /
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 3, 17, 35.3 śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
ViPur, 5, 1, 32.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai //
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
ViPur, 5, 13, 44.1 kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
ViPur, 5, 13, 56.2 pratilomānulomena bhejurgopāṅganā harim //
ViPur, 5, 17, 17.2 puruṣastamajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
ViPur, 5, 18, 16.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim /
ViPur, 5, 18, 20.2 yenemam akṣṇor āhlādaṃ nayatyanyatra no harim //
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 22, 1.3 astiṃ prāptiṃ ca maitreya tayorbhartṛhaṇaṃ harim //
ViPur, 5, 23, 25.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
ViPur, 5, 26, 8.1 kupitāste hariṃ hantuṃ cakrurudyogamuttamam /
ViPur, 5, 30, 5.1 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim /
ViPur, 5, 30, 51.1 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim /
ViPur, 5, 37, 30.2 mahābhāgavataḥ prāha praṇipatyoddhavo harim /
ViPur, 5, 37, 47.2 pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā //
ViPur, 6, 8, 31.2 mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 2.2 padmodbhavaṃ padmadhanaṃ hariṃ ca trailokyadīpaṃ praṇamāmi bhānum //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 46.1 nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 35.2 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim //
BhāgPur, 2, 1, 13.2 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim //
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
BhāgPur, 3, 3, 7.1 tatrāhṛtās tā naradevakanyāḥ kujena dṛṣṭvā harim ārtabandhum /
BhāgPur, 3, 4, 32.2 badaryāśramam āsādya harim īje samādhinā //
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 8, 31.1 nivītam āmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim /
BhāgPur, 3, 15, 14.2 ye 'nimittanimittena dharmeṇārādhayan harim //
BhāgPur, 3, 18, 14.2 āsādya tarasā daityo gadayā nyahanaddharim //
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 20, 25.1 sa upavrajya varadaṃ prapannārtiharaṃ harim /
BhāgPur, 3, 21, 7.2 samprapede hariṃ bhaktyā prapannavaradāśuṣam //
BhāgPur, 3, 33, 22.1 tam eva dhyāyatī devam apatyaṃ kapilaṃ harim /
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 7, 55.2 evaṃ bhagavatādiṣṭaḥ prajāpatipatir harim /
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 8, 80.2 lokā nirucchvāsanipīḍitā bhṛśaṃ salokapālāḥ śaraṇaṃ yayur harim //
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
BhāgPur, 4, 21, 36.1 aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram /
BhāgPur, 4, 24, 70.2 pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim //
BhāgPur, 4, 24, 76.2 adhīyāno durārādhyaṃ harimārādhayatyasau //
BhāgPur, 8, 8, 38.1 viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ /
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 3, 31.1 smarantaḥ smārayantaś ca mitho 'ghaughaharaṃ harim /
BhāgPur, 11, 3, 53.2 sāṅgam sampūjya vidhivat stavaiḥ stutvā nameddharim //
BhāgPur, 11, 5, 1.2 bhagavantaṃ hariṃ prāyo na bhajanty ātmavittamāḥ /
BhāgPur, 11, 5, 15.1 dviṣantaḥ parakāyeṣu svātmānaṃ harim īśvaram /
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 6, 20.2 ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim /
Bhāratamañjarī
BhāMañj, 5, 57.1 arjuno 'pi hariṃ labdhvā vacasā tyaktasaṃgaram /
BhāMañj, 5, 301.1 dūtairathāgataṃ jñātvā dhṛtarāṣṭraḥ svayaṃ harim /
BhāMañj, 5, 303.2 mantriṇo vartmani hariṃ pratyudyantu madājñayā //
BhāMañj, 5, 469.1 taṃ bhrātuḥ putramāyātaṃ pariṣvajya hariṃ pṛthā /
BhāMañj, 8, 116.2 siṃhasenaṃ rocamānaṃ śuktaṃ citrāyudhaṃ harim //
BhāMañj, 10, 75.2 ko 'nayoradhiko yoddhā papracchetyarjuno harim //
BhāMañj, 13, 238.1 ityuktvā nirbharānandaḥ praṇamya manasā harim /
BhāMañj, 13, 258.2 tato jagāda gāṅgeyaḥ praṇamya manasā harim //
BhāMañj, 13, 1343.1 harireva haraṃ vetti haro vetti tathā harim /
BhāMañj, 14, 93.1 uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam /
Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 2.1 namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
GarPur, 1, 2, 15.1 viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
GarPur, 1, 6, 73.1 sūryādiparivāreṇa manvādyā ījire harim //
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 8, 14.2 ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim //
GarPur, 1, 9, 7.2 maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim //
GarPur, 1, 9, 9.2 tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca //
GarPur, 1, 11, 20.2 manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ //
GarPur, 1, 30, 7.1 arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet /
GarPur, 1, 31, 9.2 śaṅkhacakrasamāyuktaṃ kundendudhavalaṃ harim //
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 33, 2.3 snānamādau prakurvīta pūjayecca hariṃ tataḥ //
GarPur, 1, 50, 2.1 cintayeddhṛdi padmasthamānandamajaraṃ harim /
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
GarPur, 1, 50, 67.1 tasmāttatrādimadhyānte cetasā dhārayeddharim /
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 96, 73.3 māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim //
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 121, 8.2 prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim //
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 131, 15.1 śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
GarPur, 1, 141, 16.2 dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet //
Gītagovinda
GītGov, 1, 46.1 pīnapayodharabhāreṇa harim parirabhya sarāgam /
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
GītGov, 7, 9.2 kāpi harim anubhavati kṛtasukṛtakāminī //
GītGov, 9, 6.2 mā parihara harim atiśayaruciram //
GītGov, 9, 10.2 harim avalokaya saphalaya nayane //
GītGov, 11, 14.2 cala valayakvaṇitaiḥ avabodhaya harim api nijagatiśīlam //
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
GītGov, 11, 41.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 43.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 45.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 47.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 49.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 51.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 53.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
GītGov, 11, 55.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
Kathāsaritsāgara
KSS, 2, 4, 178.2 sarvasaṃhāriṇī mārī tadeta śaraṇaṃ harim //
Kālikāpurāṇa
KālPur, 55, 2.1 tauryatrikaiśca niyamaiḥ śaṃkaraṃ toṣayeddharim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 7.1 kalau kalimaladhvaṃsisarvapāpaharaṃ harim /
KAM, 1, 26.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
KAM, 1, 36.2 jitendriyo viśuddhātmā yadaiva smarate harim //
KAM, 1, 53.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
KAM, 1, 60.1 yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api /
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
KAM, 1, 68.2 hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ //
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 109.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 110.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 111.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 113.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 114.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 197.1 pūjayitvā hariṃ lakṣmīṃ devīṃ caiva sarasvatīm /
Rājanighaṇṭu
RājNigh, Āmr, 258.2 matibhraṃśo daridraḥ syād ante smarati no harim //
Ānandakanda
ĀK, 1, 3, 45.2 ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim //
Āryāsaptaśatī
Āsapt, 1, 23.1 tān asurān api harim api taṃ vande kapaṭakaiṭabhīrūpam /
Āsapt, 2, 435.1 menām ullāsayati smerayati hariṃ giriṃ ca vimukhayati /
Gheraṇḍasaṃhitā
GherS, 5, 51.1 sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 31.1 prayāṇasamaye yas tu tatra śete hariṃ smaran /
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
Haribhaktivilāsa
HBhVil, 2, 143.2 tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim //
HBhVil, 2, 195.2 yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe /
HBhVil, 3, 24.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
HBhVil, 3, 71.3 bhaktyā tu parayā nūnaṃ yadaiva smarate harim //
HBhVil, 3, 73.2 anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi /
HBhVil, 3, 206.2 dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi /
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 4, 100.2 ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 319.2 nirmālyatulasīmālāyukto yaś cārcayeddharim /
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //
HBhVil, 5, 364.2 yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave /
HBhVil, 5, 440.3 samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 47, 22.1 svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 60, 61.1 citrabhānuḥ smṛtastaistu vicintya hṛdaye harim /
SkPur (Rkh), Revākhaṇḍa, 90, 63.2 janārdanas tadā daityaṃ daityo harimahanmṛdhe //
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 142, 26.1 sāpaśyat tatra deveśaṃ gopaveṣadharaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 142, 83.2 ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 143, 13.2 ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 146, 98.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 100.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 113.1 asmāhake naro yastu snātvā sampūjayeddharim /
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
SkPur (Rkh), Revākhaṇḍa, 172, 41.2 ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 192, 57.1 namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 195, 15.2 devatīrthe viprabhojyaṃ harim uddiśya yaścaret //
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 32.2 sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim //
SkPur (Rkh), Revākhaṇḍa, 198, 19.1 dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim /
Sātvatatantra
SātT, 4, 75.1 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ /
SātT, 5, 19.1 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim /
SātT, 5, 50.2 yena kenāpi bhāvena kīrtayan satataṃ harim //