Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 46.2 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca /
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 126.1 sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca /
MBh, 1, 2, 126.74 sāvitryāścāpyupākhyānam atraiva parikīrtyate /
MBh, 1, 160, 7.1 vivasvato vai kaunteya sāvitryavarajā vibho /
MBh, 1, 161, 20.1 ahaṃ hi tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 212, 1.158 satyavān iva sāvitryā bhaviṣyāmi patistava /
MBh, 2, 11, 25.1 sāvitrī durgataraṇī vāṇī saptavidhā tathā /
MBh, 3, 80, 4.1 yathā ca vedān sāvitrī yājñasenī tathā satī /
MBh, 3, 110, 5.2 lomapādo duhitaraṃ sāvitrīṃ savitā yathā //
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 221, 20.2 sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ //
MBh, 3, 277, 4.3 sarvam etad yathā prāptaṃ sāvitryā rājakanyayā //
MBh, 3, 277, 9.1 hutvā śatasahasraṃ sa sāvitryā rājasattama /
MBh, 3, 277, 10.2 pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt /
MBh, 3, 277, 16.1 sāvitryuvāca /
MBh, 3, 277, 19.2 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ /
MBh, 3, 277, 20.1 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ /
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 278, 2.2 ājagāma pitur veśma sāvitrī saha mantribhiḥ //
MBh, 3, 278, 11.2 aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam /
MBh, 3, 278, 23.2 ehi sāvitri gaccha tvam anyaṃ varaya śobhane /
MBh, 3, 278, 25.1 sāvitryuvāca /
MBh, 3, 278, 28.2 sthirā buddhir naraśreṣṭha sāvitryā duhitus tava /
MBh, 3, 278, 31.2 avighnam astu sāvitryāḥ pradāne duhitus tava /
MBh, 3, 279, 8.2 sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā /
MBh, 3, 279, 23.1 sāvitryās tu śayānāyāstiṣṭhantyāśca divāniśam /
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 3, 280, 4.2 utthāya vākyaṃ sāvitrīm abravīt parisāntvayan //
MBh, 3, 280, 6.1 sāvitryuvāca /
MBh, 3, 280, 8.3 tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate //
MBh, 3, 280, 9.1 śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha /
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 280, 13.1 evam astviti sāvitrī dhyānayogaparāyaṇā /
MBh, 3, 280, 17.1 sāvitryuvāca /
MBh, 3, 280, 18.2 evaṃ sambhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati /
MBh, 3, 280, 19.1 sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi /
MBh, 3, 280, 21.1 sāvitryuvāca /
MBh, 3, 280, 27.2 yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama /
MBh, 3, 280, 31.2 satyavān āha paśyeti sāvitrīṃ madhurākṣaram //
MBh, 3, 281, 4.1 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca /
MBh, 3, 281, 6.1 samāsādyātha sāvitrī bhartāram upagūhya ca /
MBh, 3, 281, 12.2 pativratāsi sāvitri tathaiva ca tapo'nvitā /
MBh, 3, 281, 18.2 sāvitrī cāpi duḥkhārtā yamam evānvagacchata /
MBh, 3, 281, 19.2 nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam /
MBh, 3, 281, 20.1 sāvitryuvāca /
MBh, 3, 281, 26.1 sāvitryuvāca /
MBh, 3, 281, 28.1 sāvitryuvāca /
MBh, 3, 281, 31.1 sāvitryuvāca /
MBh, 3, 281, 33.1 sāvitryuvāca /
MBh, 3, 281, 37.1 sāvitryuvāca /
MBh, 3, 281, 39.1 sāvitryuvāca /
MBh, 3, 281, 44.1 sāvitryuvāca /
MBh, 3, 281, 46.1 sāvitryuvāca /
MBh, 3, 281, 51.1 sāvitryuvāca /
MBh, 3, 281, 54.3 dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt //
MBh, 3, 281, 59.2 nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau //
MBh, 3, 281, 60.1 sāvitryapi yame yāte bhartāraṃ pratilabhya ca /
MBh, 3, 281, 62.1 saṃjñāṃ ca satyavāṃllabdhvā sāvitrīm abhyabhāṣata /
MBh, 3, 281, 64.1 sāvitryuvāca /
MBh, 3, 281, 71.1 tam uvācātha sāvitrī rajanī vyavagāhate /
MBh, 3, 281, 76.1 sāvitryuvāca /
MBh, 3, 281, 95.2 pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī //
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 3, 281, 100.2 sāvitrī tata utthāya keśān saṃyamya bhāminī /
MBh, 3, 281, 102.1 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi /
MBh, 3, 282, 4.2 sāvitrīsahito 'bhyeti satyavān ityadhāvatām //
MBh, 3, 282, 10.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 15.2 yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ /
MBh, 3, 282, 16.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 17.2 yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam /
MBh, 3, 282, 21.1 tato muhūrtāt sāvitrī bhartrā satyavatā saha /
MBh, 3, 282, 23.1 samāgamena putrasya sāvitryā darśanena ca /
MBh, 3, 282, 26.1 śaibyā ca satyavāṃścaiva sāvitrī caikataḥ sthitāḥ /
MBh, 3, 282, 30.2 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ /
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 34.1 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram /
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 282, 36.1 sāvitryuvāca /
MBh, 3, 283, 2.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ /
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 283, 12.1 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam /
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
MBh, 3, 283, 15.2 tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā //
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 115, 12.1 agastyaścāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā /
MBh, 12, 36, 33.1 sāvitrīm apyadhīyānaḥ śucau deśe mitāśanaḥ /
MBh, 12, 192, 11.1 sāvitryuvāca /
MBh, 12, 226, 24.1 sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ /
MBh, 12, 256, 21.2 sāvitrī prasavitrī ca jīvaviśvāsinī tathā //
MBh, 12, 264, 10.1 tatastu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat /
MBh, 12, 326, 7.2 oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām //
MBh, 13, 14, 22.2 sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ //
MBh, 13, 24, 25.2 sāvitrījñāḥ kriyāvantaste rājan ketanakṣamāḥ //
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 66, 7.1 sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham /
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 13, 92, 14.1 brūyācchrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ /
MBh, 13, 134, 3.1 sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī /
MBh, 13, 151, 4.1 pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī /
MBh, 14, 44, 5.1 sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ /
MBh, 18, 5, 51.1 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet /