Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Śyainikaśāstra
Bhāvaprakāśa
Dhanurveda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 22, 7.1 siṃhapratīko viśo addhi sarvā vyāghrapratīko 'va bādhasva śatrūn /
Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 30.0 siṃhavṛkavyāghralomāni cāvapati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 10.1 kvalasaktubhiḥ siṃhalomabhiś cāśvinaṃ śrīṇāti /
ĀpŚS, 20, 19, 13.1 vyāghracarmaṇi siṃhacarmaṇi vābhiṣicyate //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
Arthaśāstra
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 72.0 gobiḍālasiṃhasaindhaveṣu upamāne //
Buddhacarita
BCar, 1, 15.2 caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca //
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
BCar, 13, 52.1 tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān /
Carakasaṃhitā
Ca, Sū., 27, 35.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Lalitavistara
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 31.7 caturdiśamavalokya siṃhāvalokitaṃ mahāpuruṣāvalokitaṃ vyavalokayati sma //
LalVis, 7, 97.17 siṃhahanuḥ /
LalVis, 7, 97.23 siṃhapūrvārdhakāyaḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 214.12 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ /
MBh, 1, 61, 1.3 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām /
MBh, 1, 63, 4.1 siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 66, 10.1 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule /
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 68, 6.3 vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam /
MBh, 1, 68, 6.12 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ /
MBh, 1, 68, 9.53 vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 94, 14.3 cakoranetrastāmrāsyaḥ siṃharṣabhagatir yuvā /
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 105, 6.1 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 186, 10.1 tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 22.10 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata /
MBh, 1, 213, 29.4 prayayuḥ siṃhanādena subhadrām avalokakāḥ /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 1, 219, 21.2 vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ //
MBh, 2, 53, 19.1 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ /
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 2, 68, 23.2 tasya rājā siṃhagateḥ sakhelaṃ duryodhano bhīmasenasya harṣāt /
MBh, 3, 13, 105.1 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ /
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 18, 22.2 nanāda siṃhanādaṃ vai nādenāpūrayanmahīm //
MBh, 3, 21, 26.2 harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 48, 4.2 sthāsyete siṃhavikrāntāv aśvināviva duḥsahau /
MBh, 3, 61, 2.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam /
MBh, 3, 61, 12.2 siṃhoraska mahābāho niṣadhānāṃ janādhipa /
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 71, 12.1 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ /
MBh, 3, 98, 16.1 siṃhavyāghrair mahānādān nadadbhir anunāditam /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 142, 8.1 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam /
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 146, 39.1 siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ /
MBh, 3, 146, 46.1 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan /
MBh, 3, 146, 48.1 te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ /
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 146, 72.2 siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā //
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 157, 26.1 siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ /
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 230, 5.2 siṃhanādena mahatā pūrayanto diśo daśa //
MBh, 3, 251, 8.1 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 12, 14.2 siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ /
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 47, 30.1 prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ /
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 118, 10.1 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca /
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 5, 135, 23.3 niścakrāma mahābāhuḥ siṃhakhelagatistataḥ //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 154, 18.2 siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ //
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 6, 17, 21.1 aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ /
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 93, 22.1 arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ /
MBh, 6, 97, 9.1 saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 109, 24.2 tāḍayāmāsa samare siṃhavacca nanāda ca //
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 24, 44.2 siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ //
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 59, 16.2 siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati //
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 116, 8.1 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ /
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 122, 78.2 tārāsahasrakhacitaṃ siṃhadhvajapatākinam //
MBh, 7, 131, 9.1 tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ /
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 150, 100.1 tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ /
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 171, 34.2 jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ /
MBh, 7, 172, 4.1 tato drutam atikramya siṃhalāṅgūlaketanam /
MBh, 8, 5, 10.2 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ /
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 40, 60.1 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kvacit /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 9, 3, 19.1 siṃhanādena bhīmasya pāñcajanyasvanena ca /
MBh, 9, 6, 29.1 madrarājo mahārāja siṃhadviradavikramaḥ /
MBh, 9, 12, 43.2 dharmarājam avacchādya siṃhavad vyanadanmuhuḥ //
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 57, 42.2 athāsya samabhidrutya samutkramya ca siṃhavat //
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 11, 5, 4.1 siṃhavyāghragajākārair atighorair mahāśanaiḥ /
MBh, 12, 1, 19.2 siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ //
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 83, 39.1 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 35, 14.1 santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare /
MBh, 13, 40, 33.2 siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ //
MBh, 13, 109, 49.1 siṃhavyāghraprayuktena vimānena sa gacchati /
MBh, 13, 110, 79.1 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam /
MBh, 13, 110, 100.1 siṃhavyāghraprayuktaiśca meghasvananināditaiḥ /
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
Manusmṛti
ManuS, 7, 106.1 bakavac cintayed arthān siṃhavac ca parākrame /
Rāmāyaṇa
Rām, Bā, 5, 21.1 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane /
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 81, 2.1 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ /
Rām, Ay, 86, 21.1 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ay, 106, 24.2 tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva //
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 23, 20.1 siṃhanādaṃ visṛjatām anyonyam abhigarjatām /
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 27, 12.1 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 30.1 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 30.2 nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 40.1 yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ /
Rām, Ār, 50, 34.1 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ /
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 67, 14.2 siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ //
Rām, Ki, 3, 7.1 siṃhaviprekṣitau vīrau siṃhātibalavikramau /
Rām, Ki, 3, 7.1 siṃhaviprekṣitau vīrau siṃhātibalavikramau /
Rām, Ki, 3, 12.1 siṃhaskandhau mahāsattvau samadāv iva govṛṣau /
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 30, 35.2 siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ //
Rām, Ki, 36, 22.1 kailāsaśikharebhyaś ca siṃhakesaravarcasām /
Rām, Ki, 49, 2.1 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā /
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Ki, 66, 36.1 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam /
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 5, 6.1 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ /
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Su, 20, 24.2 siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ //
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 26, 9.2 nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 38, 21.1 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau /
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Su, 65, 33.1 hanuman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau /
Rām, Su, 66, 25.1 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 21, 30.1 putro daśarathasyaiṣa siṃhasaṃhanano yuvā /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Rām, Yu, 43, 9.1 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ /
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Yu, 48, 31.1 saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam /
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Yu, 59, 6.1 tena siṃhapraṇādena nāmaviśrāvaṇena ca /
Rām, Yu, 66, 7.2 neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ //
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 91, 2.1 siṃhaśārdūlavāñśailaḥ saṃcacālācaladrumaḥ /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 54, 4.1 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān /
Rām, Utt, 90, 24.1 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām /
Saundarānanda
SaundĀ, 1, 19.1 suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ /
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 48.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 28, 22.2 dṛśyaṃ siṃhāhimakaravarmikarkaṭakānanaiḥ //
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 3, 103.2 śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ //
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Utt., 3, 48.1 dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ /
AHS, Utt., 5, 5.1 dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
Bodhicaryāvatāra
BoCA, 7, 55.2 mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.1 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 15, 90.2 svasāram abravīd vācā siṃhaphūtkāraghorayā //
BKŚS, 16, 3.2 aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām //
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Kirātārjunīya
Kir, 16, 50.2 āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 56.2 dṛṣṭaḥ kathaṃcid gavayair vivignair asoḍhasiṃhadhvanir unnanāda //
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
Kāmasūtra
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
Kūrmapurāṇa
KūPur, 1, 22, 26.1 tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
KūPur, 1, 24, 6.1 siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
KūPur, 2, 17, 33.1 siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 2, 46.2 śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me //
Liṅgapurāṇa
LiPur, 1, 44, 5.1 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ /
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
LiPur, 1, 51, 12.2 varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ //
LiPur, 1, 62, 23.2 vetālā rākṣasā ghorāḥ siṃhādyāś ca mahāmṛgāḥ //
LiPur, 1, 65, 69.2 siṃhaśārdūlarūpaś ca gandhakārī kapardyapi //
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 96, 125.2 coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca //
LiPur, 2, 26, 16.1 siṃhājināṃbaradharamaghoraṃ parameśvaram /
LiPur, 2, 50, 25.2 nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam //
Matsyapurāṇa
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 34, 7.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MPur, 94, 4.2 khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ //
MPur, 117, 13.1 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam /
MPur, 132, 2.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu /
MPur, 132, 6.1 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva /
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 133, 56.1 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ /
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 135, 75.1 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam /
MPur, 135, 83.2 mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam //
MPur, 136, 46.2 āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ //
MPur, 137, 27.1 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam /
MPur, 138, 46.2 tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ /
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 139, 9.2 muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ //
MPur, 140, 3.2 yayuḥ siṃharavair ghorairvāditraninadairapi //
MPur, 142, 60.2 siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ //
MPur, 142, 71.2 pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ //
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 153, 18.1 piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ /
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 70.1 śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ /
MPur, 153, 115.1 tataḥ siṃhasahasrāṇi niścerurmantratejasā /
MPur, 154, 231.2 śravastarasasiṃhendracarmalambottarīyakam //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 157, 4.2 nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ //
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 162, 17.1 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
MPur, 173, 25.1 siṃhavyāghragatāścānye varāharkṣeṣu cāpare /
Nāradasmṛti
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 29, 30.2 siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Śār., 4, 76.1 brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ /
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 30, 6.2 yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam /
Su, Cik., 30, 39.1 guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ /
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Tantrākhyāyikā
TAkhy, 1, 254.1 atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 266.1 tatas tena siṃhasakāśaṃ viśvāsyānītaḥ //
TAkhy, 1, 302.1 ity uktvā siṃhasakāśam agamat //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 337.1 tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ //
TAkhy, 1, 354.1 tata utthāya siṃhāntikam upagamyābravīt //
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
TAkhy, 1, 461.1 evam abhidhāya siṃhasakāśaṃ gatvā tam āha //
Viṣṇupurāṇa
ViPur, 1, 12, 28.1 tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ /
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 5, 10, 35.2 tadā siṃhādirūpaistānghātayanti mahīdharāḥ //
ViPur, 5, 17, 10.1 matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim /
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 4, 10, 26.2 abhyadhāvangajā mattāḥ siṃhavyāghrāśca yūthaśaḥ //
BhāgPur, 4, 24, 49.1 siṃhaskandhatviṣo bibhratsaubhagagrīvakaustubham /
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
Bhāratamañjarī
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 7, 378.2 dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ //
BhāMañj, 13, 234.1 tṛptāya siṃhavapuṣe daityasaṃhārakāriṇe /
Garuḍapurāṇa
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 47, 29.2 gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ //
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
Hitopadeśa
Hitop, 2, 123.12 pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me //
Hitop, 2, 124.4 āgacchan pathi siṃhāntareṇa balād dhṛtaḥ /
Hitop, 3, 13.2 ajā siṃhaprasādena vane carati nirbhayam /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 1, 6, 101.1 athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 4, 2, 107.1 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
Kālikāpurāṇa
KālPur, 56, 42.2 oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt //
Kṛṣiparāśara
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 28.0 yathā makuṣṭhayavamatsyasiṃhādīni //
Skandapurāṇa
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Śyainikaśāstra
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Bhāvaprakāśa
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 20.2 siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam //
SkPur (Rkh), Revākhaṇḍa, 26, 5.2 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 7.1 siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 47, 2.1 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 155, 55.2 siṃhavyāghragajākīrṇam ṛkṣavānarasevitam //
SkPur (Rkh), Revākhaṇḍa, 192, 15.1 siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau /
SkPur (Rkh), Revākhaṇḍa, 192, 72.2 manuṣyapakṣigorūpagajasiṃhajalecarān //