Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 83, 1.2 tato dhṛtavrato rājā sarvā dāmāni muñcatu //
Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 4, 5, 4.2 strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ //
Gautamadharmasūtra
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
Kauśikasūtra
KauśS, 5, 5, 2.0 sarvavrata upaśrāmyati //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 5, 10, 18.0 aparyavetavrataḥ pratyupeyāt //
KauśS, 6, 2, 20.0 dvādaśarātraṃ sarvavrata upaśrāmyati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 27.0 tasmād adīkṣito dīkṣitavrato bhavati //
KauṣB, 8, 11, 19.0 payovrato yajamānaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 6.0 prākṛtavrato 'kṛtatvāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 14.0 ubhayaṃ munivrataḥ syāt //
KāṭhGS, 41, 23.11 idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi //
Kāṭhakasaṃhitā
KS, 8, 7, 3.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya sukratur iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 12.15 varuṇo 'si dhṛtavrataḥ /
MS, 2, 6, 12, 3.4 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
MS, 2, 7, 16, 10.8 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
MS, 3, 11, 11, 2.1 tanūnapāñ śucivratas tanūpāś ca sarasvatī /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
Taittirīyasaṃhitā
TS, 6, 1, 4, 32.0 yajñavrato vai dīkṣitaḥ //
TS, 6, 2, 2, 67.0 taptavrato bhavati //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 27.1 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 12.1 caritavrataḥ sūryāvide vadhūvastraṃ dadyāt //
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
Ṛgveda
ṚV, 1, 25, 8.1 veda māso dhṛtavrato dvādaśa prajāvataḥ /
ṚV, 1, 25, 10.1 ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
ṚV, 1, 44, 14.2 pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 62, 11.1 eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā /
ṚV, 9, 64, 1.1 vṛṣā soma dyumāṁ asi vṛṣā deva vṛṣavrataḥ /
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 10, 22, 8.1 akarmā dasyur abhi no amantur anyavrato amānuṣaḥ /
ṚV, 10, 66, 5.1 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā /
Buddhacarita
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 3, 65.2 varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ //
Carakasaṃhitā
Ca, Cik., 3, 19.1 athottīrṇavrato devo buddhvā dakṣavyatikramam /
Lalitavistara
LalVis, 2, 13.2 sarve ty abhinandante spṛśeya siddhivrato bodhim //
Mahābhārata
MBh, 1, 1, 54.1 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ /
MBh, 1, 1, 178.2 jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ //
MBh, 1, 4, 5.2 dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ //
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 9, 5.1 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ /
MBh, 1, 9, 18.2 vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ //
MBh, 1, 11, 3.6 nirdahann iva kopena satyavāk saṃśitavrataḥ //
MBh, 1, 13, 10.2 yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ /
MBh, 1, 13, 29.4 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ /
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 24, 4.6 yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 32, 2.3 tapo vipulam ātasthe vāyubhakṣo yatavrataḥ //
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 36, 21.2 śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ //
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 43, 4.1 tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ /
MBh, 1, 43, 19.2 saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ //
MBh, 1, 44, 19.1 caritavrato bāla eva buddhisattvaguṇānvitaḥ /
MBh, 1, 54, 5.2 parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ //
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 60, 42.2 surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ /
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 1, 92, 55.3 tasmād devavrataścaiva gaṅgādattaśca vīryavān /
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 101, 6.3 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ /
MBh, 1, 107, 23.4 jagāma parvatāyaiva tapase saṃśitavrataḥ //
MBh, 1, 113, 12.7 śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ /
MBh, 1, 121, 2.19 bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ /
MBh, 1, 129, 6.1 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ /
MBh, 1, 130, 4.2 nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ //
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 153, 3.1 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 154, 1.3 bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ //
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 166, 46.2 na mamāra tadā vipraḥ kathaṃcit saṃśitavrataḥ /
MBh, 1, 215, 11.49 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ /
MBh, 1, 220, 5.1 dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ /
MBh, 2, 19, 5.1 śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ /
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 78, 19.2 tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ //
MBh, 3, 78, 21.1 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ /
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 81, 33.2 snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ /
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 82, 82.1 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ /
MBh, 3, 82, 137.1 snātvā kokāmukhe puṇye brahmacārī yatavrataḥ /
MBh, 3, 83, 76.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
MBh, 3, 126, 7.1 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ /
MBh, 3, 162, 16.1 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ /
MBh, 3, 203, 47.1 parigrahaṃ parityajya bhava buddhyā yatavrataḥ /
MBh, 3, 209, 18.1 brahmacārī yatātmā ca satataṃ vipulavrataḥ /
MBh, 3, 235, 10.1 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ /
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 246, 15.2 unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ //
MBh, 3, 259, 17.1 adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 294, 4.2 etad utkṛtya me dehi yadi satyavrato bhavān //
MBh, 4, 27, 23.2 aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ /
MBh, 4, 27, 24.3 bhaviṣyati janastatra nityaṃ ceṣṭapriyavrataḥ //
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 4, 65, 18.1 eṣa dharme dame caiva krodhe cāpi yatavrataḥ /
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 21.1 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ /
MBh, 5, 142, 30.1 ā pṛṣṭhatāpājjaptvā sa parivṛtya yatavrataḥ /
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 169, 17.2 prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ //
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 176, 38.1 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ /
MBh, 5, 178, 1.3 preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ //
MBh, 5, 185, 15.2 prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ //
MBh, 6, 13, 49.1 yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ /
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, 45, 18.2 sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ //
MBh, 6, 45, 61.1 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ /
MBh, 6, 55, 20.1 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ /
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 7, 81, 43.1 muñcann iṣugaṇāṃstīkṣṇāṃl laghuhasto dṛḍhavrataḥ /
MBh, 7, 85, 47.1 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ /
MBh, 7, 118, 12.2 kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ //
MBh, 7, 118, 44.3 sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ //
MBh, 7, 155, 24.1 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ /
MBh, 7, 168, 3.2 nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ //
MBh, 8, 21, 26.3 cekitānaś ca balavān dharmarājaś ca suvrataḥ //
MBh, 8, 24, 140.2 bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ //
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 38, 31.2 yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ /
MBh, 9, 49, 26.1 tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ /
MBh, 12, 1, 19.2 siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ //
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 2, 13.1 brahmāstraṃ brāhmaṇo vidyād yathāvaccaritavrataḥ /
MBh, 12, 24, 11.2 abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ //
MBh, 12, 24, 17.1 sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ /
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 113, 4.2 tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ //
MBh, 12, 143, 9.2 mahāprasthānam āśritya prayayau saṃśitavrataḥ //
MBh, 12, 159, 62.2 kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ //
MBh, 12, 201, 27.2 pramucaścedhmavāhaśca bhagavāṃśca dṛḍhavrataḥ //
MBh, 12, 213, 18.2 vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ /
MBh, 12, 226, 16.1 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ /
MBh, 12, 232, 20.1 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ /
MBh, 12, 235, 1.3 dharmalabdhair yuto dārair agnīn utpādya suvrataḥ //
MBh, 12, 253, 24.2 tānyabudhyata tejasvī sa vipraḥ saṃśitavrataḥ //
MBh, 12, 253, 28.1 sa rakṣamāṇastvaṇḍāni kuliṅgānāṃ yatavrataḥ /
MBh, 12, 253, 30.1 tataḥ kadācit tāṃstatra paśyan pakṣīn yatavrataḥ /
MBh, 12, 253, 39.1 sa tathā nirgatān dṛṣṭvā śakuntānniyatavrataḥ /
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 269, 17.1 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ /
MBh, 12, 278, 7.1 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ /
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 314, 22.2 devān saṃtāpayaṃstatra mahādevo dhṛtavrataḥ //
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 12, 327, 16.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 336, 42.2 jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ //
MBh, 12, 337, 11.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 337, 38.2 bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ //
MBh, 12, 347, 14.2 āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ //
MBh, 13, 4, 50.1 yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ /
MBh, 13, 21, 5.2 vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ //
MBh, 13, 26, 4.2 papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ //
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 4.2 varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ //
MBh, 13, 52, 15.2 pratyagrāhayad avyagro mahātmā niyatavrataḥ //
MBh, 13, 60, 7.1 brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ /
MBh, 13, 70, 38.1 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ /
MBh, 13, 70, 39.1 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 70, 40.1 tilālābhe ca yo dadyājjaladhenuṃ yatavrataḥ /
MBh, 13, 72, 35.1 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 75, 5.2 pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 80, 31.2 prājāpatyā iti brahmañjapennityaṃ yatavrataḥ //
MBh, 13, 85, 62.1 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ /
MBh, 13, 88, 13.1 ājena vāpi lauhena maghāsveva yatavrataḥ /
MBh, 13, 90, 22.1 atharvaśiraso 'dhyetā brahmacārī yatavrataḥ /
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 13, 105, 7.1 hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ /
MBh, 13, 110, 84.2 sadā dvādaśa māsāṃstu satyavādī dhṛtavrataḥ //
MBh, 13, 112, 8.2 upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ //
MBh, 13, 116, 10.1 yo yajetāśvamedhena māsi māsi yatavrataḥ /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 41.1 śaivālaṃ śīrṇaparṇaṃ vā tadvrato yo niṣevate /
MBh, 13, 131, 23.1 surāpo brahmahā kṣudraścauro bhagnavrato 'śuciḥ /
MBh, 13, 131, 28.1 daivatadvijasatkartā sarvātithyakṛtavrataḥ /
MBh, 13, 139, 6.1 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 13, 154, 20.2 satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ //
MBh, 14, 5, 8.3 śatakratur ivaujasvī dharmātmā saṃśitavrataḥ //
MBh, 14, 13, 16.1 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ /
MBh, 14, 30, 2.2 dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ //
MBh, 14, 35, 11.1 tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ /
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
MBh, 14, 45, 15.1 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ /
MBh, 14, 45, 19.1 nityayajñopavītī syācchuklavāsāḥ śucivrataḥ /
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
MBh, 14, 46, 6.2 yajñopavītī svādhyāyī aluptaniyatavrataḥ //
MBh, 14, 93, 4.1 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ /
MBh, 15, 10, 12.1 senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ /
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /
Manusmṛti
ManuS, 1, 104.1 idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ /
ManuS, 3, 45.2 parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā //
ManuS, 11, 81.1 evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
ManuS, 11, 117.1 vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
ManuS, 11, 128.2 vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ //
Pāśupatasūtra
PāśupSūtra, 4, 3.0 gūḍhavrataḥ gūḍhapavitravāṇiḥ //
Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 48, 14.2 ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ //
Rām, Ay, 72, 9.2 antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ //
Rām, Ay, 73, 6.2 bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ //
Rām, Ay, 86, 18.1 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ /
Rām, Ay, 97, 16.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ay, 105, 2.1 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ /
Rām, Ay, 107, 1.1 tato nikṣipya mātṝn sa ayodhyāyāṃ dṛḍhavrataḥ /
Rām, Ār, 45, 14.2 cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ //
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ki, 17, 14.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Su, 26, 14.1 pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca /
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Saundarānanda
SaundĀ, 13, 20.2 aṇumātreṣvavadyeṣu bhayadarśī dṛḍhavrataḥ //
Amarakośa
AKośa, 2, 462.2 dharmadhvajī liṅgavṛttiravakīrṇī kṣatavrataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
Harivaṃśa
HV, 3, 104.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 9, 63.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 20, 2.1 ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ /
Kūrmapurāṇa
KūPur, 1, 31, 17.1 asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
KūPur, 1, 35, 12.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
KūPur, 2, 11, 145.1 yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
KūPur, 2, 15, 2.2 cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati //
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
Liṅgapurāṇa
LiPur, 1, 42, 36.1 munīśvarāṃś ca samprekṣya śilāda uvāca suvrataḥ /
LiPur, 1, 65, 167.2 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ //
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
LiPur, 1, 86, 124.1 parigrahavinirmukto brahmacārī dṛḍhavrataḥ /
LiPur, 1, 86, 153.2 tasmādanena mārgeṇa tyaktasaṃgo dṛḍhavrataḥ //
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
Matsyapurāṇa
MPur, 7, 10.1 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ /
MPur, 44, 55.2 jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ //
MPur, 44, 60.1 yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ /
MPur, 76, 2.1 mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ /
MPur, 77, 2.1 mādhavasya site pakṣe saptamyāṃ niyatavrataḥ /
MPur, 101, 53.2 guḍavratastṛtīyāyāṃ gaurīloke mahīyate /
MPur, 106, 21.1 tatrābhiṣekaṃ yaḥ kuryātsaṃgame śaṃsitavrataḥ /
MPur, 112, 11.1 akopanaśca satyaśca satyavādī dṛḍhavrataḥ /
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 32.1 antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ /
BhāgPur, 1, 19, 7.2 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ //
BhāgPur, 2, 6, 19.2 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ //
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 32, 3.1 tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān /
BhāgPur, 4, 16, 16.1 dṛḍhavrataḥ satyasaṃdho brahmaṇyo vṛddhasevakaḥ /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
Bhāratamañjarī
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 85.2 babhūva satataṃ sarpanidhanaikavrataḥ kila //
BhāMañj, 1, 428.2 devavratābhidhāno 'bhūdyo devairvihitavrataḥ //
BhāMañj, 1, 486.1 maunavrataḥ sa taiḥ pṛṣṭo yadā novāca kiṃcana /
BhāMañj, 1, 1250.1 nānātīrtheṣu puṇyātmā brāhmaṇebhyo yatavrataḥ /
BhāMañj, 1, 1271.2 prabhāsaṃ tīrthamāsādya tasthau dātā yatavrataḥ //
BhāMañj, 1, 1300.1 atrāntare kṛtodvāhaḥ saṃpūrṇasamayavrataḥ /
BhāMañj, 6, 483.1 śrutvaitatparamaṃ yogamāsasāda suravrataḥ /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 7, 794.1 sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ /
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 151.1 kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 624.2 viraktaḥ kānanaṃ prāyād vihitānaśanavrataḥ //
BhāMañj, 13, 686.1 nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ /
BhāMañj, 13, 1216.2 uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi //
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
Garuḍapurāṇa
GarPur, 1, 87, 18.2 dṛḍhavrataḥ ketuśṛgaṃ ṛṣayastasya varṇyate //
GarPur, 1, 94, 4.2 gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ //
GarPur, 1, 127, 19.2 paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ //
Kathāsaritsāgara
KSS, 2, 2, 10.2 homaiḥ sa sādhayāmāsa kālanemiḥ kṛtavrataḥ //
KSS, 3, 1, 30.2 tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā //
KSS, 3, 3, 92.2 brāhmaṇān bhojayāmāsa pratyahaṃ sa kṛtavrataḥ //
Narmamālā
KṣNarm, 1, 19.2 sa kuddālikabhāryāyāṃ jagadunmūlanavrataḥ //
KṣNarm, 1, 103.1 gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ /
KṣNarm, 2, 51.1 ṛṣyaśṛṅgavrataḥ so 'tha vi.. /
Rasamañjarī
RMañj, 1, 13.1 śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /
Rasārṇava
RArṇ, 2, 8.3 śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ //
Skandapurāṇa
SkPur, 10, 40.2 śṛṇuyādvātha viprānvā śrāvayeta yatavrataḥ /
Ānandakanda
ĀK, 1, 2, 41.2 yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 58.1 camaso nāma tatputro dharmātmā śaṃsitavrataḥ /
Haribhaktivilāsa
HBhVil, 4, 18.1 yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 19.2 akṣaye viṣṇuloke 'sau modate caritavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //