Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Varuṇa, against sins, misdeeds

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ / (1.1) Par.?
tato dhṛtavrato rājā sarvā dāmāni muñcatu // (1.2) Par.?
dāmno dāmno rājann ito varuṇa muñca naḥ / (2.1) Par.?
yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ // (2.2) Par.?
ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya / (3.1) Par.?
adhā vayam āditya vrate tavānāgaso aditaye syāma // (3.2) Par.?
prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye / (4.1) Par.?
duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam // (4.2) Par.?
Duration=0.019906044006348 secs.