Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareyabrāhmaṇa
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 10, 7, 42.2 prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam //
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 4.1 grahaṇāntaṃ vā jīvitasyāsthiratvāt //
BaudhDhS, 1, 21, 17.1 naktaṃ śivāvirāve nādhīyīta svapnāntam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 2, 16.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 4, 13.1 atha karmāntam eva pratipadyate //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 39.0 āntaṃ praveṣṭayati //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
BaudhŚS, 18, 15, 18.0 atho hāntaṃ yajamāno gāmukaḥ syāt //
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 12.1 homāntam eva kurvīta //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 8, 4.0 yajamāno yūpaśakalenāntam anakti sarvataḥ parimṛśan //
BhārŚS, 7, 9, 4.0 upānte raśanāṃ vyatiṣajyāntaṃ praveṣṭayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 5, 3.6 eṣā hy antaṃ āyattaiṣā hi na /
BĀU, 2, 4, 1.2 hanta te 'nayā kātyāyanyāntaṃ karavāṇīti //
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
BĀU, 4, 5, 14.2 atraiva mā bhagavān mohāntam āpīpadat /
Chāndogyopaniṣad
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 2, 10.1 yaṃ yam antam abhikāmo bhavati /
Gautamadharmasūtra
GautDhS, 1, 2, 47.1 grahaṇāntaṃ vā //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 22.0 barhiṣo 'ntaṃ kaṭāntaṃ prāpayet //
GobhGS, 2, 1, 22.0 barhiṣo 'ntaṃ kaṭāntaṃ prāpayet //
GobhGS, 4, 5, 4.0 vasvantaṃ rātrau dhanam iti divā //
Gopathabrāhmaṇa
GB, 1, 5, 8, 3.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 4.0 so 'gnihotreṇeṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 5.0 sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 6.0 sa āgrayaṇeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 7.0 sa cāturmāsyair iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 8.0 sa paśubandheneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 9.0 so 'gniṣṭomeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 11.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 13.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 15.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 17.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 19.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 20.0 so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 23, 12.1 ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādhu kᄆptam /
GB, 2, 1, 23, 20.0 atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate //
GB, 2, 3, 16, 11.0 antenaivāntaṃ paridadhati //
GB, 2, 4, 4, 8.0 antenaivāntaṃ paridadhati //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 18, 17.0 antenaivāntaṃ paridadhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 2, 10, 5.1 ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati /
HirGS, 2, 12, 11.1 tata udakāntaṃ gatvā trīnudakāñjalīnninayati //
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 17.0 vāryamantaṃ vā //
Jaiminīyabrāhmaṇa
JB, 1, 155, 12.0 gandharvalokāntam ivaiva jayati //
JB, 1, 250, 5.0 iḍāntaṃ yajñaṃ saptanābhim iti brūyāt //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
Jaiminīyaśrautasūtra
JaimŚS, 13, 24.0 kavyo 'si kavyavāhana iti dakṣiṇaṃ vedyantam //
Kauśikasūtra
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 25.0 svāhākṛtim antaṃ yajati hemantam eva //
KauṣB, 5, 7, 5.0 antaṃ vai śreṣṭhī bhajate //
KauṣB, 8, 1, 24.0 ante 'ntaṃ dadhāti //
Kaṭhopaniṣad
KaṭhUp, 4, 4.1 svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
KaṭhUp, 4, 4.1 svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
Khādiragṛhyasūtra
KhādGS, 1, 1, 18.0 mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt //
KhādGS, 1, 2, 8.0 vasvantaṃ rātrau //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 16.0 saṃsṛjyānyatarasyām antaṃ praveśayati //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
Kāṭhakasaṃhitā
KS, 10, 8, 18.0 antaṃ vā eṣa gacchati yam aparundhanti //
KS, 10, 8, 20.0 anta evāsmā antaṃ kalpayati //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 11, 4, 80.0 antād evāntam ālabhate //
KS, 12, 4, 54.0 antaṃ gacchet //
KS, 12, 4, 58.0 ojo vai vīryaṃ triṣṭubnāntaṃ gacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 9, 7, 21.0 antam eva gatvānnādyam avarunddhe //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 2, 1, 2, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet samāntam abhidhrokṣyan //
MS, 2, 2, 9, 3.0 antaṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 2, 9, 20.0 antam evālabdha //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 4, 4, 28.0 yaj jagatyā paridadhyād antaṃ gacchet //
MS, 2, 4, 4, 29.0 atha yat triṣṭubhā paridadhāti nāntaṃ gacchati //
MS, 2, 4, 5, 33.0 te śriyo 'ntam agacchan //
Mānavagṛhyasūtra
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 12.0 vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
Pāraskaragṛhyasūtra
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 4.12 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 1.4 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 3.8 yajñasyaivāntaṃ gatvā /
Taittirīyasaṃhitā
TS, 6, 2, 10, 38.0 āntam anvavasrāvayati //
TS, 6, 2, 10, 39.0 āntam eva yajamānaṃ tejasānakti //
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 6, 4, 22.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 3.0 śāmyantu ghorāṇītyuttarāntaṃ trir apaḥ srāvayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ vā bhuvaṃgayor marudbhya iti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 10, 5.0 trir anūktāyāṃ vaiśvadevavad agnipraharaṇāntaṃ karoti //
Vaitānasūtra
VaitS, 2, 1, 13.2 āhavanīyadakṣiṇāgnyor lakṣaṇāntam //
VaitS, 3, 11, 4.1 ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya /
VaitS, 3, 11, 4.2 pacchaḥśasye 'rdharcāntam /
VaitS, 3, 11, 4.3 śastrāntaṃ makārāntenaiva //
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
Vārāhagṛhyasūtra
VārGS, 1, 5.0 svāhākārāntaṃ nigadya homāḥ //
VārGS, 8, 8.0 oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca //
VārGS, 14, 3.1 athaināṃ vāsaso 'ntaṃ grāhayitvābhyudānayati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 17.1 uttaramantrasyādinā pūrvasyāntaṃ vidyāt //
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 1, 3, 10.3 ghṛtena mā samukṣatety antam /
VārŚS, 1, 1, 3, 16.1 dakṣiṇāgnau yajamāno mantrāntam odanaṃ paktvā dakṣiṇasyāṃ vediśroṇyām āsādyābhimṛśet /
VārŚS, 1, 3, 2, 2.1 etadantaṃ pūrvedyuḥ karoti //
VārŚS, 1, 6, 3, 7.1 āntam avicchinnam anakti //
VārŚS, 1, 6, 6, 24.1 iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti //
VārŚS, 3, 2, 2, 30.1 arātsma hotar ity antam uccair om adhvaryo tathādhvaryo iti praticāraḥ //
VārŚS, 3, 2, 6, 14.0 tiraścāntaṃ saṃminoti //
VārŚS, 3, 2, 6, 62.0 api vā paryagnikaraṇāntaṃ karoti //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 13.0 tasmiṃś caiva vidyākarmāntam avipratipanne dharmebhyaḥ //
ĀpDhS, 1, 10, 22.0 chardayitvā svapnāntam //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
Āpastambagṛhyasūtra
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 11, 7.1 pariṣecanāntaṃ kṛtvāpareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminn uttareṇa yajuṣopanetopaviśati //
ĀpGS, 12, 10.1 pariṣecanāntaṃ kṛtvā tābhir eva dakṣiṇe karṇa ābadhnītaitābhiḥ savye //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 23, 10.1 pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 10.1 nūnaṃ sā ta ity antam uttamam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 7, 1, 13.1 āntam agniṣṭhām anakti /
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 4, 5, 1, 9.6 tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate /
ŚBM, 5, 1, 5, 6.1 atha saptadaśa dundubhīn anuvedyantaṃ saṃminvanti /
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 10, 2, 3, 2.1 te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 4, 3, 2.2 eṣa hi martyānām ahorātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 4, 15.12 so 'syaiṣa sarvasyāntam evātmā /
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
Ṛgveda
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 37, 6.2 yat sīm antaṃ na dhūnutha //
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 8, 46, 11.1 nahi te śūra rādhaso 'ntaṃ vindāmi satrā /
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 114, 10.1 bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ /
Ṛgvidhāna
ṚgVidh, 1, 4, 1.2 ā sahasrād ā śatād vā daśāntam athavā japet //
Avadānaśataka
AvŚat, 1, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 2, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 3, 10.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 4, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 6, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 7, 9.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 8, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 9, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 10, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 17, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 20, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 22, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 23, 5.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Aṣṭasāhasrikā
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
Buddhacarita
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
Carakasaṃhitā
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Indr., 8, 25.2 āyuṣyantaṃ gate jantorbalaṃ ca parihīyate //
Ca, Indr., 9, 18.2 yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ //
Ca, Indr., 11, 9.2 yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṃ samādiśet //
Lalitavistara
LalVis, 7, 32.10 kariṣyāmi jātijarāmaraṇaduḥkhasyāntam /
Mahābhārata
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 16, 13.1 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ /
MBh, 1, 29, 20.1 eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 55, 3.15 prokṣayāmāsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān /
MBh, 1, 64, 2.2 sa vanasyāntam āsādya mahad īriṇam āsadat //
MBh, 1, 80, 7.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MBh, 1, 97, 3.3 bhrātā vicitravīryaste bhūtānām antam eyivān //
MBh, 1, 105, 24.3 nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ //
MBh, 1, 107, 29.6 na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati //
MBh, 1, 107, 29.6 na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati //
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 119, 43.62 sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat /
MBh, 1, 122, 31.14 antād antaṃ parikramya nādhyagacchaṃ payasvinīm /
MBh, 1, 185, 16.2 lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ //
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 16, 5.2 katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ /
MBh, 2, 19, 17.1 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan /
MBh, 2, 41, 30.1 uktasyoktasya nehāntam ahaṃ samupalakṣaye /
MBh, 2, 42, 39.3 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān //
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 3, 46, 31.2 antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ //
MBh, 3, 83, 71.2 prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ //
MBh, 3, 176, 12.2 śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat //
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 185, 11.1 udakāntam upānīya matsyaṃ vaivasvato manuḥ /
MBh, 3, 186, 110.2 na ca paśyāmi tasyāham antaṃ dehasya kutracit //
MBh, 3, 186, 111.2 āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ //
MBh, 3, 200, 39.1 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati /
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 5, 1, 9.1 kathāntam āsādya ca mādhavena saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ /
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 36, 47.3 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 50, 6.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 50, 32.2 nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati //
MBh, 5, 52, 13.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 69, 6.1 sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim /
MBh, 5, 81, 53.2 antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana //
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 107, 14.3 atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate //
MBh, 5, 107, 14.3 atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate //
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 135, 10.2 yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ //
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 5, 178, 2.1 tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam /
MBh, 5, 193, 44.2 sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ //
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 19.1 anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram /
MBh, 6, BhaGī 18, 36.2 abhyāsādramate yatra duḥkhāntaṃ ca nigacchati //
MBh, 6, 55, 100.2 antaṃ kariṣyāmi yathā kurūṇāṃ tvayāham indrānuja samprayuktaḥ //
MBh, 6, 58, 29.2 vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ //
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 6, 87, 28.2 antam adya gamiṣyāmi yadi notsṛjase raṇam //
MBh, 6, 102, 52.1 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale /
MBh, 6, 102, 68.2 antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana //
MBh, 7, 31, 2.2 jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha //
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 106, 22.1 vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot /
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 131, 41.1 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam /
MBh, 8, 3, 1.3 śokasyāntam apaśyan vai hataṃ matvā suyodhanam /
MBh, 8, 5, 32.1 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ /
MBh, 8, 16, 12.2 vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ //
MBh, 8, 20, 28.2 vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam //
MBh, 8, 28, 49.4 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām //
MBh, 8, 34, 8.1 antam adya kariṣyāmi tasya duḥkhasya pārṣata /
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 8, 50, 31.3 nayāmy antaṃ samāsādya rādheyaṃ balagarvitam //
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 9, 23, 15.2 antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ //
MBh, 9, 31, 59.1 aham adya gamiṣyāmi vairasyāntaṃ sudurgamam /
MBh, 9, 55, 22.1 adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama /
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 9, 64, 10.1 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam /
MBh, 10, 7, 10.2 iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam //
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 11, 24, 4.2 kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi //
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 72, 24.2 svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana //
MBh, 12, 72, 28.2 rājā varṣasahasreṇa tasyāntam adhigacchati //
MBh, 12, 125, 29.3 āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ //
MBh, 12, 171, 17.1 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana /
MBh, 12, 171, 22.1 na pūrve nāpare jātu kāmānām antam āpnuvan /
MBh, 12, 172, 14.1 jalajānām api hyantaṃ paryāyeṇopalakṣaye /
MBh, 12, 175, 25.1 te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ /
MBh, 12, 175, 29.1 evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca /
MBh, 12, 197, 6.2 nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā //
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 224, 1.2 ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava /
MBh, 12, 231, 28.1 naivāntaṃ kāraṇasyeyād yadyapi syānmanojavaḥ /
MBh, 12, 246, 5.2 gataḥ sa duḥkhayor antaṃ yatamānastayor dvayoḥ //
MBh, 12, 249, 6.2 saṃhārāntaṃ prasīdasva mā krudhastridaśeśvara /
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 289, 16.2 antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ //
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 309, 73.1 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ /
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 315, 51.1 yaṃ samāsādya vegena diśām antaṃ prapedire /
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 13, 33, 8.1 nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ /
MBh, 13, 104, 20.1 ādīptam iva cailāntaṃ bhramarair iva cārditam /
MBh, 13, 110, 49.1 varṣāṇyaparimeyāni yugāntam api cāvaset /
MBh, 13, 110, 58.1 tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca /
MBh, 13, 147, 7.2 hetūnām antam āsādya vipulaṃ jñānam uttamam /
MBh, 14, 74, 2.1 sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam /
Manusmṛti
ManuS, 4, 123.2 vedasyādhītya vāpy antam āraṇyakam adhītya ca //
Pāśupatasūtra
PāśupSūtra, 5, 39.0 apramādī gacched duḥkhānāmantam īśaprasādāt //
Rāmāyaṇa
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 43, 2.2 upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata //
Rām, Ay, 52, 8.2 vanāntaṃ praviśantau tāv aśvināv iva mandaram //
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ār, 28, 5.2 bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva //
Rām, Ki, 57, 23.1 samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam /
Rām, Su, 2, 4.2 kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam //
Rām, Su, 17, 7.2 duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām //
Rām, Su, 23, 7.2 cintayantī na śokasya tadāntam adhigacchati //
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 38, 14.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Su, 65, 26.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Yu, 31, 10.2 yugāntam iva lokasya paśya lakṣmaṇa śaṃsati //
Rām, Yu, 82, 25.2 apaśyantyo bhayasyāntam anāthā vilapāmahe //
Rām, Yu, 103, 3.1 gato 'smyantam amarṣasya dharṣaṇā saṃpramārjitā /
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Utt, 24, 11.1 na khalvidānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ /
Rām, Utt, 29, 6.2 parasainyasya madhyena yāvadantaṃ nayasva mām //
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 77, 3.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
Saundarānanda
SaundĀ, 6, 8.2 sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī //
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 41.2 tat prāṇo 'bhirakṣati śiro 'ntam atho manaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 4.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ /
Agnipurāṇa
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 7, 40.2 saṃcārayati karṇāntaṃ kadācin nāsikāntaram //
BKŚS, 10, 157.1 atha vastrāntam ālambya madīyaṃ padmadevikā /
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 19, 82.2 śāpāntam arthitenāham iti nidhyāya dhīritā //
Divyāvadāna
Divyāv, 4, 21.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 11, 44.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 12, 346.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 13, 274.1 vatsa svāgata vastrāntaṃ nirīkṣasva //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 19, 73.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Harivaṃśa
HV, 7, 50.2 na śakyam antaṃ teṣāṃ vai vaktuṃ varṣaśatair api //
HV, 22, 34.1 sa mārgamāṇaḥ kāmānām antaṃ bharatasattama /
HV, 23, 65.3 vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 4, 38.1 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ /
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kir, 16, 50.2 āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ //
Kumārasaṃbhava
KumSaṃ, 4, 46.1 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva /
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 7, 84.1 ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā /
Kāvyālaṃkāra
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 2, 29.2 pravāsināṃ ca cetāṃsi śucirantaṃ ninīṣati //
KāvyAl, 6, 40.1 tṛtīyaikavacaḥ ṣaṣṭyām āmantaṃ ca vadet kvipi /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.35 kecit takārāntam ekaṃ paṭhanti /
Kūrmapurāṇa
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 11, 73.1 sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
KūPur, 1, 14, 84.1 tasmād anādimadhyāntaṃ vijñāya parameśvaram /
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 77.2 pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam //
KūPur, 2, 18, 93.2 tasmādanādimadhyāntaṃ nityamārādhayeddharim //
KūPur, 2, 22, 87.1 na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
KūPur, 2, 43, 8.1 mahadādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
KūPur, 2, 43, 47.1 caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 33.2 ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā //
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 17, 45.2 śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ //
LiPur, 1, 17, 51.2 makāraṃ madhyataścaiva nādāntaṃ tasya caumiti //
LiPur, 1, 20, 23.2 tato varṣasahasrānte nāntaṃ hi dadṛśe yadā //
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 29.1 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ /
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 29, 71.1 grahaṇāntaṃ hi vā vidvānatha dvādaśavārṣikam /
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 86, 50.1 pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ /
LiPur, 1, 89, 81.2 arvāg ekādaśāhāntaṃ bāndhavānāṃ dvijottamāḥ //
LiPur, 1, 95, 19.2 dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca //
LiPur, 1, 96, 98.1 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham /
LiPur, 2, 5, 139.2 lokālokāntamaniśaṃ dhāvamānau bhayārditau //
LiPur, 2, 18, 16.2 brahmā hariśca bhagavānādyantaṃ nopalabdhavān //
LiPur, 2, 20, 51.1 puruṣādiviriñcyantamunmanatvaṃ parātparam /
LiPur, 2, 21, 27.1 sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
LiPur, 2, 21, 50.2 sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak //
LiPur, 2, 22, 41.2 āgneyyādiṣu koṇeṣu madhyamāntaṃ hṛdā nyaset //
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 45, 66.1 carvantam ājyapūrvaṃ ca samidantaṃ samāhitaḥ //
LiPur, 2, 45, 66.1 carvantam ājyapūrvaṃ ca samidantaṃ samāhitaḥ //
LiPur, 2, 50, 37.1 aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
Matsyapurāṇa
MPur, 16, 48.1 devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet /
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 47, 251.2 śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam //
MPur, 119, 25.2 rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham //
MPur, 147, 14.1 duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
MPur, 154, 12.1 tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam /
MPur, 154, 319.2 bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā //
MPur, 158, 28.1 yāvadvarṣasahasrāntamubhayo rahasisthayoḥ /
Nāṭyaśāstra
NāṭŚ, 6, 6.1 na śakyamasya nāṭyasya gantumantaṃ kathañcana /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 3.3 aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ //
PABh zu PāśupSūtra, 5, 39, 9.0 apramādād gacched duḥkhānām antamīśaprasādāt //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 48.0 tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt //
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Śār., 2, 12.2 vidhimuttaravastyantaṃ kuryādārtavaśuddhaye //
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 9, 70.1 didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ /
Su, Cik., 17, 31.1 sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret /
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Ka., 4, 44.1 kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ /
Su, Utt., 15, 11.1 chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 1, 14, 23.3 tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum //
ViPur, 1, 15, 93.2 tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
ViPur, 1, 17, 15.1 anādimadhyāntam ajam avṛddhikṣayam acyutam /
ViPur, 1, 19, 61.2 tiṣṭhatvabdasahasrāntaṃ prāṇān hāsyati durmatiḥ //
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 39.1 nirmokam iva śeṣāher vistīrṇāntam atīva hi /
Yājñavalkyasmṛti
YāSmṛ, 1, 268.1 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
Śatakatraya
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Śikṣāsamuccaya
ŚiSam, 1, 14.1 duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā /
ŚiSam, 1, 14.1 duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 7.2 āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ //
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 6, 39.2 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam //
BhāgPur, 2, 7, 41.1 nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye /
Bhāratamañjarī
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
Devīkālottarāgama
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
Garuḍapurāṇa
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 11, 31.1 aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam /
GarPur, 1, 12, 5.1 homakarmaṇi caiteṣāṃ svāhāntamupakalpayet /
GarPur, 1, 48, 73.2 ājyabhāgābhighārāntam avekṣetājyasiddhaye //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 99, 43.2 kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān //
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
Gītagovinda
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Hitopadeśa
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 1, 1, 28.2 tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ //
KSS, 1, 1, 58.2 śāpāntaṃ prati śarvāṇī śanairvacanamabravīt //
KSS, 1, 2, 20.2 śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ //
KSS, 1, 5, 41.2 vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ //
KSS, 1, 6, 100.1 putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
KSS, 1, 7, 32.1 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
KSS, 2, 2, 69.1 āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
KSS, 2, 2, 79.1 tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
KSS, 3, 3, 142.2 satyānurodhakᄆptāntaṃ śāpaṃ tasyāmapātayat //
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 6, 42.1 muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
KSS, 4, 2, 59.1 evaṃ niśamya śāpāntam uktvā śarve tirohite /
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 5, 3, 59.2 pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham //
KSS, 5, 3, 107.2 iti me ca sa śāpāntaṃ punarevādiśanmuniḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
Mātṛkābhedatantra
MBhT, 8, 19.2 dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 12.1 pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
Narmamālā
KṣNarm, 3, 47.2 guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
Rasaratnasamuccaya
RRS, 12, 86.2 uddharettasya dharmasya brahmāpyantaṃ na vindati //
Rasaratnākara
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, Ras.kh., 3, 160.2 pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe //
RRĀ, Ras.kh., 4, 85.1 karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet /
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
RRĀ, V.kh., 3, 31.1 secanāntaṃ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 12, 69.2 pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //
RRĀ, V.kh., 14, 37.1 mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
RRĀ, V.kh., 15, 34.2 sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 78.1 sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 15, 121.2 sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 18, 78.2 tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //
RRĀ, V.kh., 19, 30.2 kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //
Rasārṇava
RArṇ, 2, 98.10 sarvatra svāhāntam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 2.2 kiṃ tat tattvam ityāha yata ityādi labhata ityantam //
Tantrasāra
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 3, 223.1 bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ /
TĀ, 6, 70.1 pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ /
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
TĀ, 6, 167.2 tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam //
TĀ, 6, 213.2 tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet //
TĀ, 8, 9.2 brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam //
TĀ, 8, 62.2 mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ //
TĀ, 8, 143.2 svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate //
TĀ, 8, 149.1 evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca /
TĀ, 8, 165.1 kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ /
TĀ, 8, 186.2 daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ //
TĀ, 8, 188.1 kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā /
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 341.2 śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram //
TĀ, 8, 346.1 gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte /
TĀ, 8, 450.1 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
TĀ, 11, 114.1 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
TĀ, 16, 9.2 āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet //
TĀ, 16, 84.1 ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye /
TĀ, 16, 100.1 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
TĀ, 16, 100.1 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
TĀ, 16, 103.1 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 107.1 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
TĀ, 17, 41.2 svāhāntamuccarandadyādāhutitritayaṃ guruḥ //
TĀ, 17, 44.2 svāhāntamāhutīstisro dadyādājyatilādibhiḥ //
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 19, 13.1 tamutkṛṣya tato 'ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā /
TĀ, 21, 24.1 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.1 rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā /
ToḍalT, Caturthaḥ paṭalaḥ, 11.2 āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet //
ToḍalT, Pañcamaḥ paṭalaḥ, 4.1 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
Ānandakanda
ĀK, 1, 3, 23.1 svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
ĀK, 1, 3, 37.1 namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 3, 65.1 bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam /
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 113.3 vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret //
ĀK, 1, 7, 134.1 evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 9, 145.1 valīpalitanirmuktaḥ pralayāntaṃ ca jīvati /
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 124.2 mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām //
ĀK, 1, 12, 91.1 guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ /
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 237.1 yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
ĀK, 1, 15, 278.1 palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate /
ĀK, 1, 15, 379.1 śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā /
ĀK, 1, 15, 518.2 kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam //
ĀK, 1, 15, 520.1 darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ /
ĀK, 1, 15, 524.2 pūrvapratipadārabhya pūrṇāntaṃ prativāsaram //
ĀK, 1, 17, 17.1 evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam /
ĀK, 1, 17, 18.2 evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram //
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 21, 101.2 pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ //
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
ĀK, 1, 23, 217.1 ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet /
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 5, 25.2 vinā svāheti tasyānte phaḍantaṃ yojayetpriye //
ĀK, 2, 8, 95.2 secanāntaṃ tataḥ kuryādekaviṃśativārakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 49, 2.0 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati //
Abhinavacintāmaṇi
ACint, 2, 1.1 aśodhite dhāturase jīvanāntaṃ na saṃśayaḥ /
Caurapañcaśikā
CauP, 1, 13.2 vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
Haribhaktivilāsa
HBhVil, 2, 105.2 ātmārpaṇāntam abhyarcya lekhyena vidhinācaret //
HBhVil, 2, 117.1 pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam /
HBhVil, 3, 269.1 kṛtvāghamarṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ /
HBhVil, 4, 211.1 ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhen mṛdā /
Janmamaraṇavicāra
JanMVic, 1, 35.0 sā ca pumādimāyāntam adhvānam adhyāste //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 48.1 vinirvartya yadā śūdrā udakāntam upasthitāḥ /
Rasakāmadhenu
RKDh, 1, 5, 110.1 pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 1.2 punaryugāntaṃ te cānyaṃ sampravakṣyāmi tacchṛṇu /
SkPur (Rkh), Revākhaṇḍa, 9, 5.2 śete yugasahasrāntaṃ kālamāviśya sārṇavam //
SkPur (Rkh), Revākhaṇḍa, 10, 12.1 kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 19, 20.1 tato yugasahasrāntam ahaṃ kālaṃ tayā saha /
SkPur (Rkh), Revākhaṇḍa, 20, 19.1 vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam /
SkPur (Rkh), Revākhaṇḍa, 36, 7.2 tiṣṭha yāvad yugasyāntaṃ punarjanma hyavāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 178, 28.1 tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 194, 9.2 sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya /
SkPur (Rkh), Revākhaṇḍa, 221, 18.1 tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ /
Sātvatatantra
SātT, 7, 3.1 teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada /
Uḍḍāmareśvaratantra
UḍḍT, 9, 72.1 ekaviṃśatighasrāntaṃ prasannā vitaret sadā /
Yogaratnākara
YRā, Dh., 215.3 dhṛtvāgnāvūrdhvabhāṇḍāntaṃ saṃgrahetpāradaḥ śuciḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 22.0 avasāne makārāntaṃ sarveṣv ṛggaṇeṣu sapuronuvākyeṣu //
ŚāṅkhŚS, 4, 4, 10.0 homāntaṃ vā //
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //