Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 110, 41.3 na śayyāsanabhogeṣu ratiṃ vindati karhicit /
MBh, 1, 114, 2.8 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā /
MBh, 1, 119, 43.122 śayyāparā mahābhāgā putraiḥ parivṛtā tadā /
MBh, 1, 186, 8.2 śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra //
MBh, 1, 190, 16.5 haimāni śayyāsanabhājanāni /
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 1, 200, 19.1 ekarājyāvekagṛhāvekaśayyāsanāśanau /
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 3, 33, 4.1 ā mātṛstanapānāc ca yāvacchayyopasarpaṇam /
MBh, 3, 51, 3.2 na śayyāsanabhogeṣu ratiṃ vindati karhicit //
MBh, 3, 158, 35.1 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā /
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 3, 287, 8.2 śayyāsane ca me rājan nāparādhyeta kaścana //
MBh, 3, 289, 4.1 annādisamudācāraḥ śayyāsanakṛtas tathā /
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 9.2 āśiṣyate duḥkhatarām anarthām antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ //
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 6, BhaGī 11, 42.1 yaccāvahāsārthamasatkṛto 'si vihāraśayyāsanabhojaneṣu /
MBh, 6, 115, 34.2 naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ //
MBh, 6, 115, 48.1 śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ /
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 56, 1.4 saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ //
MBh, 7, 56, 2.2 alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ //
MBh, 8, 6, 7.2 varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ //
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 12, 40, 4.1 dānte śayyāsane śubhre jāmbūnadavibhūṣite /
MBh, 12, 67, 36.2 āsanāni ca śayyāśca sarvopakaraṇāni ca //
MBh, 12, 98, 23.1 adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet /
MBh, 12, 106, 11.2 śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca //
MBh, 12, 172, 22.2 prāsāde 'pi ca me śayyā kadācid upapadyate //
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 185, 10.2 śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ /
MBh, 12, 253, 16.2 duḥkhaśayyāśca vividhā bhūmau ca parivartanam //
MBh, 12, 269, 12.2 śayyāsane vivikte ca nityam evābhipūjayet //
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 12, 292, 10.1 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ /
MBh, 12, 292, 11.1 vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ /
MBh, 12, 308, 136.1 śayyārdhaṃ tasya cāpyatra strī pūrvam adhitiṣṭhati /
MBh, 12, 312, 42.1 tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam /
MBh, 12, 322, 21.2 ekaśayyāsanaṃ śakro dattavān devarāṭ svayam //
MBh, 13, 40, 12.1 śayyāsanam alaṃkāram annapānam anāryatām /
MBh, 13, 52, 24.1 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām /
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 53, 20.2 tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ //
MBh, 13, 57, 16.1 śayyāsanāni yānāni yogayukte tapodhane /
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 144, 18.1 so 'smadāvasathaṃ gatvā śayyāścāstaraṇāni ca /
MBh, 14, 86, 20.2 vyādideśānnapānāni śayyāścāpyatimānuṣāḥ //
MBh, 14, 87, 3.2 śayyāsanavihārāṃśca subahūn ratnabhūṣitān //
MBh, 15, 9, 19.1 vihārāhārakāleṣu mālyaśayyāsaneṣu ca /
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //