Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 6.1 ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ /
Gautamadharmasūtra
GautDhS, 1, 2, 21.1 adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī //
GautDhS, 1, 2, 25.1 śayyāsanasthānāni vihāya pratiśravaṇam //
GautDhS, 1, 5, 33.1 śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni //
GautDhS, 2, 5, 36.1 adhaḥśayyāsanino brahmacāriṇaḥ sarve //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
Vasiṣṭhadharmasūtra
VasDhS, 29, 12.1 śayyāsanadānād antaḥpurādhipatyam //
Vārāhagṛhyasūtra
VārGS, 17, 9.2 gṛhapataya iti śayyādeśe //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 11.0 śayyāsane cācarite nāviśet //
ĀpDhS, 2, 4, 1.0 śayyādeśe kāmaliṅgena //
ĀpDhS, 2, 22, 23.0 anupastīrṇe śayyāsane //
ĀpDhS, 2, 25, 9.0 teṣāṃ yathāguṇam āvasathāḥ śayyānnapānaṃ ca videyam //
Āpastambagṛhyasūtra
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
Ṛgvedakhilāni
ṚVKh, 3, 16, 3.1 kāmaśayyārthe 'bhitaptāṃ yathā striyaṃ śoṣayasi /
Arthaśāstra
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
Buddhacarita
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
Carakasaṃhitā
Ca, Sū., 23, 4.2 ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ //
Ca, Vim., 2, 9.3 cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ //
Ca, Cik., 2, 3, 24.2 gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ //
Lalitavistara
LalVis, 3, 46.1 yatra pradeśe sthihate niṣīdate śayyāgatā ca kramaṇaṃ ca tasyāḥ /
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
Mahābhārata
MBh, 1, 110, 41.3 na śayyāsanabhogeṣu ratiṃ vindati karhicit /
MBh, 1, 119, 43.122 śayyāparā mahābhāgā putraiḥ parivṛtā tadā /
MBh, 1, 186, 8.2 śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra //
MBh, 1, 190, 16.5 haimāni śayyāsanabhājanāni /
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 1, 200, 19.1 ekarājyāvekagṛhāvekaśayyāsanāśanau /
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 3, 33, 4.1 ā mātṛstanapānāc ca yāvacchayyopasarpaṇam /
MBh, 3, 51, 3.2 na śayyāsanabhogeṣu ratiṃ vindati karhicit //
MBh, 3, 158, 35.1 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā /
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 3, 287, 8.2 śayyāsane ca me rājan nāparādhyeta kaścana //
MBh, 3, 289, 4.1 annādisamudācāraḥ śayyāsanakṛtas tathā /
MBh, 6, BhaGī 11, 42.1 yaccāvahāsārthamasatkṛto 'si vihāraśayyāsanabhojaneṣu /
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 12, 40, 4.1 dānte śayyāsane śubhre jāmbūnadavibhūṣite /
MBh, 12, 98, 23.1 adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet /
MBh, 12, 106, 11.2 śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca //
MBh, 12, 185, 10.2 śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ /
MBh, 12, 269, 12.2 śayyāsane vivikte ca nityam evābhipūjayet //
MBh, 12, 292, 10.1 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ /
MBh, 12, 308, 136.1 śayyārdhaṃ tasya cāpyatra strī pūrvam adhitiṣṭhati /
MBh, 12, 312, 42.1 tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam /
MBh, 12, 322, 21.2 ekaśayyāsanaṃ śakro dattavān devarāṭ svayam //
MBh, 13, 40, 12.1 śayyāsanam alaṃkāram annapānam anāryatām /
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 53, 20.2 tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ //
MBh, 13, 57, 16.1 śayyāsanāni yānāni yogayukte tapodhane /
MBh, 14, 87, 3.2 śayyāsanavihārāṃśca subahūn ratnabhūṣitān //
MBh, 15, 9, 19.1 vihārāhārakāleṣu mālyaśayyāsaneṣu ca /
Manusmṛti
ManuS, 2, 119.1 śayyāsane 'dhyācarite śreyasā na samāviśet /
ManuS, 2, 119.2 śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet //
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 4, 202.1 yānaśayyāsanāny asya kūpodyānagṛhāṇi ca /
ManuS, 4, 232.1 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ /
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
ManuS, 9, 17.1 śayyāsanam alaṃkāraṃ kāmaṃ krodham anārjavam /
ManuS, 11, 166.1 bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca /
Saundarānanda
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 12, 32.2 śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ //
SaundĀ, 14, 46.1 yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva /
Agnipurāṇa
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
Amaruśataka
AmaruŚ, 1, 23.2 śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 10.1 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ /
AHS, Nidānasthāna, 10, 38.1 svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ /
AHS, Nidānasthāna, 11, 1.4 jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ //
AHS, Nidānasthāna, 13, 55.1 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu /
AHS, Nidānasthāna, 14, 41.2 sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ //
Bodhicaryāvatāra
BoCA, 2, 41.1 iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā /
BoCA, 3, 18.1 dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham /
BoCA, 5, 96.1 nāthanirvāṇaśayyāvacchayītepsitayā diśā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 201.2 muktanidrāśanālāpā śayyaikaśaraṇābhavat //
BKŚS, 14, 94.1 parṇaśayyāśirobhāge nihitaḥ saṃpidhānakaḥ /
BKŚS, 18, 357.2 pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe //
BKŚS, 18, 486.1 athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ /
BKŚS, 22, 122.1 athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā /
BKŚS, 22, 152.1 tatra śayyāsamīpastham āsthitā citram āsanam /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
Kirātārjunīya
Kir, 1, 36.1 vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau /
Kir, 7, 31.2 śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe //
Kumārasaṃbhava
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
Kāmasūtra
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
Kūrmapurāṇa
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
KūPur, 2, 16, 28.1 ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam /
KūPur, 2, 26, 47.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
KūPur, 2, 30, 9.2 yānaśayyāsanairnityaṃ jānan vai patito bhavet //
KūPur, 2, 33, 4.1 bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
Liṅgapurāṇa
LiPur, 2, 8, 23.1 ekaśayyāsanagato dhaundhumūko dvijādhamaḥ /
LiPur, 2, 21, 37.2 darbhaśayyāsamārūḍhaṃ śivadhyānaparāyaṇam //
Matsyapurāṇa
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 70, 55.2 śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet //
MPur, 154, 89.2 śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Suśrutasaṃhitā
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 18, 31.2 sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 24, 81.2 sukhaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam //
Su, Cik., 27, 9.1 kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam /
Su, Cik., 33, 21.4 pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Ka., 1, 55.2 śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
Viṣṇupurāṇa
ViPur, 1, 3, 24.2 bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ //
ViPur, 3, 13, 16.1 śayyāsanopabhogaśca sapiṇḍānāmapīṣyate /
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 5, 23, 19.1 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram /
ViPur, 6, 4, 4.1 ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ /
ViPur, 6, 4, 8.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
Viṣṇusmṛti
ViSmṛ, 52, 8.1 bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam //
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 92, 27.1 śayyāpradānena bhāryām //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 9.1 śayyāsanastho 'tha pathi vrajan vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 160.1 paraśayyāsanodyānagṛhayānāni varjayet /
YāSmṛ, 1, 214.2 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca //
Śatakatraya
ŚTr, 3, 29.2 teṣām antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ dhyānacchede śikharikuharagrāvaśayyāniṣaṇṇaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 5.2 prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 17, 29.2 yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ //
Bhāratamañjarī
BhāMañj, 5, 51.2 śayyopadhānalagnāṃsamapaśyacca suyodhanam //
BhāMañj, 7, 590.1 vīraśayyāsthite bhīṣme śekhare sarvadhanvinām /
BhāMañj, 13, 216.1 śaraśayyāgato bhīṣmaḥ pravṛttaḥ stotumadya mām /
BhāMañj, 13, 1095.2 śayyāvibhāge mahiṣī triyāmāyāṃ tvamekakaḥ //
BhāMañj, 13, 1394.2 muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ //
Garuḍapurāṇa
GarPur, 1, 51, 25.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 98, 13.2 śayyānulepanaṃ dattvā svargaloke mahīyate //
GarPur, 1, 114, 39.1 dīpasya paścimā chāyā chāyā śayyāsanasya ca /
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
GarPur, 1, 163, 12.2 kvacinmarmāratigrasto bhūmiśayyāsanādiṣu //
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
GarPur, 1, 168, 7.1 avyāyāmadivāsvapnaśayyāsanasukhādibhiḥ /
Hitopadeśa
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Kathāsaritsāgara
KSS, 3, 3, 84.2 dharmaguptastadābhāṣya śayyāropaṇavarjanam //
KSS, 3, 6, 146.2 visṛjyānucarīs tāś ca śayyāveśma viveśa sā //
KSS, 4, 2, 6.2 sukhaśayyāgatā madhye mandirasya rarāja sā //
KSS, 5, 1, 136.1 yāte katipayāhne ca taṃ śayyopāntavartinam /
KSS, 5, 2, 88.2 śrānteṣvāstīrṇaparṇādipānthaśayyāniṣādiṣu //
Rasārṇava
RArṇ, 18, 134.2 surabhīṇi ca puṣpāṇi sukhaśayyeṣṭabhojanam //
Tantrāloka
TĀ, 1, 306.1 śivahastavidhiścāpi śayyākᄆptivicāraṇam /
TĀ, 21, 14.1 adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane /
Haribhaktivilāsa
HBhVil, 1, 89.2 guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 18.2 śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam //
SkPur (Rkh), Revākhaṇḍa, 20, 23.2 śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam //
SkPur (Rkh), Revākhaṇḍa, 26, 98.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca //
SkPur (Rkh), Revākhaṇḍa, 56, 102.3 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyā na vāri ca //
SkPur (Rkh), Revākhaṇḍa, 56, 120.2 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 77.2 chatropānahaśayyādigṛhadānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 76, 16.2 vastreṇa chatradānena śayyātāmbūlabhojanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /