Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Varāhapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrāloka
Toḍalatantra
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 37, 2.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 3.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 4.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 6.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
AVP, 10, 13, 5.0 bhavāśarvā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
Atharvaveda (Śaunaka)
AVŚ, 6, 93, 1.1 yamo mṛtyur aghamāro nirṛtho babhruḥ śarvo 'stā nīlaśikhaṇḍaḥ /
AVŚ, 6, 93, 2.1 manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya /
AVŚ, 8, 8, 17.2 bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam //
AVŚ, 8, 8, 18.2 indraś cākṣujālābhyāṃ śarva senām amūṃ hatam //
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 12, 5, 36.0 śarvaḥ kruddhaḥ piśyamānā śimidā piśitā //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.1 tasmai dakṣiṇāyā diśo antardeśāccharvam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 6.2 oṃ śarvaṃ devam tarpayāmi /
BaudhDhS, 2, 9, 6.10 oṃ śarvasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.18 oṃ śarvasya devasya sutaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 16.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 2.3 vātājirair mama havyāya śarvom iti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 2.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom /
HirGS, 2, 8, 6.4 śarvāya devāya svāhā /
HirGS, 2, 8, 7.4 śarvasya devasya patnyai svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
Kauśikasūtra
KauśS, 7, 2, 8.0 anyasmin bhavaśarvapaśupatyugrarudramahādeveśānānāṃ pṛthag āhutīḥ //
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 14.0 yaccharvo 'gnis tena //
KauṣB, 6, 2, 15.0 na ha vā enaṃ śarvo hinasti //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 9, 5, 8.0 namo bhavāya ca śarvāya ca //
MS, 2, 9, 9, 11.1 ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ /
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Carakasaṃhitā
Ca, Cik., 3, 15.1 dvitīye hi yuge śarvamakrodhavratamāsthitam /
Mahābhārata
MBh, 1, 60, 2.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 114, 57.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 3, 39, 30.2 te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ /
MBh, 3, 108, 5.1 etacchrutvā vaco rājā śarveṇa samudāhṛtam /
MBh, 3, 163, 46.2 praṇamya śirasā śarvaṃ tato vacanam ādade //
MBh, 3, 170, 41.1 namaskṛtvā trinetrāya śarvāyāmitatejase /
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 57, 46.1 tatastāvāgatau śarvaḥ provāca prahasann iva /
MBh, 7, 57, 48.2 vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī //
MBh, 7, 57, 49.1 namo bhavāya śarvāya rudrāya varadāya ca /
MBh, 7, 57, 55.2 brahmavaktrāya śarvāya śaṃkarāya śivāya ca //
MBh, 7, 57, 62.1 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ /
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 8, 22, 3.2 ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat //
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 17, 23.1 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 15, 26.3 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ //
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 74.2 śarvasya śāstreṣu tathā daśa nāmaśatāni vai //
MBh, 13, 17, 7.1 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit /
MBh, 13, 17, 29.1 aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu /
MBh, 13, 17, 90.1 upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ /
MBh, 13, 17, 99.1 bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ /
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 13, 18, 27.2 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 19, 18.2 samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate //
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
MBh, 14, 8, 12.1 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase /
MBh, 14, 8, 28.2 ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram //
Pāśupatasūtra
PāśupSūtra, 3, 25.0 śarvasarvebhyaḥ //
Agnipurāṇa
AgniPur, 20, 21.1 bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /
Amarakośa
AKośa, 1, 37.1 īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 22.1 śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī /
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Kumārasaṃbhava
KumSaṃ, 6, 14.1 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
Kāvyālaṃkāra
KāvyAl, 6, 32.2 yathāha varuṇāvindrau bhavau śarvau mṛḍāviti //
Kūrmapurāṇa
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 14, 50.1 vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
Liṅgapurāṇa
LiPur, 1, 2, 7.1 aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt /
LiPur, 1, 18, 27.1 śarvāya ca namastubhyaṃ satyāya śamanāya ca /
LiPur, 1, 22, 28.2 uvāca vacanaṃ śarvaṃ sadyāditvaṃ kathaṃ vibho //
LiPur, 1, 24, 5.2 tasya tadvacanaṃ śrutvā śarvaḥ samprekṣya taṃ puraḥ //
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 36, 45.2 śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ //
LiPur, 1, 37, 39.1 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam /
LiPur, 1, 41, 30.1 śarvāya kṣitirūpāya sadā surabhiṇe namaḥ /
LiPur, 1, 43, 53.1 tataḥ sa bhagavāñśarvaḥ sarvalokeśvareśvaraḥ /
LiPur, 1, 48, 22.1 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ /
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 51, 10.2 kṣitāvitastataḥ samyak śarveṇādhiṣṭhitaiḥ śubhaiḥ //
LiPur, 1, 51, 30.2 evaṃ śatasahasrāṇi śarvasyāyatanāni tu //
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 53, 51.2 asyāṣṭamūrteḥ śarvasya śivasya gṛhamedhinaḥ //
LiPur, 1, 54, 34.1 hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā /
LiPur, 1, 70, 57.1 śarvaścāṇḍakapālastho bhavaścāṃbhasi suvratāḥ /
LiPur, 1, 71, 97.1 nārāyaṇāya śarvāya brahmaṇe brahmarūpiṇe /
LiPur, 1, 72, 101.1 atha sajyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
LiPur, 1, 72, 134.2 sahasrapādayuktāya śarvāya parameṣṭhine //
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 77, 105.2 sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ /
LiPur, 1, 79, 24.1 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt /
LiPur, 1, 79, 25.1 arcitaṃ parameśānaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 82, 27.1 sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ /
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 83, 31.1 jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 84, 47.1 nivedayīta śarvāya śrāvaṇe tilaparvatam /
LiPur, 1, 86, 129.1 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ /
LiPur, 1, 86, 142.2 sarvarūpamayaḥ śarva iti matvā smaredbhavam //
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 95, 36.2 namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe //
LiPur, 1, 95, 38.2 śarvāya sarvarūpāya puruṣāya namonamaḥ //
LiPur, 1, 96, 76.3 namo rudrāya śarvāya mahāgrāsāya viṣṇave //
LiPur, 1, 96, 77.2 namo bhavāya śarvāya śaṅkarāya śivāya te //
LiPur, 1, 96, 84.2 mṛtyuñjayāya śarvāya sarvajñāya makhāraye //
LiPur, 1, 97, 11.1 saṃnaddhaiḥ saha saṃnahya śarvaṃ prati yayau balī /
LiPur, 1, 98, 45.1 tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ /
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 102, 1.3 prītiś ca bhagavāñcharvo vacanādbrahmaṇastadā //
LiPur, 1, 102, 56.1 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca /
LiPur, 1, 104, 12.1 hiraṇyaretase caiva namaḥ śarvāya śūline /
LiPur, 2, 6, 36.2 namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine //
LiPur, 2, 6, 85.2 ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 11, 8.2 jātavedāḥ svayaṃ rudraḥ svāhā śarvārdhakāyinī //
LiPur, 2, 11, 23.2 jīvāḥ sarve tathā śarvo dvandvasattvamupāgataḥ //
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
LiPur, 2, 13, 3.2 śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ //
LiPur, 2, 13, 4.1 viśvambharātmanastasya śarvasya parameṣṭhinaḥ /
LiPur, 2, 13, 19.2 pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ //
LiPur, 2, 19, 27.3 mīḍhuṣṭamāya śarvāya śipiviṣṭāya raṃhase //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.4 sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum /
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 67.1 oṃ śarva dharāṃ me chinddhi ghrāṇe gandhaṃ chinddhi meghaṃ jahi bhūḥ svāhā //
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
LiPur, 2, 54, 7.2 śivena devadevena śarveṇātyugraśūlinā //
Matsyapurāṇa
MPur, 47, 134.1 mahādevāya śarvāya viśvarūpaśivāya ca /
MPur, 47, 139.2 anāhatāya śarvāya bhavyeśāya yamāya ca //
MPur, 56, 4.1 pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā /
MPur, 60, 26.1 śarvāya purahantāraṃ vāsavyai tu tathālakān /
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 132, 21.2 namo bhavāya śarvāya rudrāya varadāya ca /
MPur, 154, 52.2 tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā //
MPur, 154, 68.2 tato vihāya śarvastāṃ viśrānto narmapūrvakam //
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 368.1 nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ /
MPur, 154, 406.1 śarva uvāca /
MPur, 154, 435.2 śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ //
MPur, 154, 484.1 śarvasya pāṇigrahaṇamagnisākṣikamakṣatam /
MPur, 155, 1.1 śarva uvāca /
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 11.1 śarva uvāca /
MPur, 158, 32.2 dadṛśe śayane śarvaṃ rataṃ girijayā saha //
MPur, 158, 34.1 śarva uvāca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
PABh zu PāśupSūtra, 3, 25, 1.0 atra śarva ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 3, 25, 2.0 śarvaḥ kasmāt //
PABh zu PāśupSūtra, 3, 25, 3.0 vidyādikāryasya śaraṇāccharva ityucyate //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Varāhapurāṇa
VarPur, 27, 5.3 bhavaṃ śarvaṃ mahādevaṃ vrajāma śaraṇārthinaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 6.1 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija /
ViPur, 1, 15, 123.1 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ViPur, 2, 8, 114.1 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam /
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
Abhidhānacintāmaṇi
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 392.1 īśvaraḥ śarvaḥ īśānaḥ śaṃkaraś candraśekharaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
BhāgPur, 4, 2, 24.2 saṃsarantviha ye cāmum anu śarvāvamāninam //
BhāgPur, 4, 7, 50.2 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
BhāgPur, 4, 19, 4.1 anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ /
BhāgPur, 8, 6, 3.1 viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum /
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
Bhāratamañjarī
BhāMañj, 7, 261.2 namaḥ śarvāya niḥśeṣaduṣkarmaviṣahāriṇe //
BhāMañj, 13, 1029.1 ugrāyodagramahase śarvāyāgarvaśāline /
BhāMañj, 13, 1369.1 sthāṇo sthirasthite śaṃbho śarva bhāno varaprada /
Garuḍapurāṇa
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
Kathāsaritsāgara
KSS, 1, 1, 24.2 bhavatī yan na jānīyād iti śarvo 'py uvāca tām //
KSS, 1, 2, 8.1 svato me nāsti vijñānaṃ kiṃtu śarvānmayā śrutam /
KSS, 3, 1, 137.2 babhūva kila śarvo 'pi kurvāṇāyāḥ pradakṣiṇam //
KSS, 3, 4, 340.2 manye tvadarthamevābhūccharvājñānugrahaḥ sa me //
KSS, 3, 6, 81.1 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
KSS, 3, 6, 93.2 upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat //
KSS, 3, 6, 131.2 devadāruvane pūrvam api śarvāya cukrudhuḥ //
KSS, 4, 2, 59.1 evaṃ niśamya śāpāntam uktvā śarve tirohite /
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
KSS, 6, 1, 66.1 cukṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
Rasendrasārasaṃgraha
RSS, 1, 20.2 sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ //
RSS, 1, 20.2 sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ //
Skandapurāṇa
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 4, 18.1 śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
SkPur, 5, 52.2 bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca //
SkPur, 6, 9.3 paśyāmi śaṃkaraṃ devamugraṃ śarvaṃ kapardinam //
SkPur, 12, 45.1 mahyamīśena tuṣṭena śarveṇogreṇa śūlinā /
SkPur, 13, 37.1 pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
SkPur, 13, 48.1 ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān /
SkPur, 13, 51.2 praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā //
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 14, 18.2 namaḥ śarvāya sarvāya ugrāya varadāya ca //
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 21, 4.1 tamāgatyāha bhagavāñcharva ugraḥ kapardimān /
Tantrāloka
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 217.2 śarvo bhavaḥ paśupatirīśo bhīma iti kramāt //
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
TĀ, 8, 371.1 sūkṣmasutejaḥśarvāḥ śivāḥ daśaite 'tra pūrvādeḥ /
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 23.2 śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.2 śarvasyoraḥsthalājjajñe umā kucavimardanāt //
SkPur (Rkh), Revākhaṇḍa, 26, 45.2 stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 30.2 nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 10.2 tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt //
SkPur (Rkh), Revākhaṇḍa, 226, 11.1 śarvāṇyā preritaḥ śarvaḥ purā dāruvane nṛpa /
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 22.2 narakāntakarī śaśvatsaṃśritā śarvanirmitā //
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 20, 1.4 mahādevasya putrābhyāṃ bhavaśarvābhyāṃ namaḥ //