Occurrences

Kaṭhopaniṣad
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Kaṭhopaniṣad
KaṭhUp, 2, 23.1 aśarīraṃ śarīreṣu anavastheṣv avasthitam /
Aṣṭasāhasrikā
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.9 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.23 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.32 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.38 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 2.16 gauravameva bhagavaṃsteṣu tathāgataśarīreṣu /
Carakasaṃhitā
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Indr., 2, 17.1 āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam //
Ca, Indr., 12, 43.1 vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām /
Mahābhārata
MBh, 3, 99, 4.2 āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām //
MBh, 3, 203, 20.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 4, 30, 24.3 tānyāmucya śarīreṣu daṃśitāste paraṃtapāḥ //
MBh, 5, 124, 9.1 yāvanna sukumāreṣu śarīreṣu mahīkṣitām /
MBh, 5, 150, 23.2 upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ //
MBh, 6, 112, 71.2 nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 11, 16, 14.2 śarīreṣvaskhalann anyā nyapataṃścāparā bhuvi //
MBh, 12, 178, 8.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 12, 180, 30.1 mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 195, 10.2 tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ //
MBh, 12, 239, 7.2 akarod yaccharīreṣu kathaṃ tad upalakṣayet /
MBh, 12, 290, 54.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām //
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 326, 22.1 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati /
MBh, 12, 326, 26.2 ete sarvaśarīreṣu tiṣṭhanti vicaranti ca //
MBh, 12, 326, 46.2 bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham //
MBh, 12, 339, 3.1 aśarīraḥ śarīreṣu sarveṣu nivasatyasau /
MBh, 12, 339, 3.2 vasann api śarīreṣu na sa lipyati karmabhiḥ //
MBh, 13, 18, 59.1 yāvantyasya śarīreṣu romakūpāṇi bhārata /
MBh, 13, 146, 20.1 viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha /
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
Rāmāyaṇa
Rām, Yu, 81, 20.1 praharantaṃ śarīreṣu na te paśyanti rāghavam /
Rām, Utt, 35, 60.1 aśarīraḥ śarīreṣu vāyuścarati pālayan /
Saundarānanda
SaundĀ, 1, 16.1 nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
Kūrmapurāṇa
KūPur, 2, 44, 6.2 devatānāṃ śarīreṣu kṣipatyakhiladāhakam //
Liṅgapurāṇa
LiPur, 2, 10, 24.1 nāgādyaiḥ pañcabhirbhedaiḥ śarīreṣu pravartate /
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
LiPur, 2, 13, 22.2 vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām //
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 14, 12.1 sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 16.1 sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
Matsyapurāṇa
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 154, 539.2 dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 7, 42.1 evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
Yājñavalkyasmṛti
YāSmṛ, 3, 132.1 anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām /
Bhāratamañjarī
BhāMañj, 6, 261.1 tomareṣvātapatreṣu śarīreṣu ca bhūbhujām /
Garuḍapurāṇa
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 116.1 yāvat svāsthyaṃ śarīreṣu karaṇeṣu ca pāṭavam /
Tantrāloka
TĀ, 5, 16.2 buddhiprāṇaśarīreṣu pāramaiśvaryam añjasā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 9.0 śarīreṣv adṛśyamāneṣu trīṇi ṣaṣṭiśatāni palāśavṛntāni //