Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Skandapurāṇa
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 119, 38.45 āgatāḥ sma mahābhāge vyākulenāntarātmanā /
MBh, 1, 124, 4.1 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā /
MBh, 1, 136, 1.4 sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā /
MBh, 1, 163, 7.1 sa rājā manmathāviṣṭastadgatenāntarātmanā /
MBh, 1, 196, 14.1 duṣṭena manasā yo vai pracchannenāntarātmanā /
MBh, 2, 11, 6.5 brahmavratam upāssva tvaṃ prayatenāntarātmanā /
MBh, 2, 17, 11.2 uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā //
MBh, 3, 70, 37.2 nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā //
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 150, 10.2 pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 239, 23.1 āhur daityāśca tāṃ tatra suprītenāntarātmanā /
MBh, 3, 240, 32.1 karṇo 'pyāviṣṭacittātmā narakasyāntarātmanā /
MBh, 3, 246, 8.2 atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā //
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 6, BhaGī 6, 47.1 yogināmapi sarveṣāṃ madgatenāntarātmanā /
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 8, 24, 157.2 karṇāya puruṣavyāghra suprītenāntarātmanā //
MBh, 8, 50, 35.2 prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā /
MBh, 9, 52, 15.1 tatastam abhyanujñāpya prahṛṣṭenāntarātmanā /
MBh, 12, 141, 19.2 śītārtastad vanaṃ sarvam ākulenāntarātmanā //
MBh, 12, 192, 92.2 vikṛtena ca me dattaṃ viśuddhenāntarātmanā //
MBh, 12, 198, 11.2 ninīṣet tat paraṃ brahma viśuddhenāntarātmanā //
MBh, 12, 294, 31.2 līyante pratilomāni sṛjyante cāntarātmanā //
MBh, 12, 305, 19.2 tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā //
MBh, 12, 305, 20.2 jayecca mṛtyuṃ yogena tatpareṇāntarātmanā //
MBh, 12, 306, 51.1 draṣṭavyau nityam evaitau tatpareṇāntarātmanā /
MBh, 12, 318, 56.2 atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā //
MBh, 12, 321, 23.1 nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 113, 10.2 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā //
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
Rāmāyaṇa
Rām, Bā, 10, 7.2 āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 16.2 sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā //
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 34, 17.2 gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā //
Rām, Bā, 47, 20.1 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā /
Rām, Ār, 34, 20.2 viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā //
Rām, Ki, 9, 24.2 uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā //
Rām, Su, 34, 40.2 rāghavo 'panayed gātrāt tvadgatenāntarātmanā //
Rām, Yu, 92, 28.2 nāsya pratyakarod vīryaṃ viklavenāntarātmanā //
Rām, Yu, 95, 20.3 mumoca ca daśagrīvo niḥsaṅgenāntarātmanā //
Rām, Yu, 96, 1.2 dadṛśuḥ sarvabhūtāni vismitenāntarātmanā //
Rām, Yu, 101, 6.2 abravīt paramaprītaḥ kṛtārthenāntarātmanā //
Rām, Yu, 104, 25.2 viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā //
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 10, 15.1 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā /
Rām, Utt, 78, 21.2 praṇipatya mahādevīṃ sarveṇaivāntarātmanā //
Bodhicaryāvatāra
BoCA, 5, 43.2 tadeva tāvan niṣpādyaṃ tadgatenāntarātmanā //
Kūrmapurāṇa
KūPur, 2, 37, 120.1 evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
Liṅgapurāṇa
LiPur, 1, 103, 62.2 suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā //
LiPur, 2, 3, 33.1 atīva snehasaṃyuktas tadgatenāntarātmanā /
LiPur, 2, 5, 12.2 daśavarṣasahasrāṇi tatpareṇāntarātmanā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 266.2 sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā /
Suśrutasaṃhitā
Su, Sū., 19, 24.2 teṣāṃ satkārakāmānāṃ prayatetāntarātmanā /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 33.1 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
Hitopadeśa
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 39.1 ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā /
KAM, 1, 181.2 arcanīyo hṛṣīkeśo viśuddhenāntarātmanā //
Rasārṇava
RArṇ, 1, 54.1 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
Skandapurāṇa
SkPur, 13, 134.2 sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.1 etat kathaya me tāta prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 9, 41.2 yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 69, 12.2 dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 195, 35.1 sa dhanyo devadevasya prasannenāntarātmanā /