Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 17, 6.1 imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
Chāndogyopaniṣad
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.5 daśa svasāro agruvaḥ samīcīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhisaṃrabhantām /
Ṛgveda
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 164, 3.2 sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma //
ṚV, 1, 191, 14.1 triḥ sapta mayūryaḥ sapta svasāro agruvaḥ /
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ //
ṚV, 3, 29, 13.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante //
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 7, 66, 15.2 sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe //
ṚV, 8, 59, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚV, 9, 1, 7.2 svasāraḥ pārye divi //
ṚV, 9, 65, 1.1 hinvanti sūram usrayaḥ svasāro jāmayas patim /
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 82, 3.2 svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare //
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 89, 4.2 svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti //
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 93, 1.1 sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ /
ṚV, 9, 98, 6.1 dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam /
ṚV, 10, 120, 9.2 svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca //
Ṛgvedakhilāni
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
Harivaṃśa
HV, 27, 29.1 eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā /
Kūrmapurāṇa
KūPur, 1, 23, 64.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
Liṅgapurāṇa
LiPur, 1, 69, 40.1 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau /
Matsyapurāṇa
MPur, 44, 72.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
MPur, 44, 75.2 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā //
MPur, 47, 18.1 catasro jajñire teṣāṃ svasārastu yavīyasīḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 27.1 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
Bhāratamañjarī
BhāMañj, 8, 70.2 anāryā madrikāyāstāḥ svasāro mātaraśca te //