Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 4.1 ād aha svadhām anu punar garbhatvam erire /
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 1, 164, 30.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 168, 9.2 te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan //
ṚV, 1, 176, 2.2 anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā //
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 3, 4, 7.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 7, 8.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 26, 8.2 varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat //
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 4, 52, 6.2 uṣo anu svadhām ava //
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 32, 4.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām /
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 35, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 8, 10, 4.2 tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu //
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 32, 6.2 ārād upa svadhā gahi //
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 9, 71, 8.2 apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā //
ṚV, 9, 86, 10.2 dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 15, 3.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 88, 1.2 tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta //
ṚV, 10, 124, 8.1 tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ /
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //