Occurrences

Gautamadharmasūtra
Muṇḍakopaniṣad
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Viṃśatikākārikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śukasaptati
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 1, 2.0 tadvidāṃ ca smṛtiśīle //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
Arthaśāstra
ArthaŚ, 1, 19, 31.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
Buddhacarita
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
Carakasaṃhitā
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca, Sū., 26, 7.2 babhūvārthavidāṃ samyagrasāhāraviniścaye //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 73.2 parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam //
Ca, Sū., 30, 86.3 ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca, Śār., 1, 51.1 mataṃ tattvavidāmetad yasmāt tasmāt sa kāraṇam /
Ca, Śār., 1, 155.3 jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati //
Ca, Cik., 5, 64.1 kṣāraprayoge bhiṣajāṃ kṣāratantravidāṃ balam /
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Mahābhārata
MBh, 1, 1, 65.4 śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ /
MBh, 1, 13, 35.2 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara /
MBh, 1, 25, 7.6 vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 43, 4.1 tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ /
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 54, 5.1 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ /
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 92, 4.2 vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit /
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 102, 22.2 sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam //
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 154, 25.5 uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam /
MBh, 1, 155, 22.1 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ /
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 11.2 tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara //
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 173, 2.2 rājñā kalmāṣapādena gurau brahmavidāṃ vare /
MBh, 1, 174, 7.1 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ /
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 196, 9.3 saṃdhīyatāṃ yathābuddhistattvavettṛvidāṃ varaḥ //
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 2, 5, 105.2 nityam arthavidāṃ tāta tathā dharmānudarśinām //
MBh, 2, 12, 7.1 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ /
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 2, 33, 21.1 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ /
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 3, 30, 38.1 ati brahmavidāṃ lokān ati cāpi tapasvinām /
MBh, 3, 30, 38.2 ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān //
MBh, 3, 47, 6.2 daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 160, 12.2 mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ //
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 3, 202, 2.2 mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara /
MBh, 3, 241, 9.2 saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye //
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 39, 55.1 tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam /
MBh, 5, 175, 11.2 akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ //
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 193, 13.2 preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam //
MBh, 6, 2, 1.3 sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ //
MBh, 6, BhaGī 14, 14.2 tadottamavidāṃ lokānamalānpratipadyate //
MBh, 6, 54, 33.1 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane /
MBh, 6, 61, 41.1 yathāvacca tam abhyarcya brahmā brahmavidāṃ varaḥ /
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 115, 12.1 ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ /
MBh, 6, 115, 12.1 ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ /
MBh, 7, 31, 51.2 prāduścakre tad āgneyam astram astravidāṃ varaḥ //
MBh, 7, 39, 27.1 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān /
MBh, 7, 57, 42.1 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim /
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 73, 41.2 astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata //
MBh, 7, 81, 32.2 prāduścakre tato brāhmam astram astravidāṃ varaḥ //
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 150, 31.1 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ /
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 154, 18.2 tadā prāduścakārogram astram astravidāṃ varaḥ //
MBh, 7, 161, 13.1 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ /
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 8, 49, 16.2 samāsavistaravidāṃ na teṣāṃ vettha niścayam //
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 3, 22.2 tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ /
MBh, 9, 6, 2.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara /
MBh, 9, 23, 23.1 anantaraṃ ca nihate droṇe brahmavidāṃ vare /
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 19, 8.2 samāsavistaravidāṃ na teṣāṃ vetsi niścayam //
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 37, 23.2 parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā //
MBh, 12, 38, 5.2 tam uvāca mahātejā vyāso vedavidāṃ varaḥ /
MBh, 12, 47, 9.1 kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum /
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 128, 19.1 tatra dharmavidāṃ tāta niścayo dharmanaipuṇe /
MBh, 12, 174, 19.2 padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ //
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 298, 4.2 papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ //
MBh, 12, 308, 15.2 sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī //
MBh, 12, 308, 73.1 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam /
MBh, 12, 312, 4.1 pitur niyogājjagrāha śuko brahmavidāṃ varaḥ /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 13, 4, 43.1 prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara /
MBh, 13, 8, 5.2 śrutavṛttopapannānāṃ sadākṣaravidāṃ satām //
MBh, 13, 17, 73.2 bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ //
MBh, 13, 61, 49.2 maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim //
MBh, 13, 65, 61.2 sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha //
MBh, 13, 102, 14.1 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ /
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 113, 25.1 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa /
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 36.1 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā /
MBh, 13, 133, 44.3 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara //
MBh, 13, 135, 16.1 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ /
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
Manusmṛti
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 5, 2.2 kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho //
Rāmāyaṇa
Rām, Bā, 1, 1.1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam /
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Bā, 68, 13.2 vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim //
Rām, Bā, 69, 13.2 vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt //
Rām, Ay, 1, 23.2 dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ //
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Ki, 64, 25.1 mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 43, 2.2 kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ //
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Su, 46, 34.1 tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ /
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Rām, Yu, 3, 6.2 vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt //
Rām, Yu, 11, 56.1 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara /
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 23, 30.1 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe /
Rām, Yu, 59, 39.2 atikāyo mahātejāś cichedāstravidāṃ varaḥ //
Rām, Yu, 60, 26.1 so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ /
Rām, Yu, 76, 22.1 astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ /
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 88, 5.1 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ /
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 11.1 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ /
Rām, Utt, 90, 7.2 prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.2 praṇamya sukham āsīnaṃ vṛddhaṃ jñānavidāṃ varam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
Harivaṃśa
HV, 20, 19.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
Kirātārjunīya
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 15, 53.2 aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāṃbabhūvuḥ //
Kumārasaṃbhava
KumSaṃ, 5, 64.1 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 83.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 428.1 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.2 asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
Kāvyālaṃkāra
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
Kūrmapurāṇa
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 13, 34.2 yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ //
KūPur, 1, 14, 22.1 hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
KūPur, 1, 21, 18.1 sahasrabāhur dyutimān dhanurvedavidāṃ varaḥ /
KūPur, 1, 23, 31.3 mahātmā dānanirato dhanurvedavidāṃ varaḥ //
KūPur, 1, 23, 35.3 jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam //
KūPur, 1, 24, 33.1 kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ /
KūPur, 1, 24, 46.2 śukro maheśvarāt putro labdho yogavidāṃ varaḥ //
KūPur, 1, 25, 54.1 tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
KūPur, 1, 25, 71.1 nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
KūPur, 2, 7, 3.1 ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
KūPur, 2, 21, 19.2 phalaṃ vedavidāṃ tasya sahasrādatiricyate //
Laṅkāvatārasūtra
LAS, 2, 10.1 tasya tadvacanaṃ śrutvā buddho lokavidāṃ varaḥ /
LAS, 2, 60.1 idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 8, 71.2 bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ //
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 29, 4.2 tasya tadvacanaṃ śrutvā śrutisāravidāṃ varaḥ /
LiPur, 1, 46, 10.1 ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ /
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 65, 1.2 ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara /
LiPur, 1, 66, 50.2 ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ //
LiPur, 1, 82, 57.2 vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ //
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 5, 64.2 vāsudevaparau nityamubhau jñānavidāṃvarau //
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 11, 1.3 parāparavidāṃ śreṣṭha parameśvarabhāvita //
LiPur, 2, 28, 10.2 atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ //
Matsyapurāṇa
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 114, 60.1 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara /
MPur, 161, 9.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt //
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
MPur, 164, 20.3 tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām //
MPur, 171, 1.2 sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 11.2 veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām //
Saṃvitsiddhi
SaṃSi, 1, 60.2 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
Viṃśatikākārikā
ViṃKār, 1, 21.1 paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā /
Viṣṇupurāṇa
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 5, 28, 14.2 balabhadro 'jayattāni rukmī dyūtavidāṃ varaḥ //
ViPur, 6, 6, 13.1 ekadā vartamānasya yāge yogavidāṃ vara /
Yājñavalkyasmṛti
YāSmṛ, 3, 28.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 2, 8, 2.1 etadveditum icchāmi tattvaṃ tattvavidāṃ vara /
BhāgPur, 3, 4, 16.2 kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha //
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 23, 29.3 yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
BhāgPur, 11, 10, 37.1 etad acyuta me brūhi praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
Bhāratamañjarī
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
BhāMañj, 13, 978.2 nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara //
BhāMañj, 13, 1078.2 vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ //
Garuḍapurāṇa
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
Hitopadeśa
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Mātṛkābhedatantra
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
Rājanighaṇṭu
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
Skandapurāṇa
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
Tantrāloka
TĀ, 8, 203.1 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
TĀ, 26, 56.1 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 3.0 vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
Śukasaptati
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Haṃsadūta
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /
Sātvatatantra
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /