Occurrences

Maitrāyaṇīsaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 3, 2, 10, 42.0 tad bhrātṛvyasya vā eṣa vinodaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 1.2 tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti //
BKŚS, 18, 110.2 putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti //
BKŚS, 18, 171.2 duḥkhakarmavinodena gamayer divasān iti //
BKŚS, 18, 287.2 iti cintāvinodāham ihāse priyajīvitā //
BKŚS, 20, 272.2 kīdṛśā vā vinodena gamayed divasān iti //
BKŚS, 20, 282.1 evamādivinodo 'sāv āryajyeṣṭhaṃ pratīkṣate /
BKŚS, 20, 386.2 vilāpaikavinodā hi bandhuvyasanapīḍitāḥ //
BKŚS, 22, 7.2 savinodau jagāhāte tau durgādhaṃ mahodadhim //
BKŚS, 23, 113.2 śāstrakāvyakathālāpair vinodaṃ prabhur icchati //
BKŚS, 23, 114.2 vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām //
BKŚS, 25, 20.1 nānākārair vinodaiś ca deśāntarakathādibhiḥ /
Daśakumāracarita
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
Kumārasaṃbhava
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
Matsyapurāṇa
MPur, 154, 521.2 vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Meghadūta
Megh, Uttarameghaḥ, 27.2 sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 120.2 vinodakaraṇaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
Viṣṇupurāṇa
ViPur, 3, 11, 98.1 sacchāstrādivinodena sanmārgādavirodhinā /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 24.2 naitāvatā tryadhipater bata viśvabhartus tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ //
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
Bhāratamañjarī
BhāMañj, 11, 52.2 kālarātryāḥ sa vidadhe vinodaṃ kandukairiva //
BhāMañj, 13, 268.1 mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 16, 60.2 dhāturadbhutanirmāṇavinodaviśarārutām //
Hitopadeśa
Hitop, 1, 1.3 kāvyaśāstravinodena kālo gacchati dhīmatām /
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Kathāsaritsāgara
KSS, 2, 5, 52.1 tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
KSS, 3, 1, 125.2 tat tatra rakṣāhetoś ca vinodāya ca gamyatām //
KSS, 3, 3, 63.1 tatastasya vinodārthamukto vāsavadattayā /
KSS, 3, 6, 46.2 vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ //
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
KSS, 6, 2, 7.1 tataścetovinodāya khinno nirgatya mandirāt /
Rasaprakāśasudhākara
RPSudh, 13, 16.1 śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 1.2 lokānāṃ ca vinodāya kariṣyāmi kathām imām //
VetPV, Intro, 60.2 kāvyaśāstravinodena kālo gacchati dhīmatām /
Ānandakanda
ĀK, 1, 13, 5.2 veṇuvīṇāvinodena vādyanādairmanoharaiḥ //
Āryāsaptaśatī
Āsapt, 2, 109.1 iha śikhariśikharāvalambini vinodadarataralavapuṣi taruhariṇe /
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /
Śukasaptati
Śusa, 1, 1.2 vacmi cetovinodārthamuddhāraṃ kīrasammateḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 5.1 nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude /
Śyainikaśāstra, 6, 10.2 draṣṭuṃ vinodaṃ nirgacchet ākheṭoditavāsare //
Śyainikaśāstra, 7, 3.2 nivedayeyurakhilaṃ vinodāya prabhoḥ puraḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Haribhaktivilāsa
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
Rasārṇavakalpa
RAK, 1, 439.2 lokānāṃ hi vinodāya śarīrahitakāriṇī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.2 vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu //
SkPur (Rkh), Revākhaṇḍa, 195, 31.2 nṛtyagītavinodena mucyate pātakardhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 138.2 ativāhya vinodena brahmaghoṣeṇa jāgaram //
SkPur (Rkh), Revākhaṇḍa, 224, 3.2 vinodamatulaṃ dṛṣṭvā revārṇavasamāgame //
Sātvatatantra
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.1 hayagrīvo mahātejā mahārṇavavinodakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 śrīkāmadevaḥ kamalākāmakelivinodakṛt /