Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 88.3 anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā //
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 4, 9.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
KūPur, 1, 4, 10.1 guṇasāmye tadā tasmin puruṣe cātmani sthite /
KūPur, 1, 4, 23.1 ekādaśaṃ manastatra svaguṇenobhayātmakam /
KūPur, 1, 4, 25.2 vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 28.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 4, 50.1 rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ /
KūPur, 1, 4, 51.2 sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 4, 53.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
KūPur, 1, 4, 56.2 guṇātmakatvāt traikālye tasmādekaḥ sa ucyate //
KūPur, 1, 5, 11.2 tadekasaptatiguṇaṃ manorantaramucyate //
KūPur, 1, 10, 75.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
KūPur, 1, 10, 82.1 so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 105.1 guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī /
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 11, 144.1 guhyaśaktirguṇātītā sarvadā sarvatomukhī /
KūPur, 1, 11, 175.1 agotrā gomatī goptrī guhyarūpā guṇottarā /
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 15, 62.1 īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ /
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 1, 15, 216.2 namāmi yā guṇātigā girīśaputrikāmimām //
KūPur, 1, 20, 19.2 sītā trilokavikhyātā śīlaudāryaguṇānvitā //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 22, 5.1 tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 25, 98.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ //
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 1, 28, 36.2 anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ //
KūPur, 1, 33, 32.2 jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ //
KūPur, 1, 47, 24.1 sarve vijñānasampannā maitrādiguṇasaṃyutāḥ /
KūPur, 1, 47, 60.2 asaṃkhyeyaguṇaṃ śuddham āgamyaṃ tridaśairapi //
KūPur, 1, 49, 38.2 caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca //
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 2, 3, 3.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 7, 21.1 caturviṃśatitattvāni māyā karma guṇā iti /
KūPur, 2, 7, 25.1 caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
KūPur, 2, 7, 27.2 guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ //
KūPur, 2, 11, 70.2 tasmād ātmaguṇopeto madvrataṃ voḍhumarhati //
KūPur, 2, 12, 30.2 udito 'pi guṇairanyairgurudveṣī patatyadhaḥ //
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 12, 46.2 jñānakarmaguṇopetā yadyapyete bahuśrutāḥ //
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
KūPur, 2, 16, 18.2 jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam //
KūPur, 2, 20, 30.1 eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
KūPur, 2, 21, 19.1 prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 34, 13.1 eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
KūPur, 2, 40, 17.2 yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet //
KūPur, 2, 44, 14.2 guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu //
KūPur, 2, 44, 15.1 sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
KūPur, 2, 44, 15.2 tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam //
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 16.2 bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam //
KūPur, 2, 44, 22.1 guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 41.2 ārurukṣustu saguṇaṃ pūjayet parameśvaram //