Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5783
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt / (1.2) Par.?
ajījananmahātmānaṃ sāmbamātmajamuttamam // (1.3) Par.?
pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ / (2.1) Par.?
tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū // (2.2) Par.?
hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān / (3.1) Par.?
vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram // (3.2) Par.?
sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān / (4.1) Par.?
cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām // (4.2) Par.?
etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram / (5.1) Par.?
ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam // (5.2) Par.?
sa tānuvāca viśvātmā praṇipatyābhipūjya ca / (6.1) Par.?
āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā // (6.2) Par.?
gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam / (7.1) Par.?
kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ // (7.2) Par.?
idaṃ kaliyugaṃ ghoraṃ samprāptam adhunāśubham / (8.1) Par.?
bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ // (8.2) Par.?
pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham / (9.1) Par.?
yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ // (9.2) Par.?
ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum / (10.1) Par.?
teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame // (10.2) Par.?
ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ / (11.1) Par.?
vidhinā vedadṛṣṭena te gamiṣyanti tat padam // (11.2) Par.?
ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ / (12.1) Par.?
teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge // (12.2) Par.?
parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ / (13.1) Par.?
na te tatra gamiṣyanti ye dviṣanti maheśvaram // (13.2) Par.?
dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ / (14.1) Par.?
teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam // (14.2) Par.?
yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ / (15.1) Par.?
vinindya devamīśānaṃ sa yāti narakāyutam // (15.2) Par.?
tasmāt sā parihartavyā nindā paśupatau dvijāḥ / (16.1) Par.?
karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ // (16.2) Par.?
ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ / (17.1) Par.?
bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ // (17.2) Par.?
dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ / (18.1) Par.?
śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ // (18.2) Par.?
ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ / (19.1) Par.?
omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ // (19.2) Par.?
tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ / (20.1) Par.?
saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam // (20.2) Par.?
ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ / (21.1) Par.?
na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha // (21.2) Par.?
yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham / (22.1) Par.?
sarvapāpavinirmuktaḥ svargaloke mahīyate // (22.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ // (23.1) Par.?
Duration=0.22395801544189 secs.