Occurrences

Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Ṛgveda
ṚV, 8, 47, 7.1 na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru /
Arthaśāstra
ArthaŚ, 2, 11, 5.1 sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśaviddhaṃ ca praśastam //
ArthaŚ, 2, 11, 40.1 sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 11.0 saṃyoge guru //
Carakasaṃhitā
Ca, Sū., 13, 72.1 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi /
Ca, Sū., 21, 20.1 guru cātarpaṇaṃ ceṣṭaṃ sthūlānāṃ karśanaṃ prati /
Ca, Sū., 22, 13.2 guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam //
Ca, Sū., 22, 15.2 dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam /
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 26, 95.1 mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu /
Ca, Sū., 27, 62.2 māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam //
Ca, Sū., 27, 79.1 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru /
Ca, Sū., 27, 80.2 snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam //
Ca, Sū., 27, 103.1 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati /
Ca, Sū., 27, 110.2 trapusairvārukaṃ svādu guru viṣṭambhi śītalam //
Ca, Sū., 27, 114.2 viśadaṃ guru śītaṃ ca samabhiṣyandi cocyate //
Ca, Sū., 27, 117.1 śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam /
Ca, Sū., 27, 127.1 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam /
Ca, Sū., 27, 128.1 tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam /
Ca, Sū., 27, 129.1 madhuraṃ bṛṃhaṇaṃ balyam āmrātaṃ tarpaṇaṃ guru /
Ca, Sū., 27, 131.1 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam /
Ca, Sū., 27, 133.1 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam /
Ca, Sū., 27, 134.2 guru pārāvataṃ jñeyamarucyatyagnināśanam //
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 137.2 paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi gurvapi //
Ca, Sū., 27, 140.1 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam /
Ca, Sū., 27, 156.2 durjaraṃ vātaśamanaṃ nāgaraṅgaphalaṃ guru //
Ca, Sū., 27, 159.1 śleṣmalaṃ madhuraṃ śītaṃ śleṣmātakaphalaṃ guru /
Ca, Sū., 27, 159.2 śleṣmalaṃ guru viṣṭambhi cāṅkoṭaphalamagnijit //
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Cik., 5, 14.1 śītaṃ guru snigdhamaceṣṭanaṃ ca saṃpūraṇaṃ prasvapanaṃ divā ca /
Ca, Cik., 2, 4, 36.1 yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru /
Ca, Cik., 2, 4, 50.1 bahalaṃ madhuraṃ snigdham avisraṃ guru picchilam /
Mahābhārata
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 34.2 śāṇḍākīvaṭakaṃ dṛgghnaṃ doṣalaṃ glapanaṃ guru //
AHS, Sū., 6, 35.2 śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru //
AHS, Sū., 6, 84.1 snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param /
AHS, Sū., 6, 88.1 bhedi viṣṭambhyabhiṣyandi svādupākarasaṃ guru /
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 95.1 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru /
AHS, Sū., 6, 101.1 rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram /
AHS, Sū., 6, 104.2 gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit //
AHS, Sū., 6, 121.1 urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam /
AHS, Sū., 6, 127.2 jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam //
AHS, Sū., 6, 129.1 gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt /
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 132.1 bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru /
AHS, Sū., 6, 147.2 vipāke svādu sāmudraṃ guru śleṣmavivardhanam //
AHS, Sū., 6, 149.1 romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru /
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 14, 36.1 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe /
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 29, 40.1 yaccānyad api viṣṭambhi vidāhi guru śītalam /
AHS, Śār., 1, 17.1 śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu /
AHS, Nidānasthāna, 3, 26.1 kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru /
AHS, Nidānasthāna, 12, 19.2 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram //
AHS, Nidānasthāna, 12, 42.2 gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat //
AHS, Nidānasthāna, 14, 16.2 sthiraṃ styānaṃ guru snigdhaṃ śvetaraktam anāśugam //
AHS, Nidānasthāna, 14, 38.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
AHS, Cikitsitasthāna, 10, 69.1 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi /
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Kalpasiddhisthāna, 2, 52.2 guru prakopi vātasya pittaśleṣmavilāyanam //
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 31.1 vipāke svādu sāmudraṃ guru śleṣmavivardhanam /
ASaṃ, 1, 12, 32.2 romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 134.1 sābravīt kaṣṭam āyātam ito guru guror vacaḥ /
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
Kirātārjunīya
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kātyāyanasmṛti
KātySmṛ, 1, 82.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
KātySmṛ, 1, 315.1 anumānād guruḥ sākṣī sākṣibhyo likhitaṃ guru /
Kūrmapurāṇa
KūPur, 2, 12, 49.2 mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt //
Matsyapurāṇa
MPur, 154, 167.2 etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham //
Nāradasmṛti
NāSmṛ, 1, 1, 7.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
Suśrutasaṃhitā
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 45, 31.2 tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham //
Su, Sū., 45, 36.1 kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su, Sū., 45, 44.1 vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 54.2 āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //
Su, Sū., 45, 56.1 nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru /
Su, Sū., 45, 58.2 hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Su, Sū., 45, 59.2 prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 45, 63.2 tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇam ucyate //
Su, Sū., 45, 70.2 vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //
Su, Sū., 45, 73.2 snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 99.1 madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 116.2 kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam //
Su, Sū., 45, 137.1 svādupākaṃ guru himaṃ picchilaṃ raktapittajit /
Su, Sū., 45, 159.1 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su, Sū., 45, 192.2 navaṃ madyamabhiṣyandi guru vātādikopanam //
Su, Sū., 45, 198.2 sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru //
Su, Sū., 45, 200.2 tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su, Sū., 46, 51.2 vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam //
Su, Sū., 46, 88.1 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru /
Su, Sū., 46, 99.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 101.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 102.1 svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru /
Su, Sū., 46, 127.1 arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam /
Su, Sū., 46, 133.1 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
Su, Sū., 46, 148.1 kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru /
Su, Sū., 46, 150.1 svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit /
Su, Sū., 46, 153.2 kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 154.2 bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati //
Su, Sū., 46, 156.2 vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam //
Su, Sū., 46, 157.2 pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //
Su, Sū., 46, 161.2 vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru //
Su, Sū., 46, 162.2 vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt /
Su, Sū., 46, 165.1 kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam /
Su, Sū., 46, 166.2 snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru //
Su, Sū., 46, 168.2 vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //
Su, Sū., 46, 171.1 viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /
Su, Sū., 46, 173.2 pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru //
Su, Sū., 46, 179.1 phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /
Su, Sū., 46, 180.1 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam /
Su, Sū., 46, 181.1 panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /
Su, Sū., 46, 181.3 raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //
Su, Sū., 46, 185.2 kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Sū., 46, 192.1 śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru /
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Sū., 46, 193.2 guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam //
Su, Sū., 46, 197.1 aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam /
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 248.1 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 296.1 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram /
Su, Sū., 46, 304.2 piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam //
Su, Sū., 46, 307.1 mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam /
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 354.1 pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru /
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 388.2 gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam //
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 18, 14.1 gurvāvilam atisnigdham aśrukaṇḍūpadehavat /
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Sāṃkhyakārikā
SāṃKār, 1, 13.2 guru varaṇakam eva tamaḥ pradīpavaccārthato vṛttiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.7 guru varaṇakam eva tamaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.2 svādupāko 'pi cayakṛtsnigdhoṣṇaṃ guru phāṇitam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 175.1 vālukaṃ kāṇḍakaṃ vālu tacchītaṃ madhuraṃ guru /
DhanvNigh, 1, 177.2 cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham //
DhanvNigh, 1, 214.2 tatpakvaṃ pittakaphakṛd durjaraṃ guru vātajit //
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
Garuḍapurāṇa
GarPur, 1, 69, 41.2 sitaṃ pramāṇavatsnigdhaṃ guru svacchaṃ sunirmalam //
GarPur, 1, 149, 8.2 kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru //
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
GarPur, 1, 161, 20.1 nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram /
GarPur, 1, 161, 43.1 gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt /
GarPur, 1, 164, 16.2 sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam //
GarPur, 1, 164, 37.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
GarPur, 1, 166, 12.1 gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /
GarPur, 1, 169, 20.2 vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru //
GarPur, 1, 169, 25.1 kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 36.1 tatpakvam pittakaphakṛcchuṣkaṃ guru samīrajit /
MPālNigh, Abhayādivarga, 44.1 vṛddhaṃ guru tridoṣaṃ syāddurjaram pūtimārutam /
MPālNigh, Abhayādivarga, 50.0 phalaṃ rasāyanaṃ keśyaṃ bṛṃhaṇaṃ śukralaṃ guru //
MPālNigh, Abhayādivarga, 71.2 kākolīyugalaṃ śītaṃ śukralam madhuraṃ guru //
MPālNigh, Abhayādivarga, 73.1 medāyugmaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
MPālNigh, Abhayādivarga, 87.1 eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet /
MPālNigh, Abhayādivarga, 90.2 sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru /
MPālNigh, Abhayādivarga, 125.3 tatphalaṃ śītalaṃ svādu śleṣmalam bṛṃhaṇaṃ guru //
MPālNigh, Abhayādivarga, 155.2 tatphalaṃ lekhanaṃ grāhi guru śleṣmānilāpaham /
MPālNigh, Abhayādivarga, 187.2 tasyāḥ phalaṃ himaṃ svādustambhanaṃ guru lekhanam /
MPālNigh, Abhayādivarga, 307.3 tadbījaṃ vṛṣyaṃ snigdhaṃ kaphakaraṃ guru //
MPālNigh, 2, 5.2 ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru //
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 59.2 kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam //
MPālNigh, 4, 3.0 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //
MPālNigh, 4, 4.2 kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //
MPālNigh, 4, 9.2 kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //
MPālNigh, 4, 15.1 lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
Rasamañjarī
RMañj, 5, 15.2 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //
RMañj, 5, 65.2 vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //
Rasaprakāśasudhākara
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
RPSudh, 5, 105.1 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /
RPSudh, 5, 108.1 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 6, 28.1 rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
Rasaratnasamuccaya
RRS, 2, 105.1 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
RRS, 2, 106.1 tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 3, 106.1 nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
RRS, 3, 114.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RRS, 3, 156.1 sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 29.2 vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RRS, 4, 50.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 57.1 vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
RRS, 5, 28.1 raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 80.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
Rasaratnākara
RRĀ, R.kh., 8, 30.2 suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //
RRĀ, R.kh., 10, 30.1 uddhṛtaṃ phalapākānte navaṃ snigdhaṃ ghanaṃ guru /
Rasendracūḍāmaṇi
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
RCūM, 10, 98.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
RCūM, 10, 99.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 11, 33.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /
RCūM, 11, 67.1 nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
RCūM, 11, 70.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RCūM, 11, 78.2 kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
RCūM, 12, 4.2 śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 22.2 varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RCūM, 12, 45.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 51.1 vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 85.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
Rasendrasārasaṃgraha
RSS, 1, 141.1 supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham /
RSS, 1, 257.1 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam /
RSS, 1, 259.2 guru snigdhaṃ kumāraṃ ca tāramuttamamiṣyate //
RSS, 1, 347.2 vayasyaṃ guru cakṣuṣyaṃ sarvamedo'nilāpaham //
Rasārṇava
RArṇ, 7, 103.2 guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
Ratnadīpikā
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Rājanighaṇṭu
RājNigh, Pipp., 148.2 śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param //
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 206.1 syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 34.1 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 51.1 khubaraṃ nārikelasya snigdhaṃ guru ca durjaram /
RājNigh, Āmr, 62.1 piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru /
RājNigh, Āmr, 65.1 cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru /
RājNigh, Āmr, 182.2 doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru //
RājNigh, Āmr, 191.2 phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam //
RājNigh, Āmr, 192.1 tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru /
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 26.2 uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
RājNigh, Pānīyādivarga, 43.1 anūpasalilaṃ svādu snigdhaṃ pittaharaṃ guru /
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 75.1 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 14.2 sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam //
RājNigh, Kṣīrādivarga, 15.1 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 31.1 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
RājNigh, Kṣīrādivarga, 43.1 āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru /
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 62.1 takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru /
RājNigh, Kṣīrādivarga, 69.2 medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 118.0 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham //
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Śālyādivarga, 3.2 śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ //
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 15.2 māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram //
RājNigh, Māṃsādivarga, 21.0 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru //
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Māṃsādivarga, 27.1 hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam /
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
RājNigh, Māṃsādivarga, 35.0 varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham //
RājNigh, Māṃsādivarga, 36.0 tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim //
RājNigh, Māṃsādivarga, 37.1 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
RājNigh, Māṃsādivarga, 40.0 aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam //
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
RājNigh, Māṃsādivarga, 42.0 śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
RājNigh, Māṃsādivarga, 51.1 pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam /
RājNigh, Māṃsādivarga, 61.0 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam //
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
Ānandakanda
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
ĀK, 2, 1, 50.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 213.3 snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 4, 3.2 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru //
ĀK, 2, 4, 4.1 nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate /
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 25.2 siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru //
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 43.2 pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate //
ĀK, 2, 8, 152.1 hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 20.1 suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.6 susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.2 sthūlaṃ vṛttaṃ guru snigdhaṃ raśmitārajalānvitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.3 snigdhaṃ ca svaccharūpaṃ ca baddhaṃ śuddhaṃ samaṃ guru //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.2 ghanaṃ guru ca nibiḍaṃ śṛṅgākāraṃ ca śṛṅgikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
Abhinavacintāmaṇi
ACint, 1, 29.2 śuṣkasya tāvad guru tīkṣṇasattvāt tadarddhabhāgaḥ parikalpanīyaḥ //
ACint, 1, 122.2 stanyakṛd bṛṃhaṇo vṛṣyo garbhasandhānakṛd guru //
Agastīyaratnaparīkṣā
AgRPar, 1, 35.1 svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam /
Bhāvaprakāśa
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 131.1 medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
BhPr, 6, 2, 137.1 kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru /
BhPr, 6, 2, 247.1 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 104.1 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
BhPr, 6, Guḍūcyādivarga, 17.1 tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam /
BhPr, 6, Guḍūcyādivarga, 28.2 gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam //
BhPr, 6, 8, 8.2 tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 6, 8, 10.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 6, 8, 41.1 lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /
BhPr, 6, 8, 71.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 128.2 svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //
BhPr, 6, 8, 129.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
BhPr, 6, 8, 161.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
BhPr, 7, 3, 1.2 tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 7, 3, 18.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
BhPr, 7, 3, 102.1 lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /
BhPr, 7, 3, 124.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.2 svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //
KaiNigh, 2, 14.1 rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /
KaiNigh, 2, 24.2 lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //
KaiNigh, 2, 30.2 abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //
KaiNigh, 2, 97.1 vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /
KaiNigh, 2, 107.2 sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //
KaiNigh, 2, 114.1 pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /
Yogaratnākara
YRā, Dh., 7.2 tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam //
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /
YRā, Dh., 49.2 rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param //
YRā, Dh., 157.1 svarṇavarṇaṃ guru snigdhamīṣan nīlacchavicchaṭam /
YRā, Dh., 170.2 guru snigdhaṃ sitaṃ yattacchreṣṭhaṃ syāttāramākṣikam //
YRā, Dh., 289.1 kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā /