Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sattvam eva laghu prakāśakam iṣṭaṃ sāṃkhyācāryaiḥ / (1.1) Par.?
tatra kāryasyodgamane hetur dharmo lāghavaṃ gauravapratidvaṃdvi / (1.2) Par.?
yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ / (1.3) Par.?
evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam / (1.4) Par.?
sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete / (1.5) Par.?
tad idam uktam upastambhakaṃ raja iti / (1.6) Par.?
kasmād iti / (1.7) Par.?
ata uktaṃ calam iti / (1.8) Par.?
tad anena rajaḥ pravṛttyarthaṃ darśitam / (1.9) Par.?
rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti / (1.10) Par.?
evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti / (1.11) Par.?
nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti / (1.12) Par.?
ata āha pradīpavaccārthato vṛttiḥ / (1.13) Par.?
dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ / (1.14) Par.?
evaṃ sattvarajastamāṃsi mithoviruddhānyapyanuvartsyanti ca kāryaṃ kariṣyanti ca / (1.15) Par.?
arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti / (1.16) Par.?
atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti / (1.17) Par.?
teṣāṃ ca parasparam abhibhāvyabhibhāvakabhāvān nānātvam / (1.18) Par.?
tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti / (1.19) Par.?
tat kasya hetoḥ / (1.20) Par.?
svāminaṃ prati tasyāḥ sukharūpasamudbhavāt / (1.21) Par.?
saiva strī sapatnīr duḥkhākaroti / (1.22) Par.?
tat kasya hetoḥ / (1.23) Par.?
tāḥ prati tasyā duḥkharūpasamudbhavāt / (1.24) Par.?
evaṃ puruṣāntaram tām avindat saiva mohayati / (1.25) Par.?
tat kasya hetoḥ / (1.26) Par.?
tat prati tasyā moharūpasamudbhavāt / (1.27) Par.?
anayā ca striyā sarve bhāvā vyākhyātāḥ / (1.28) Par.?
tatra yat sukhahetus tat sukhātmakaṃ sattvam / (1.29) Par.?
yad duḥkhahetus tad duḥkhātmakaṃ rajaḥ / (1.30) Par.?
yan mohahetus tan mohātmakaṃ tamaḥ / (1.31) Par.?
sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ / (1.32) Par.?
sahadarśanāt / (1.33) Par.?
tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti / (1.34) Par.?
syād etat / (1.35) Par.?
anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ / (1.36) Par.?
ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti / (1.37) Par.?
ata āha // (1.38) Par.?
Duration=0.20794415473938 secs.