Occurrences

Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Muṇḍakopaniṣad
Taittirīyopaniṣad
Mahābhārata
Śvetāśvataropaniṣad
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
Kaṭhopaniṣad
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 3, 1, 7.2 dūrāt sudūre tad ihāntike ca paśyatsvihaiva nihitaṃ guhāyām //
Taittirīyopaniṣad
TU, 2, 1, 2.4 yo veda nihitaṃ guhāyāṃ parame vyoman /
Mahābhārata
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 216, 25.1 guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi /
MBh, 12, 237, 32.2 yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām //
MBh, 13, 16, 29.2 guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api //
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
Śvetāśvataropaniṣad
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
Divyāvadāna
Divyāv, 8, 236.0 tasyāṃ guhāyāṃ saṃmohanī nāmauṣadhī //
Divyāv, 8, 278.0 tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Kūrmapurāṇa
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
KūPur, 2, 29, 17.1 yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
Liṅgapurāṇa
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 91, 50.2 omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam //
LiPur, 2, 18, 35.2 guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.31 pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
Garuḍapurāṇa
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
GarPur, 1, 83, 55.2 guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam //
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 36.2 himācalaguhāyāṃ sa vasate dānaveśvaraḥ /