Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
etāvaduktvā bhagavān yogināṃ parameśvaraḥ / (1.2) Par.?
nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan // (1.3) Par.?
taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim / (2.1) Par.?
nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male // (2.2) Par.?
yaṃ viduryogatattvajñā yogino yatamānasāḥ / (3.1) Par.?
tamīśaṃ sarvabhūtānām ākāśe dadṛśuḥ kila // (3.2) Par.?
yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat / (4.1) Par.?
nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate // (4.2) Par.?
yatpādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam / (5.1) Par.?
jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila // (5.2) Par.?
yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ / (6.1) Par.?
jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila // (6.2) Par.?
yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ / (7.1) Par.?
tameva mocakaṃ rudramākāśe dadṛśuḥ param // (7.2) Par.?
sahasraśirasaṃ devaṃ sahasracaraṇākṛtim / (8.1) Par.?
sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam // (8.2) Par.?
vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram / (9.1) Par.?
daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam // (9.2) Par.?
brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam / (10.1) Par.?
daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham // (10.2) Par.?
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param / (11.1) Par.?
sṛjantamanalajvālaṃ dahantamakhilaṃ jagat / (11.2) Par.?
nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram // (11.3) Par.?
mahādevaṃ mahāyogaṃ devānāmapi daivatam / (12.1) Par.?
paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam // (12.2) Par.?
pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām / (13.1) Par.?
kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram // (13.2) Par.?
umāpatiṃ virūpākṣaṃ yogānandamayaṃ param / (14.1) Par.?
jñānavairāgyanilayaṃ jñānayogaṃ sanātanam // (14.2) Par.?
śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam / (15.1) Par.?
mahendropendranamitaṃ maharṣigaṇavanditam // (15.2) Par.?
ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram / (16.1) Par.?
yogināṃ paramaṃ brahma yogināṃ yogavanditam / (16.2) Par.?
yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam // (16.3) Par.?
kṣaṇena jagato yoniṃ nārāyaṇamanāmayam / (17.1) Par.?
īśvareṇaikatāpannamapaśyan brahmavādinaḥ // (17.2) Par.?
dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam / (18.1) Par.?
kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ // (18.2) Par.?
sanatkumāraḥ sanako bhṛguśca sanātanaścaiva sanandanaśca / (19.1) Par.?
rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ // (19.2) Par.?
dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam / (20.1) Par.?
dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ // (20.2) Par.?
oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām / (21.1) Par.?
samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te // (21.2) Par.?
munaya ūcuḥ / (22.1) Par.?
tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam / (22.2) Par.?
namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram // (22.3) Par.?
tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam / (23.1) Par.?
dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca // (23.2) Par.?
tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ / (24.1) Par.?
aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ // (24.2) Par.?
hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ / (25.1) Par.?
saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja // (25.2) Par.?
tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante / (26.1) Par.?
paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam // (26.2) Par.?
tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ / (27.1) Par.?
namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam // (27.2) Par.?
paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ / (28.1) Par.?
sarvātmānaṃ bahudhā saṃniviṣṭaṃ brahmānandam anubhūyānubhūya // (28.2) Par.?
oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam / (29.1) Par.?
tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam // (29.2) Par.?
stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ / (30.1) Par.?
śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ // (30.2) Par.?
eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam / (31.1) Par.?
vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām // (31.2) Par.?
bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ / (32.1) Par.?
svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ // (32.2) Par.?
eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ / (33.1) Par.?
tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ // (33.2) Par.?
tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam / (34.1) Par.?
indraṃ mṛtyumanilaṃ cekitānaṃ dhātāramādityamanekarūpam // (34.2) Par.?
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam / (35.1) Par.?
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si // (35.2) Par.?
tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ / (36.1) Par.?
tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si // (36.2) Par.?
tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt / (37.1) Par.?
cinmātramavyaktamacintyarūpaṃ khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca // (37.2) Par.?
yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam / (38.1) Par.?
kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam // (38.2) Par.?
yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram / (39.1) Par.?
namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa // (39.2) Par.?
tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti / (40.1) Par.?
mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam // (40.2) Par.?
namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam / (41.1) Par.?
namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya // (41.2) Par.?
tataḥ sa bhagavān devaḥ kaparde vṛṣavāhanaḥ / (42.1) Par.?
saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ // (42.2) Par.?
te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam / (43.1) Par.?
dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan // (43.2) Par.?
bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana / (44.1) Par.?
dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana // (44.2) Par.?
bhavatprasādādamale parasmin parameśvare / (45.1) Par.?
asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī // (45.2) Par.?
idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara / (46.1) Par.?
bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ // (46.2) Par.?
sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ / (47.1) Par.?
prāha gambhīrayā vācā samālokya ca mādhavam // (47.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu pañcamo 'dhyāyaḥ // (48.1) Par.?
Duration=0.25000405311584 secs.