Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 18.1 samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād vā gairikeṇāvacūrṇitam upadhiṃ vidyāt //
Carakasaṃhitā
Ca, Sū., 1, 70.2 manaḥśilāle maṇayo lavaṇaṃ gairikāñjane //
Ca, Sū., 3, 5.1 vacā hareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca /
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Cik., 4, 73.1 uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ /
Ca, Cik., 4, 79.1 vaidūryamuktāmaṇigairikāṇāṃ mṛcchaṅkhahemāmalakodakānām /
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Mahābhārata
MBh, 3, 22, 8.2 abhivṛṣṭo yathā meghair girir gairikadhātumān //
MBh, 3, 155, 82.2 śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ //
MBh, 5, 185, 7.1 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat /
MBh, 7, 68, 36.2 vyadṛśyantādrayaḥ kāle gairikāmbusravā iva //
MBh, 7, 104, 24.2 dhātuprasyandinaḥ śailād yathā gairikarājayaḥ //
MBh, 7, 150, 27.2 vyabhrājetāṃ yathā vāriprasrutau gairikācalau //
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 36, 13.1 rudhireṇāvasiktāṅgā gairikaprasravā iva /
MBh, 8, 62, 45.2 śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 9, 12, 12.2 susrāva rudhiraṃ gātrair gairikaṃ parvato yathā //
Rāmāyaṇa
Rām, Ki, 23, 19.2 tāmragairikasaṃpṛktā dhārā iva dharādharāt //
Rām, Su, 1, 59.2 mahatā dāriteneva girir gairikadhātunā //
Rām, Yu, 17, 38.1 yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ /
Amarakośa
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 32.1 kadambodumbaraṃ muktāpravālāñjanagairikam /
AHS, Sū., 27, 48.2 lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ //
AHS, Sū., 30, 51.1 samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ /
AHS, Cikitsitasthāna, 16, 44.2 niśāgairikadhātrībhiḥ kāmalāpaham añjanam //
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam /
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 11, 32.2 vartayo jātimukulalākṣāgairikacandanaiḥ //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 84.2 tārkṣyagairikatālīśair niśāndhe hitam añjanam //
AHS, Utt., 14, 24.1 kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ /
AHS, Utt., 16, 52.2 samudrapheno lavaṇaṃ gairikaṃ maricāni ca //
AHS, Utt., 22, 30.2 lākṣāpriyaṅgupattaṅgalavaṇottamagairikaiḥ //
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 64.1 vidradhau srāvite śreṣṭhārocanātārkṣyagairikaiḥ /
AHS, Utt., 22, 91.1 ākṣikaṃ kṣipet susūkṣmaṃ rajaḥ sevyāmbupattaṅgagairikam /
AHS, Utt., 22, 105.1 svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ /
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 34, 4.2 tutthagairikalodhrailāmanohvālarasāñjanaiḥ //
AHS, Utt., 34, 46.2 bāhlīkabilvātiviṣālodhratoyadagairikam //
AHS, Utt., 35, 39.2 kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam //
AHS, Utt., 37, 73.1 apāmārgamanohvāladārvīdhyāmakagairikaiḥ /
AHS, Utt., 38, 40.2 rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 20.2 viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ //
Daśakumāracarita
DKCar, 2, 7, 62.0 yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi //
Suśrutasaṃhitā
Su, Sū., 12, 23.1 samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 17, 7.1 hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca /
Su, Cik., 17, 10.1 ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu /
Su, Cik., 19, 30.2 gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ //
Su, Cik., 19, 40.1 saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam /
Su, Cik., 20, 20.2 yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate //
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ vā sagairikam //
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Ka., 5, 77.2 tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca //
Su, Ka., 6, 16.1 puṃnāgailailavālūni gairikaṃ dhyāmakaṃ balām /
Su, Utt., 9, 15.2 gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram //
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā //
Su, Utt., 17, 6.2 gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā //
Su, Utt., 17, 11.2 nalinotpalakiñjalkagairikair gośakṛdrasaiḥ //
Su, Utt., 17, 87.2 gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 30, 5.1 rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum /
Su, Utt., 45, 39.2 priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ //
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā //
Su, Utt., 50, 27.1 pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃ kaṭurohiṇī /
Trikāṇḍaśeṣa
TriKŚ, 2, 37.1 gairikaṃ tu vanālaktaṃ raktadhāturgaverukam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 287.1 raktapāṣāṇako dhātuḥ girimṛd gairikaḥ smṛtaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 148.2 gairikaṃ raktadhātu syāt tāmradhātu gavedhukam /
DhanvNigh, Candanādivarga, 149.2 viśado gairikaḥ snigdhaḥ kaṣāyo madhuro himaḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 28.1 gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam /
MPālNigh, 4, 29.1 gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 nimittata ātaṅkā dvitīyavyākhyānapakṣe'pītthaṃ yuktayaḥ nanu gairiketyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
Rasahṛdayatantra
RHT, 5, 27.1 gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /
RHT, 9, 5.1 gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /
RHT, 11, 3.2 raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //
RHT, 11, 6.2 ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //
RHT, 18, 13.2 pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //
RHT, 18, 28.2 gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam //
RHT, 18, 42.1 kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /
Rasamañjarī
RMañj, 2, 39.2 khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //
RMañj, 3, 97.1 sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
Rasaprakāśasudhākara
RPSudh, 4, 17.2 pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //
RPSudh, 6, 1.2 sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
RPSudh, 11, 29.1 gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet /
RPSudh, 11, 46.2 mākṣikaṃ rasakaṃ tutthaṃ gairikaṃ navasādaram //
RPSudh, 11, 63.1 gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari /
Rasaratnasamuccaya
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 50.0 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RRS, 3, 51.1 kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
RRS, 3, 109.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //
RRS, 3, 166.1 anena kramayogena gairikaṃ vimalaṃ bhavet /
RRS, 5, 49.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RRS, 6, 44.2 rājāvarto gairikaṃ ca khyātā uparasā amī /
RRS, 10, 81.1 iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
Rasaratnākara
RRĀ, R.kh., 8, 7.1 valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /
RRĀ, V.kh., 1, 57.2 rājāvarto gairikaṃ ca khyātā uparasā amī //
RRĀ, V.kh., 3, 66.2 śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /
RRĀ, V.kh., 5, 21.1 rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 9, 29.1 vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /
RRĀ, V.kh., 13, 71.1 gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /
RRĀ, V.kh., 13, 79.2 gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //
RRĀ, V.kh., 15, 23.2 śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //
RRĀ, V.kh., 19, 116.2 gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
Rasendracintāmaṇi
RCint, 6, 8.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
RCint, 7, 119.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
RCint, 8, 199.1 yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
Rasendracūḍāmaṇi
RCūM, 9, 2.2 iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //
RCūM, 11, 1.1 gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 14, 45.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
Rasendrasārasaṃgraha
RSS, 1, 115.2 gairikaṃ śaṅkhabhūnāgaṃ ṭaṅgaṇaṃ ca śilājatu /
RSS, 1, 235.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṃkuṣṭhaṃ gairikaṃ tathā /
RSS, 1, 236.1 kaṃkuṣṭhaṃ gairikaṃ śaṃkhaṃ kāśīśaṃ ṭaṅgaṇaṃ tathā /
RSS, 1, 249.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
Rasādhyāya
RAdhy, 1, 162.1 khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātuḥ 4 jīkakam 5 /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 4.0 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā //
Rasārṇava
RArṇ, 7, 53.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //
RArṇ, 7, 56.1 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
RArṇ, 7, 83.1 gairikaṃ trividhaṃ raktahemakevalabhedataḥ /
RArṇ, 7, 84.1 anena kramayogena gairikaṃ vimalaṃ dhamet /
RArṇ, 7, 126.1 tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /
RArṇ, 8, 3.2 vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //
RArṇ, 8, 49.2 gairikeṇa ca mukhyena rasakena ca rañjayet //
RArṇ, 16, 36.2 triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //
RArṇ, 16, 54.1 gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /
RArṇ, 16, 56.1 bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /
RArṇ, 17, 74.2 suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /
RArṇ, 17, 81.1 bālavatsapurīṣaṃ ca lākṣāgairikacandanam /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /
RArṇ, 17, 134.1 lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /
RArṇ, 17, 137.1 sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /
RArṇ, 17, 145.1 prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, 13, 2.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
RājNigh, 13, 8.2 gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //
RājNigh, 13, 59.1 gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
RājNigh, 13, 98.2 ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //
RājNigh, Miśrakādivarga, 54.1 khecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Ānandakanda
ĀK, 1, 2, 121.1 kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam /
ĀK, 1, 4, 456.2 kharpare raktavargaṃ ca mākṣikaṃ gairikaṃ śilām //
ĀK, 1, 7, 56.2 valmīkamṛddhūmasāram iṣṭakāpaṭugairikam //
ĀK, 1, 10, 7.2 bhūnāgatāpyakāsīsanṛpāvartābhragairikam //
ĀK, 1, 26, 179.1 dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
ĀK, 2, 1, 4.2 gandhatālaśilātāpyaghanahiṅgulagairikāḥ /
ĀK, 2, 1, 193.1 gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /
ĀK, 2, 1, 193.2 gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //
ĀK, 2, 1, 286.2 gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //
ĀK, 2, 2, 1.4 gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi //
ĀK, 2, 2, 15.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
ĀK, 2, 4, 9.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam /
ĀK, 2, 7, 56.2 pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam //
Śyainikaśāstra
Śyainikaśāstra, 4, 44.2 śvetābhā gairikābhāśca kṛṣṇābhā varṇataḥ smṛtāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 71.2 evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 8.0 gairikaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 9.0 gairikaṃ svarṇagairikaṃ ca //
Bhāvaprakāśa
BhPr, 6, 8, 101.1 gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /
BhPr, 6, 8, 145.1 gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā /
BhPr, 6, 8, 146.1 gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /
BhPr, 7, 3, 182.1 śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /
BhPr, 7, 3, 238.1 kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 atha gairikakāsīsaṭaṅkaṇavarāṭakāśaṅkhatorīśodhanaṃ sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 gairikaṃ prasiddhaṃ kāsīsaṃ prasiddhaṃ ṭaṅkaṇaṃ kṣāraḥ varāṭikā śaṅkhaṃ torī sphaṭikā kaṅkuṣṭhaṃ cokaniryāsaḥ //
Haribhaktivilāsa
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 2.2 jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca gairikam //
KaiNigh, 2, 48.2 gairikaṃ girijaṃ dhātu girimṛttvagavedhukam //
KaiNigh, 2, 51.1 gairiko madhuraḥ snigdho viśadastuvaro himaḥ /
KaiNigh, 2, 61.1 maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam /
KaiNigh, 2, 72.1 ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
Rasakāmadhenu
RKDh, 1, 1, 196.1 dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /
RKDh, 1, 1, 197.1 valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /
RKDh, 1, 5, 41.2 gairikeṇa ca mukhyena rasakena ca rañjayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 11.1 ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
RRSṬīkā zu RRS, 9, 43.2, 6.3 gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ //
Rasataraṅgiṇī
RTar, 2, 19.2 gairikaṃ lavaṇaṃ ceti kīrtitāḥ pañcamṛttikāḥ //
Rasārṇavakalpa
RAK, 1, 363.1 gandhakaṃ gairikayuktaṃ samabhāgena sūtakam /
Yogaratnākara
YRā, Dh., 337.1 gairikaṃ kiṃcid ājyena bhṛṣṭaṃ śuddhaṃ prajāyate /
YRā, Dh., 338.2 svarṇagairikam anyattu śreṣṭhaṃ sāmānyagairikāt //