Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 38, 10.1 tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ /
MBh, 1, 42, 13.2 daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ //
MBh, 1, 43, 10.1 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat /
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya vā /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 56, 17.1 akṣudrān dānaśīlāṃśca satyaśīlān anāstikān /
MBh, 1, 56, 17.1 akṣudrān dānaśīlāṃśca satyaśīlān anāstikān /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 56, 31.21 śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam /
MBh, 1, 57, 10.1 dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ /
MBh, 1, 65, 3.4 rūpayauvanasampannā śīlācāravatī śubhā /
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 68, 47.6 teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt //
MBh, 1, 68, 69.19 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ /
MBh, 1, 69, 26.4 gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ /
MBh, 1, 71, 14.2 śīladākṣiṇyamādhuryair ācāreṇa damena ca /
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 77, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 92, 38.1 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca /
MBh, 1, 93, 14.1 sā vismayasamāviṣṭā śīladraviṇasaṃpadā /
MBh, 1, 93, 15.2 upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca //
MBh, 1, 94, 7.4 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ //
MBh, 1, 94, 82.2 kaumārikāṇāṃ śīlena vakṣyāmyaham ariṃdama //
MBh, 1, 100, 24.3 upacāreṇa śīlena rūpayauvanasaṃpadā /
MBh, 1, 102, 6.1 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ /
MBh, 1, 103, 16.1 gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ /
MBh, 1, 113, 10.28 prajāraṇī tu patnī te kulaśīlasamādhinī /
MBh, 1, 125, 12.2 eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ /
MBh, 1, 134, 26.1 te vayaṃ mṛgayāśīlāścarāma vasudhām imām /
MBh, 1, 138, 28.3 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā /
MBh, 1, 145, 33.1 kulīnāṃ śīlasampannām apatyajananīṃ mama /
MBh, 1, 160, 10.2 bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ //
MBh, 1, 168, 12.2 śīlarūpaguṇopetām ikṣvākukulavṛddhaye //
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 191, 4.1 rūpalakṣaṇasampannāṃ śīlācārasamanvitām /
MBh, 1, 192, 7.215 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ /
MBh, 1, 201, 4.2 ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau //
MBh, 2, 5, 101.3 ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam //
MBh, 2, 58, 34.2 tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam //
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
MBh, 3, 1, 26.1 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu /
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 25, 15.2 tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ //
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 36, 18.1 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa /
MBh, 3, 43, 22.1 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām /
MBh, 3, 61, 25.1 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam /
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 69, 12.1 tejobalasamāyuktān kulaśīlasamanvitān /
MBh, 3, 69, 17.2 tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān /
MBh, 3, 75, 12.1 rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ /
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 92, 13.2 abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca //
MBh, 3, 94, 25.1 yauvanasthām api ca tāṃ śīlācārasamanvitām /
MBh, 3, 94, 26.2 toṣayāmāsa pitaraṃ śīlena svajanaṃ tathā //
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 137, 4.1 sā tasya śīlam ājñāya tasmācchāpācca bibhyatī /
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 142, 13.1 satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā /
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 176, 31.2 dharmaśīlā mayā te hi bādhyante rājyagṛddhinā //
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 177, 28.2 tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ //
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 186, 35.1 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ /
MBh, 3, 186, 54.2 taruṇānāṃ ca yacchīlaṃ tad vṛddheṣu prajāyate //
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 201, 9.2 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ //
MBh, 3, 203, 5.1 avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ /
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 205, 4.2 pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata /
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 3, 231, 19.2 ye śīlam anuvartante te paśyanti parābhavam //
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 264, 42.2 upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā /
MBh, 3, 264, 62.2 svabhāvācchīladoṣeṇa sarveṣāṃ bhayavardhanaḥ //
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 278, 20.2 saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate //
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 287, 10.2 śīlavṛttānvitā sādhvī niyatā na ca māninī //
MBh, 3, 287, 11.2 tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi //
MBh, 3, 289, 9.1 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ /
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 3, 297, 50.3 satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham //
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 4, 1, 14.2 dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ /
MBh, 4, 4, 44.1 saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ /
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 8, 31.2 duḥkhaśīlā hi gandharvāste ca me balavattarāḥ //
MBh, 4, 20, 23.1 dharme sthitāsmi satataṃ kulaśīlasamanvitā /
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 4, 67, 27.1 gāyanākhyānaśīlāś ca naṭā vaitālikās tathā /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 17.2 śrutadharmā satyaśīlo jānan dharmānuśāsanam //
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 30, 15.1 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ /
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 34, 46.1 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 35, 49.1 satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam /
MBh, 5, 36, 39.2 śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā //
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 38, 22.2 anavajñātaśīlasya svādhīnā pṛthivī nṛpa //
MBh, 5, 38, 31.1 vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata /
MBh, 5, 39, 51.1 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
MBh, 5, 39, 60.1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 81, 37.2 upavāsatapaḥśīlā sadā svastyayane ratā //
MBh, 5, 88, 20.2 śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ //
MBh, 5, 88, 42.2 kulīnā śīlasampannā sarvaiḥ samuditā guṇaiḥ //
MBh, 5, 88, 53.2 kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati //
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 5, 96, 11.2 eṣa taṃ śīlavṛttena śaucena ca viśiṣyate //
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 102, 5.2 sattvaśīlaguṇopetā guṇakeśīti viśrutā //
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 126, 9.1 kulīnā śīlasampannā prāṇebhyo 'pi garīyasī /
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 173, 9.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām /
MBh, 5, 180, 14.2 guruṇā dharmaśīlena jayam āśāssva me vibho //
MBh, 5, 187, 23.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām //
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, 86, 23.2 āruhya śīlasampannān vayaḥsthāṃsturagottamān //
MBh, 7, 45, 26.1 kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca /
MBh, 7, 55, 20.1 yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām /
MBh, 7, 55, 27.1 vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api /
MBh, 7, 80, 22.1 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ /
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 8, 20, 11.1 tato duryodhano rājā dharmaśīlasya māriṣa /
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 35, 57.2 karmataḥ śīlato vāpi sa tacchrāvayate yudhi //
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 3, 46.1 vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ /
MBh, 9, 28, 26.2 sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ //
MBh, 9, 41, 24.1 tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit /
MBh, 9, 60, 40.2 karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ //
MBh, 11, 7, 19.1 tasmānmaitraṃ samāsthāya śīlam āpadya bhārata /
MBh, 11, 7, 20.1 śīlaraśmisamāyukte sthito yo mānase rathe /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 30, 12.2 darśanīyānavadyāṅgī śīlavṛttasamanvitā /
MBh, 12, 34, 9.1 ātmanaśca vijānīhi niyamavrataśīlatām /
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 40, 17.3 vedādhyayanasampannāñśīlavṛttasamanvitān //
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 56, 56.2 saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 66, 34.1 vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām /
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 2.3 upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ //
MBh, 12, 81, 21.2 kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 28.2 kulīnaḥ śīlasampannastitikṣur anasūyakaḥ //
MBh, 12, 83, 50.3 śīlaṃ jijñāsamānena rājñaśca sahajīvinā //
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 86, 6.1 kiṃtu saṃkṣepataḥ śīlaṃ prayatne neha durlabham /
MBh, 12, 86, 27.1 kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ /
MBh, 12, 92, 5.2 śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ //
MBh, 12, 104, 32.1 tathā vividhaśīlānām api saṃbhava ucyate /
MBh, 12, 106, 18.1 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim /
MBh, 12, 111, 4.2 nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te //
MBh, 12, 112, 12.1 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam /
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 26.2 te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare //
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 124, 3.1 kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata /
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 124, 19.2 śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam //
MBh, 12, 124, 41.3 bhavataḥ śīlam icchāmi prāptum eṣa varo mama //
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 124, 49.2 tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham //
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 124, 60.2 śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ //
MBh, 12, 124, 62.1 śīlasya tattvam icchāmi vettuṃ kauravanandana /
MBh, 12, 124, 62.2 prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me //
MBh, 12, 124, 63.3 saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa //
MBh, 12, 124, 64.2 anugrahaśca dānaṃ ca śīlam etat praśasyate //
MBh, 12, 124, 66.2 etacchīlaṃ samāsena kathitaṃ kurusattama //
MBh, 12, 125, 1.2 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha /
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 133, 11.2 muhūrtadeśakālajña prājña śīladṛḍhāyudha /
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 137, 79.2 grasyate 'karmaśīlastu sadānarthair akiṃcanaḥ //
MBh, 12, 148, 12.2 svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ //
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 148, 30.3 sa tat pāpaṃ nudate puṇyaśīlo vāso yathā malinaṃ kṣārayuktyā //
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 158, 8.2 ātmaśīlānumānena na viśvasiti kasyacit //
MBh, 12, 159, 13.2 śrutaśīle samājñāya vṛttim asya prakalpayet /
MBh, 12, 162, 18.2 vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ //
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 162, 46.1 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam /
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 35.2 śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ //
MBh, 12, 192, 79.3 tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 221, 23.2 nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca //
MBh, 12, 221, 25.2 praśrite dānaśīle ca sadaiva nivasāmyaham //
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 221, 35.2 upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ //
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 254, 52.2 satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ //
MBh, 12, 256, 13.2 nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ //
MBh, 12, 258, 13.2 śīlacāritragotrasya dhāraṇārthaṃ kulasya ca //
MBh, 12, 259, 11.1 asādhuścaiva puruṣo labhate śīlam ekadā /
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 265, 11.1 ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ /
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 283, 29.1 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā /
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 341, 3.2 nyāyaprāptena vittena svena śīlena cānvitaḥ //
MBh, 13, 2, 35.1 tasyā rūpeṇa śīlena kulena vapuṣā śriyā /
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 92.1 pātraṃ tvatithim āsādya śīlāḍhyaṃ yo na pūjayet /
MBh, 13, 5, 28.1 viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam /
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 29.2 puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 11, 9.1 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu /
MBh, 13, 11, 10.2 vasāmi satyaśīlāsu svabhāvaniratāsu ca //
MBh, 13, 11, 13.2 vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu //
MBh, 13, 19, 12.2 guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām //
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 23, 8.3 tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
MBh, 13, 23, 38.1 prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ /
MBh, 13, 28, 1.2 prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān /
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 44, 3.1 śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca /
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu //
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye //
MBh, 13, 48, 47.1 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet /
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 61, 21.1 tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā /
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 70, 55.2 tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ //
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 72, 40.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 76, 8.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 90, 4.2 kulaśīlavayorūpair vidyayābhijanena ca //
MBh, 13, 90, 22.2 satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ //
MBh, 13, 93, 11.2 ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ //
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 110, 11.1 satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ /
MBh, 13, 110, 132.2 abhrāvakāśaśīlaśca tasya vāso nirucyate //
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 132, 3.1 kena śīlena vā deva karmaṇā kīdṛśena vā /
MBh, 13, 132, 14.2 yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ //
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 134, 7.1 sahadharmacarī me tvaṃ samaśīlā samavratā /
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 13, 153, 48.2 brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata //
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 19, 18.2 tata ekāntaśīlaḥ sa paśyatyātmānam ātmani //
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
MBh, 14, 46, 15.2 juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ //
MBh, 14, 62, 5.2 guruṇā dharmaśīlena vyāsenādbhutakarmaṇā //
MBh, 14, 93, 38.2 rūpeṇa sadṛśastvaṃ me śīlena ca damena ca /
MBh, 14, 93, 48.1 ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām /
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
MBh, 15, 2, 10.2 tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane //
MBh, 15, 9, 18.1 puruṣair alam arthajñair viditaiḥ kulaśīlataḥ /
MBh, 15, 16, 14.2 prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān //
MBh, 15, 19, 6.1 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 33, 5.1 kaccit te parituṣyanti śīlena bharatarṣabha /
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
MBh, 15, 41, 23.1 tāḥ śīlasattvasampannā vitamaskā gataklamāḥ /