Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 40, 1.1 śunaṃ vatsān apā karomi śunaṃ badhnāmi tantyām /
AVP, 4, 40, 1.1 śunaṃ vatsān apā karomi śunaṃ badhnāmi tantyām /
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 4.2 śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu /
AVŚ, 3, 15, 4.3 idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca //
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 17, 6.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
AVŚ, 3, 17, 6.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
AVŚ, 3, 17, 6.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
AVŚ, 3, 17, 6.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya //
AVŚ, 3, 17, 6.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Kauśikasūtra
KauśS, 5, 10, 54.5 śunaṃ vada dakṣiṇataḥ śunam uttarato vada /
KauśS, 5, 10, 54.5 śunaṃ vada dakṣiṇataḥ śunam uttarato vada /
KauśS, 5, 10, 54.6 śunaṃ purastān no vada śunaṃ paścāt kapiñjala /
KauśS, 5, 10, 54.6 śunaṃ purastān no vada śunaṃ paścāt kapiñjala /
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 2, 7, 12, 10.1 śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
MS, 2, 7, 12, 10.1 śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
MS, 2, 7, 12, 11.1 śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
Ṛgveda
ṚV, 1, 117, 18.1 śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti /
ṚV, 3, 30, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 31, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 32, 17.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 34, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 35, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 39, 9.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 43, 8.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 4, 3, 11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau //
ṚV, 4, 57, 4.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
ṚV, 4, 57, 4.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
ṚV, 4, 57, 4.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
ṚV, 4, 57, 4.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya //
ṚV, 4, 57, 4.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya //
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
ṚV, 4, 57, 8.2 śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam //
ṚV, 4, 57, 8.2 śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam //
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 102, 8.1 śunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ /
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 126, 7.1 śunam asmabhyam ūtaye varuṇo mitro aryamā /
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
Ṛgvedakhilāni
ṚVKh, 4, 6, 3.1 śunam ahaṃ hiraṇyasvapitur nāmeva jagrabha /