Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn / (1.1) Par.?
brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe // (1.2) Par.?
makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan / (2.1) Par.?
indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā // (2.2) Par.?
indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ / (3.1) Par.?
ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām // (3.2) Par.?
indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ / (4.1) Par.?
prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya // (4.2) Par.?
indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi / (5.1) Par.?
acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām // (5.2) Par.?
maho mahāni panayanty asyendrasya karma sukṛtā purūṇi / (6.1) Par.?
vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ // (6.2) Par.?
yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ / (7.1) Par.?
vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti // (7.2) Par.?
satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ / (8.1) Par.?
sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ // (8.2) Par.?
sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām / (9.1) Par.?
hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat // (9.2) Par.?
indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam / (10.1) Par.?
bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām // (10.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2) Par.?
Duration=0.058318138122559 secs.