Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11161
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ vaso sutam andhaḥ pibā supūrṇam udaram / (1.1) Par.?
anābhayin rarimā te // (1.2) Par.?
nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ / (2.1) Par.?
aśvo na nikto nadīṣu // (2.2) Par.?
taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ / (3.1) Par.?
indra tvāsmin sadhamāde // (3.2) Par.?
indra it somapā eka indraḥ sutapā viśvāyuḥ / (4.1) Par.?
antar devān martyāṃś ca // (4.2) Par.?
na yaṃ śukro na durāśīr na tṛprā uruvyacasam / (5.1) Par.?
apaspṛṇvate suhārdam // (5.2) Par.?
gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante / (6.1) Par.?
abhitsaranti dhenubhiḥ // (6.2) Par.?
traya indrasya somāḥ sutāsaḥ santu devasya / (7.1) Par.?
sve kṣaye sutapāvnaḥ // (7.2) Par.?
trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ / (8.1) Par.?
samāne adhi bhārman // (8.2) Par.?
śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ / (9.1) Par.?
In welchem Rosse, Stiere, Ochsen, güste Kühe, Widder zum Opfer freigelassen geopfert werden, (Geldner, K. F. 1951)
(For him) into whom horses, bulls, oxen, mated cows, rams, once released, are poured out [=offered], (Jamison and Brereton (2014))
dadhnā mandiṣṭhaḥ śūrasya // (9.2) Par.?
auf den Süßtranktrinker mit Soma auf dem Rücken, auf den Meister mache ich mit dem Herzen ein Gedicht, das dem Agni genehm ist. (Geldner, K. F. 1951)
ime ta indra somās tīvrā asme sutāsaḥ / (10.1) Par.?
for the kīlāla-drinker who has soma on his back, for the ritual adept I generate with my heart a pleasing thought—for Agni. (Jamison and Brereton (2014))
śukrā āśiraṃ yācante // (10.2) Par.?
tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi / (11.1) Par.?
revantaṃ hi tvā śṛṇomi // (11.2) Par.?
hṛtsu pītāso yudhyante durmadāso na surāyām / (12.1) Par.?
ūdhar na nagnā jarante // (12.2) Par.?
revāṁ id revata stotā syāt tvāvato maghonaḥ / (13.1) Par.?
pred u harivaḥ śrutasya // (13.2) Par.?
ukthaṃ cana śasyamānam agor arir ā ciketa / (14.1) Par.?
na gāyatraṃ gīyamānam // (14.2) Par.?
mā na indra pīyatnave mā śardhate parā dāḥ / (15.1) Par.?
śikṣā śacīvaḥ śacībhiḥ // (15.2) Par.?
vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ / (16.1) Par.?
kaṇvā ukthebhir jarante // (16.2) Par.?
na ghem anyad ā papana vajrinn apaso naviṣṭau / (17.1) Par.?
taved u stomaṃ ciketa // (17.2) Par.?
icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti / (18.1) Par.?
yanti pramādam atandrāḥ // (18.2) Par.?
o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān / (19.1) Par.?
mahāṁ iva yuvajāniḥ // (19.2) Par.?
mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat / (20.1) Par.?
aśrīra iva jāmātā // (20.2) Par.?
vidmā hy asya vīrasya bhūridāvarīṃ sumatim / (21.1) Par.?
triṣu jātasya manāṃsi // (21.2) Par.?
ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt / (22.1) Par.?
yaśastaraṃ śatamūteḥ // (22.2) Par.?
jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya / (23.1) Par.?
bharā piban naryāya // (23.2) Par.?
yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ / (24.1) Par.?
vājaṃ stotṛbhyo gomantam // (24.2) Par.?
panyaṃ panyam it sotāra ā dhāvata madyāya / (25.1) Par.?
somaṃ vīrāya śūrāya // (25.2) Par.?
pātā vṛtrahā sutam ā ghā gaman nāre asmat / (26.1) Par.?
ni yamate śatamūtiḥ // (26.2) Par.?
eha harī brahmayujā śagmā vakṣataḥ sakhāyam / (27.1) Par.?
gīrbhiḥ śrutaṃ girvaṇasam // (27.2) Par.?
svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi / (28.1) Par.?
śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam // (28.2) Par.?
stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya / (29.1) Par.?
indra kāriṇaṃ vṛdhantaḥ // (29.2) Par.?
giraś ca yās te girvāha ukthā ca tubhyaṃ tāni / (30.1) Par.?
satrā dadhire śavāṃsi // (30.2) Par.?
eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ / (31.1) Par.?
sanād amṛkto dayate // (31.2) Par.?
hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ / (32.1) Par.?
mahān mahībhiḥ śacībhiḥ // (32.2) Par.?
yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca / (33.1) Par.?
anu ghen mandī maghonaḥ // (33.2) Par.?
eṣa etāni cakārendro viśvā yo 'ti śṛṇve / (34.1) Par.?
vājadāvā maghonām // (34.2) Par.?
prabhartā rathaṃ gavyantam apākāc cid yam avati / (35.1) Par.?
ino vasu sa hi voᄆhā // (35.2) Par.?
sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ / (36.1) Par.?
satyo 'vitā vidhantam // (36.2) Par.?
yajadhvainam priyamedhā indraṃ satrācā manasā / (37.1) Par.?
yo bhūt somaiḥ satyamadvā // (37.2) Par.?
gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam / (38.1) Par.?
kaṇvāso gāta vājinam // (38.2) Par.?
ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān / (39.1) Par.?
ye asmin kāmam aśriyan // (39.2) Par.?
itthā dhīvantam adrivaḥ kāṇvam medhyātithim / (40.1) Par.?
meṣo bhūto 'bhi yann ayaḥ // (40.2) Par.?
śikṣā vibhindo asmai catvāry ayutā dadat / (41.1) Par.?
aṣṭā paraḥ sahasrā // (41.2) Par.?
uta su tye payovṛdhā mākī raṇasya naptyā / (42.1) Par.?
janitvanāya māmahe // (42.2) Par.?
Duration=0.60476803779602 secs.