Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 5.1 kalpādhyāyī ṛṣikalpaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
Mānavagṛhyasūtra
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 7.0 na kalpamātre //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 13.1 yajñopavītītyādi ca sambhavat sarvaṃ kalpaikatvāt //
Avadānaśataka
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 13, 6.7 na praṇaśyanti karmāṇy api kalpaśatair api /
AvŚat, 14, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 15, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 16, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 17, 15.1 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 18, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 19, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 11.4 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
Aṣṭasāhasrikā
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Buddhacarita
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 30, 33.1 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 8, 135.3 iti kalpasaṃgraho vamanadravyāṇām /
Ca, Vim., 8, 136.2 iti kalpasaṃgraho virecanadravyāṇām /
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 5.2 vīryabaladhyānaprajñā niṣevitā kalpaniyutāni //
LalVis, 2, 8.1 kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 4.78 samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 69.1 vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
Mahābhārata
MBh, 3, 247, 22.2 na kalpaparivarteṣu parivartanti te tathā //
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, 61, 51.1 ātmayone mahābhāga kalpasaṃkṣepatatpara /
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 271, 62.1 arvāk sthitastu yaḥ sthāyī kalpānte parivartate /
MBh, 12, 291, 14.2 daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate /
MBh, 12, 299, 1.3 pañca kalpasahasrāṇi dviguṇānyahar ucyate //
MBh, 12, 299, 6.2 daśa kalpasahasrāṇi pādonānyahar ucyate /
MBh, 12, 299, 10.2 pañca kalpasahasrāṇi tāvad evāhar ucyate //
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 327, 23.3 yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā //
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 13, 10, 34.2 kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ /
MBh, 13, 14, 185.2 kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati //
MBh, 13, 110, 80.1 tatra kalpasahasraṃ sa kāntābhiḥ saha modate /
MBh, 13, 110, 102.1 tatra kalpasahasraṃ vai vasate strīśatāvṛte /
MBh, 13, 110, 110.2 yugakalpasahasrāṇi trīṇyāvasati vai sukham //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
Rāmāyaṇa
Rām, Ār, 70, 2.1 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 8.1 tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 15, 9.2 sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam //
AHS, Kalpasiddhisthāna, 1, 47.1 vamanauṣadhamukhyānām iti kalpadig īritā /
AHS, Kalpasiddhisthāna, 2, 2.2 kalpavaiśeṣyam āsādya jāyate sarvarogajit //
Bodhicaryāvatāra
BoCA, 4, 19.2 hataḥ sugataśabdo'pi kalpakoṭiśatairapi //
BoCA, 6, 1.2 kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat //
BoCA, 7, 21.2 kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati //
BoCA, 7, 33.2 ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ //
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
BoCA, 10, 6.2 kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 5, 129.2 purī bhogavatī nāma vasatiḥ kalpajīvinām //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 2, 675.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 10, 3.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Divyāv, 11, 90.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 13, 481.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 96.1 tiṣṭhatu bhagavān kalpam tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 406.1 sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ //
Divyāv, 17, 407.1 kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni //
Divyāv, 17, 408.1 taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 19, 452.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 20, 47.1 tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva //
Harivaṃśa
HV, 7, 54.2 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
Kātyāyanasmṛti
KātySmṛ, 1, 10.2 vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ //
KātySmṛ, 1, 643.2 kalpakoṭiśataṃ martyas tiryagyonau ca jāyate //
Kāvyādarśa
KāvĀ, 1, 19.2 kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti //
Kūrmapurāṇa
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 7, 1.2 sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
KūPur, 1, 9, 6.1 atītakalpāvasāne tamobhūtaṃ jagattrayam /
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 77.1 bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
KūPur, 1, 14, 95.1 muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 15, 163.2 pacyamānā na mucyante kalpakoṭiśatairapi //
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 21, 53.2 vārayāmāsa ghorātmā kalpānte bhairavo yathā //
KūPur, 1, 25, 100.1 ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 1, 42, 1.3 kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ //
KūPur, 1, 45, 41.2 sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ //
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 2, 2, 54.1 na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 16, 39.2 kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ //
KūPur, 2, 33, 146.2 sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi //
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
Laṅkāvatārasūtra
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 2, 1.2 īśānakalpavṛttāntamadhikṛtya mahātmanā /
LiPur, 1, 2, 14.2 vyāsāvatārāś ca tathā kalpamanvantarāṇi ca //
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 4, 40.1 kalpāvasānikāṃstyaktvā pralaye samupasthite /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 54.2 asaṃkhyātāś ca kalpākhyā hyasaṃkhyātāḥ pitāmahāḥ //
LiPur, 1, 21, 16.1 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ /
LiPur, 1, 24, 9.1 kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 34, 26.2 rudralokāya kalpānte saṃsthitāḥ śivatejasā //
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 54, 54.1 pakṣajāḥ kalpajāḥ sarve parvatānāṃ mahattamāḥ /
LiPur, 1, 54, 54.2 kalpānte te ca varṣanti rātrau nāśāya śāradāḥ //
LiPur, 1, 61, 13.1 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā /
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 59.1 buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ /
LiPur, 1, 70, 123.2 akarotsa tanūmanyāṃ kalpādiṣu yathāpurā //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 70, 139.1 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā /
LiPur, 1, 70, 274.1 prathamaḥ saṃprayogātmā kalpādau samapadyata /
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 79, 1.3 kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ //
LiPur, 1, 85, 27.1 pūrvakalpasamudbhūtāñchrutavanto yathā purā /
LiPur, 1, 86, 44.1 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām /
LiPur, 1, 94, 9.2 kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam //
LiPur, 1, 98, 60.1 lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ /
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
Matsyapurāṇa
MPur, 9, 38.2 kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā //
MPur, 21, 41.2 kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate //
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 53, 6.2 matsyarūpeṇa ca punaḥ kalpādāvudakārṇave //
MPur, 53, 31.2 aghorakalpavṛttāntaprasaṅgena jagatsthitim /
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 50.1 śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ /
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 56, 11.2 kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam /
MPur, 57, 26.2 trailokyādhipatirbhūtvā saptakalpaśatatrayam /
MPur, 60, 46.3 pūjyamāno vasetsamyagyāvatkalpāyutatrayam //
MPur, 62, 36.2 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate //
MPur, 66, 18.0 brahmaloke vased rājanyāvat kalpāyutatrayam //
MPur, 66, 19.2 vidyādharapure so'pi vasetkalpāyutatrayam //
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 80, 11.3 kalpādāvavatīrṇastu saptadvīpādhipo bhavet //
MPur, 85, 9.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 86, 6.3 tatra kalpaśataṃ tiṣṭhettato yāti parāṃ gatim //
MPur, 90, 10.1 yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa /
MPur, 92, 5.1 mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ /
MPur, 92, 15.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 93, 115.2 yāvatkalpaśatānyaṣṭāvatha mokṣamavāpnuyāt //
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 101, 32.2 kalpānte bhūpatirnūnam ānandavratamucyate //
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 101, 50.1 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam /
MPur, 101, 52.3 dharāvratamidaṃ proktaṃ saptakalpaśatānugam //
MPur, 101, 54.3 kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam //
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 71.3 kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam //
MPur, 101, 81.3 kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam //
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
MPur, 126, 45.1 kalpādau samprayuktāśca vahantyābhūtasaṃplavam /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 142, 37.1 kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā /
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 150, 33.1 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 206.2 kalpāntadahanālokāmajayyāṃ jvalanastataḥ //
MPur, 154, 304.2 vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam //
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
Suśrutasaṃhitā
Su, Cik., 19, 64.1 dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat /
Su, Utt., 39, 264.2 kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
Sūryasiddhānta
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṣṇupurāṇa
ViPur, 1, 1, 8.1 kalpān kalpavikalpāṃś ca caturyugavikalpitān /
ViPur, 1, 1, 8.2 kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
ViPur, 1, 2, 61.1 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
ViPur, 1, 2, 62.1 tamoudrekī ca kalpānte rudrarūpī janārdanaḥ /
ViPur, 1, 4, 1.2 brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā /
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 4, 8.1 akarot sa tanūm anyāṃ kalpādiṣu yathā purā /
ViPur, 1, 5, 4.1 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 1, 12, 93.2 tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ //
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ViPur, 2, 7, 20.2 śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 6, 15.1 ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 6, 1, 2.2 mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 3, 2.1 brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ /
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
Viṣṇusmṛti
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 75.1 kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 9, 36.2 bhavān kalpavikalpeṣu na vimuhyati karhicit //
BhāgPur, 2, 10, 47.1 parimāṇaṃ ca kālasya kalpalakṣaṇavigraham /
BhāgPur, 3, 9, 27.2 viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā //
BhāgPur, 3, 10, 29.2 evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 4, 9, 21.1 meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām /
BhāgPur, 4, 10, 1.3 upayeme bhramiṃ nāma tatsutau kalpavatsarau //
BhāgPur, 4, 10, 27.2 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ //
BhāgPur, 11, 10, 30.1 lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām /
BhāgPur, 11, 12, 11.2 kṣaṇārdhavat tāḥ punar aṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ //
Bhāratamañjarī
BhāMañj, 1, 761.2 hiḍimbo nāma kalpāntajīmūtasadṛśacchaviḥ //
BhāMañj, 5, 211.2 kalpānte jṛmbhamāṇasya vahneriva didhakṣataḥ //
BhāMañj, 6, 276.1 kruddhasya tasya kalpāntakarālānalarociṣaḥ /
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 711.1 tasmin akālakalpānte rudraḥ kiṃ vapuṣāmunā /
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
Garuḍapurāṇa
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 73, 2.1 kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt /
GarPur, 1, 114, 8.1 api kalpānilasyaiva turagasya mahodadheḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.2 pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe //
Hitopadeśa
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 2, 10.1 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
Kālikāpurāṇa
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 221.2 na tu kalpasahasrais tu bhaktihīnasya keśave //
Mātṛkābhedatantra
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
Narmamālā
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 2, 142.2 so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 21.0 parāśaraśabdenātrātītakalpotpanno vivakṣitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.1 yadyapi paiṭhīnasinā kalpadvayamuktam /
Rasahṛdayatantra
RHT, 1, 32.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
Rasaratnasamuccaya
RRS, 1, 29.2 sa patennarake ghore yāvatkalpavikalpanā //
RRS, 1, 59.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RRS, 11, 87.2 sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //
RRS, 12, 88.1 anyathā narake tāvad yāvat kalpavikalpanā /
Rasaratnākara
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 176.1 varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 186.1 sahasravedhī guṭikā aṣṭakalpāntarakṣikā /
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 114.2 mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam /
RRĀ, Ras.kh., 8, 98.2 phalāni bhakṣayettāni jīvetkalpaśatatrayam //
RRĀ, Ras.kh., 8, 127.2 tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 152.2 bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ //
RRĀ, Ras.kh., 8, 176.1 valīpalitanirmukto jīvetkalpaśatatrayam /
Rasendracintāmaṇi
RCint, 3, 157.3 phalamasya kalpapramitamāyuḥ /
RCint, 8, 188.1 vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
Rasendracūḍāmaṇi
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 15, 4.1 kalpādau śivayoḥ prītyā parasparajigīṣayā /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
Rasārṇava
RArṇ, 12, 246.2 jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //
RArṇ, 12, 254.2 avadhyo devadaityānāṃ kalpāyuśca prajāyate //
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 14, 54.2 jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //
RArṇ, 14, 63.1 jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
Skandapurāṇa
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 4.3 bhāvanāpariniṣpattau tatsphuṭaṃ kalpadhīphalam //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
Tantrāloka
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
TĀ, 3, 89.1 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
TĀ, 5, 16.1 dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
TĀ, 17, 109.1 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 kalpakoṭisahasreṇa tasya siddhirna jāyate /
Ānandakanda
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 7, 84.2 kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam //
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 12, 191.2 jarāmaraṇanirmukto jīvetkalpaśatatrayam //
ĀK, 1, 15, 56.2 vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum //
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
ĀK, 1, 23, 458.1 jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 645.1 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ /
ĀK, 1, 23, 653.2 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ //
ĀK, 1, 26, 75.1 karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 8.0 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.2 nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 14.0 dalakalpatayāsthāyi jāgradādipadatrayam //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
Haribhaktivilāsa
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 3, 34.2 sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam /
HBhVil, 4, 33.2 mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 365.3 sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
HBhVil, 5, 379.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //
HBhVil, 5, 421.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 104.2 unmanī kalpalatikā sadya eva pravartate //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
Kokilasaṃdeśa
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
RAK, 1, 297.1 asyāḥ kalpaprabhāvena tannāsti yatra jāyate /
RAK, 1, 449.3 īśvarīkalpamāhātmyaṃ yathāvad avadhāraya //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 3, 48.1 kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate /
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 23.0 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 9, 15.1 tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 220.1 anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 12.1 api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.2 kalpakṣaye 'pi lokasya sthāvarasyetarasya ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.1 saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.1 kalpakṣayakare kāle kāle ghore viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.1 ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, 7, 8.2 samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā //
SkPur (Rkh), Revākhaṇḍa, 8, 39.3 mā te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī //
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 9.2 tataḥ kalpakṣaye prāpte teṣāṃ jñānamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 11, 19.1 ekībhavanti kalpānte yoge māheśvare gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 67.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 82, 15.3 kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 117, 3.1 kalpakṣaye tataḥ pūrṇe krīḍitvā ca ihāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 142, 74.1 kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 48.2 krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 155, 21.1 kalpakoṭisahasrāṇi pitarastena tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 67.2 kṛmibhir bhakṣyate tatra yāvatkalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 172, 42.1 te 'pi divyavimānena krīḍante kalpasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 197, 11.1 sūryaloke vaset tāvad yāvat kalpaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 209, 94.1 kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.3 mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //
Sātvatatantra
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //