Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ / (1.2) Par.?
saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca // (1.3) Par.?
tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ / (2.1) Par.?
ghorāḥ payodā jagadandhakāraṃ kurvanta īśānavaraprayuktāḥ // (2.2) Par.?
nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit / (3.1) Par.?
mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca // (3.2) Par.?
kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca / (4.1) Par.?
kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ // (4.2) Par.?
calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit / (5.1) Par.?
sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ // (5.2) Par.?
samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ / (6.1) Par.?
pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra // (6.2) Par.?
tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam / (7.1) Par.?
dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ // (7.2) Par.?
gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam / (8.1) Par.?
āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te // (8.2) Par.?
mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca / (9.1) Par.?
āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva // (9.2) Par.?
na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke / (10.1) Par.?
praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ // (10.2) Par.?
mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm / (11.1) Par.?
tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam // (11.2) Par.?
smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ / (12.1) Par.?
namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca // (12.2) Par.?
dhyātvā tato 'haṃ salilaṃ tatāra tasya prasādādavimūḍhacetāḥ / (13.1) Par.?
glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra // (13.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmyavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ // (14.1) Par.?
Duration=0.045714139938354 secs.