Occurrences

Atharvaveda (Paippalāda)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
Ṛgveda
ṚV, 1, 11, 7.1 māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ /
ṚV, 1, 33, 12.1 ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ /
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 101, 2.2 indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 121, 9.2 kutsāya yatra puruhūta vanvañchuṣṇam anantaiḥ pariyāsi vadhaiḥ //
ṚV, 1, 121, 10.2 śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ //
ṚV, 1, 175, 4.2 vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ //
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 19, 6.1 sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya /
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 4, 16, 12.1 kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā /
ṚV, 4, 30, 13.1 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam /
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 31, 7.2 śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ //
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 6, 18, 8.2 vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit //
ṚV, 6, 20, 4.2 vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra //
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 7, 19, 2.2 dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan //
ṚV, 8, 1, 28.1 tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak /
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 51, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 22, 11.2 yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ //
ṚV, 10, 22, 14.2 śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ //
ṚV, 10, 49, 3.2 ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave //
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 99, 9.1 sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt /
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
Ṛgvedakhilāni
ṚVKh, 3, 3, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /