Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 27, 11.1 sa no mahāṁ animāno dhūmaketuḥ puruścandraḥ /
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 74, 6.2 havyā suścandra vītaye //
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 3, 25, 3.2 kṣayan vājaiḥ puruścandro namobhiḥ //
ṚV, 3, 31, 15.1 mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat /
ṚV, 3, 31, 16.1 apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ /
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 9.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
ṚV, 5, 8, 1.2 puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam //
ṚV, 5, 61, 16.1 te no vasūni kāmyā puruścandrā riśādasaḥ /
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 5, 32.2 puruścandrā nāsatyā //
ṚV, 8, 65, 11.1 sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu /
ṚV, 8, 81, 9.1 sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ /
ṚV, 9, 62, 12.2 puruścandram puruspṛham //
ṚV, 9, 66, 26.2 hariścandro marudgaṇaḥ //
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 93, 5.1 nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram /