Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 21.2 śokapramodābhiyuto jagāma sa yathāgatam //
MPur, 7, 2.3 putrapautreṣu śokārtā gatvā bhūlokamuttamam //
MPur, 7, 5.1 yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā /
MPur, 7, 6.1 kathayantu bhavanto me putraśokavināśanam /
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 13, 63.2 na tatra śoko daurgatyaṃ kadācidapi jāyate //
MPur, 21, 31.2 bhūtvā jātismarau śokātpatitāv agratastadā //
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 27, 24.2 uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ //
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 64, 24.2 āyurārogyasampattyā na kaścicchokamāpnuyāt //
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 71, 19.3 na virūpau na śokārtau dampatī bhavataḥ kvacit //
MPur, 75, 1.3 yāmupoṣya naraḥ śokaṃ na kadācidihāśnute //
MPur, 75, 11.2 tāvanna śokamabhyeti rogadaurgatyavarjitaḥ //
MPur, 80, 1.3 yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate //
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 82, 28.2 na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 99, 20.1 janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet /
MPur, 101, 4.3 etadrudravrataṃ nāma pāpaśokavināśanam //
MPur, 101, 10.3 etat kāmavrataṃ nāma sadā śokavināśanam //
MPur, 103, 3.1 bhrātṛśokena saṃtaptaścintayansa punaḥ punaḥ /
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 145, 62.2 asaṃtoṣādbhayādduḥkhānmohācchokācca pañcadhā //
MPur, 147, 2.2 putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt //
MPur, 153, 28.2 sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī //
MPur, 154, 280.2 rudatī śokajananaṃ śvasatī dainyavardhanam //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ //
MPur, 159, 43.2 skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana //
MPur, 160, 2.2 mandirānnirjagāmāśu śokagrastena cetasā //
MPur, 161, 40.1 jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām /
MPur, 172, 50.1 maharṣayo vītaśokā vedān uccairadhīyata /