Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
viśokasaptamīṃ tadvadvakṣyāmi munipuṃgava / (1.2) Par.?
yāmupoṣya naraḥ śokaṃ na kadācidihāśnute // (1.3) Par.?
māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ / (2.1) Par.?
kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam / (2.2) Par.?
upavāsavrataṃ kṛtvā brahmacārī bhavenniśi // (2.3) Par.?
tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ / (3.1) Par.?
kṛtvā tu kāñcanaṃ padmamarkāyeti ca pūjayet / (3.2) Par.?
karavīreṇa raktena raktavastrayugena ca // (3.3) Par.?
yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā / (4.1) Par.?
tathā viśokatā me'stu tvadbhaktiḥ pratijanma ca // (4.2) Par.?
evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān / (5.1) Par.?
suptvā saṃprāśya gomūtramutthāya kṛtanaityakaḥ // (5.2) Par.?
sampūjya viprānannena guḍapātrasamanvitam / (6.1) Par.?
tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet // (6.2) Par.?
atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ / (7.1) Par.?
tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā // (7.2) Par.?
anena vidhinā sarvamubhayorapi pakṣayoḥ / (8.1) Par.?
kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī // (8.2) Par.?
vratānte kalaśaṃ dadyātsuvarṇakamalānvitam / (9.1) Par.?
śayyāṃ sopaskarāṃ dadyātkapilāṃ ca payasvinīm // (9.2) Par.?
anena vidhinā yastu vittaśāṭhyavivarjitaḥ / (10.1) Par.?
viśokasaptamīṃ kuryātsa yāti paramāṃ gatim // (10.2) Par.?
yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet / (11.1) Par.?
tāvanna śokamabhyeti rogadaurgatyavarjitaḥ // (11.2) Par.?
yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam / (12.1) Par.?
niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // (12.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm / (13.1) Par.?
so'pīndralokamāpnoti na duḥkhī jāyate kvacit // (13.2) Par.?
Duration=0.13337397575378 secs.