Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 1, 20, 16.0 gāndharvam apy eke praśaṃsanti sarveṣāṃ snehānugatatvāt //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
Gautamadharmasūtra
GautDhS, 1, 4, 8.1 icchantyāḥ svayaṃ saṃyogo gāndharvaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 8.0 kāmayogo yadubhayoḥ sa gāndharvaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 33.1 sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 20.0 mithaḥkāmāt saṃvartete sa gāndharvaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 5.1 mithaḥ samayaṃ kṛtvopayaccheta sa gāndharvaḥ //
Ṛgveda
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
Avadānaśataka
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
Carakasaṃhitā
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Mahābhārata
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 57, 68.30 gāndharveṇa vivāhena na spṛśāmi yadṛcchayā /
MBh, 1, 57, 68.31 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi /
MBh, 1, 67, 4.1 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari /
MBh, 1, 67, 4.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 67, 9.1 gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ /
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ /
MBh, 1, 67, 14.26 gāndharveṇa vivāhena bhāryā bhavitum arhasi //
MBh, 1, 67, 26.1 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate /
MBh, 1, 68, 69.18 gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ /
MBh, 1, 76, 35.2 gāndharveṇa vivāhena devayānī vṛtā tadā /
MBh, 1, 92, 37.2 gāndharveṇa vidhānataḥ /
MBh, 1, 113, 40.11 āyurvedo dhanurvedo gāndharvaśceti niścayaḥ /
MBh, 1, 113, 40.30 gāndharvam itihāsaṃ ca nānāvistaram uktavān /
MBh, 1, 143, 16.19 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam /
MBh, 1, 158, 36.2 gāndharvyā māyayā yoddhum icchāmi vayasā varam //
MBh, 1, 161, 13.1 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari /
MBh, 1, 161, 13.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 212, 1.239 tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet /
MBh, 1, 212, 1.251 gāndharveṇa vivāhena rāgāt putrārthakāraṇāt /
MBh, 1, 212, 1.253 gāndharvastu kriyāhīno rāgād eva pravartate /
MBh, 1, 216, 8.2 upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ /
MBh, 2, 54, 22.2 aśvāṃstittirikalmāṣān gāndharvān hemamālinaḥ /
MBh, 3, 158, 23.2 hayaiḥ saṃyojayāmāsur gāndharvair uttamaṃ ratham //
MBh, 3, 219, 51.2 unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ //
MBh, 5, 56, 11.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 5, 162, 10.1 vyūhān api mahārambhān daivagāndharvamānuṣān /
MBh, 6, 19, 2.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 20, 18.1 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 12, 203, 19.1 gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham /
MBh, 12, 290, 6.2 viṣayān auragāñjñātvā gāndharvaviṣayāṃstathā //
MBh, 13, 20, 24.1 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ /
MBh, 13, 44, 5.3 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ //
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
Manusmṛti
ManuS, 3, 21.2 gāndharvo rākṣasaś caiva paiśācaścāṣṭamo 'dhamaḥ //
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
ManuS, 9, 192.1 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu /
Rāmāyaṇa
Rām, Bā, 26, 14.2 gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ //
Rām, Bā, 55, 6.2 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā //
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 90, 14.1 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ /
Rām, Yu, 90, 14.1 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ /
Agnipurāṇa
AgniPur, 19, 26.1 gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ /
Kāmasūtra
KāSū, 3, 5, 4.4 gāndharveṇa vivāhena vā ceṣṭeta //
KāSū, 3, 5, 12.2 madhyamo 'pi hi sadyogo gāndharvastena pūjitaḥ //
KāSū, 3, 5, 13.2 anurāgātmakatvācca gāndharvaḥ pravaro mataḥ //
Kūrmapurāṇa
KūPur, 1, 2, 67.2 gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām //
KūPur, 2, 17, 5.2 gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet //
Liṅgapurāṇa
LiPur, 1, 9, 24.1 yākṣe tu taijasaṃ proktaṃ gāndharve śvasanātmakam /
LiPur, 1, 77, 104.1 kramādgāndharvamāsādya gandharvaiś ca supūjitaḥ /
LiPur, 1, 79, 6.2 gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca //
LiPur, 1, 86, 26.2 gāndharve ca tathā cāndre saumyaloke dvijottamāḥ //
Matsyapurāṇa
MPur, 153, 89.1 gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam /
MPur, 162, 25.1 gāndharvamastraṃ dayitamasiratnaṃ ca nandakam /
Nāradasmṛti
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 42.1 icchantīm icchate prāhur gāndharvo nāma pañcamam /
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
Suśrutasaṃhitā
Su, Śār., 4, 85.2 vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
Viṣṇupurāṇa
ViPur, 1, 6, 35.2 gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām //
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 3, 10, 24.2 gāndharvarākṣasau cānyau paiśācaścāṣṭamo 'dhamaḥ //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
Viṣṇusmṛti
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 24, 28.1 gāndharvo 'pi rājanyānām //
ViSmṛ, 24, 37.1 gāndharveṇa gandharvalokaṃ gacchati //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.1 āsuro draviṇādānād gāndharvaḥ samayān mithaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 38.1 āyurvedaṃ dhanurvedaṃ gāndharvaṃ vedam ātmanaḥ /
BhāgPur, 4, 18, 17.2 vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam //
Bhāratamañjarī
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 7, 179.1 gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām /
Garuḍapurāṇa
GarPur, 1, 4, 36.2 mārutaṃ ca viśāṃ sthānaṃ gāndharvaṃ śūdrajanmanām //
GarPur, 1, 49, 26.1 gāndharvaṃ śūdrajātīnāṃ paricāre ca vartatām /
GarPur, 1, 87, 65.2 dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ //
GarPur, 1, 95, 10.1 āsuro draviṇādānādgāndharvaḥ samayānmithaḥ /
GarPur, 1, 95, 11.1 catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 5.2 sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare //
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.3 gāndharvvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ //
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Gāndharvalakṣaṇa, 1.3 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 2.0 icchayānyonyasaṃyogaḥ kanyāvarayoḥ samayapūrvaka upagamo gāndharvavivāhaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 4.2 mithaḥ samayaṃ kṛtvopagacchet sa gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 5.3 prītihetuḥ sa gāndharvo vivāhaḥ pañcamo mataḥ //
GṛRĀ, Gāndharvalakṣaṇa, 6.2 alaṃkṛtyecchayā svayaṃ saṃyogo gāndharvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā yā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 10.2 svayaṃ kanyā varayate sa gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 12.0 atra kanyāvarayoḥ paraspararāgaprayuktasamayabandhakṛta upagamo gāndharvavivāha iti tātparyam //
Hitopadeśa
Hitop, 2, 111.18 tad enāṃ gāndharvavivāhena pariṇayatu bhavān /
Kathāsaritsāgara
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 1, 6, 14.2 gāndharveṇa vivāhena māṃ bhāryāmakarottadā //
KSS, 1, 6, 98.2 gāndharveṇa vivāhena tato bhāryā kṛtā mayā //
KSS, 1, 7, 82.2 guptaṃ gāndharvavidhinā pariṇītā nṛpātmajā //
KSS, 2, 2, 146.2 gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm //
KSS, 2, 6, 69.2 gāndharvavidhinā guptamupayeme sa bhūpatiḥ //
KSS, 3, 1, 44.2 upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam //
KSS, 3, 4, 220.2 tatheti pariṇinye tāṃ gāndharvavidhinā tadā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 589.0 gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 591.0 gāndharvādivivāheṣu pitṛgotreṇa dharmavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 613.0 āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 614.0 paitṛṣvaseyīm ityatrāpyanivṛttasāpiṇḍyā gāndharvādinoḍhā pitṛṣvasā vivakṣitā //
Tantrāloka
TĀ, 8, 84.2 saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 1.3 alikā nāma gāndharvī kuśīlā kuṭilāśayā //