Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
Aitareyabrāhmaṇa
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 8, 1, 2.0 aikāhikam prātaḥsavanam aikāhikaṃ tṛtīyasavanam ete vai śānte kᄆpte pratiṣṭhite savane yad aikāhike śāntyai kᄆptyai pratiṣṭhityā apracyutyai //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
Atharvaprāyaścittāni
AVPr, 4, 2, 7.2 yogakṣemasya śāntyā asmin āsīda barhir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
Gopathabrāhmaṇa
GB, 2, 2, 8, 6.0 tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 2.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ /
Jaiminīyabrāhmaṇa
JB, 1, 144, 8.0 tad yan madhyataḥ kriyate śāntyā eva niṣiddhyai //
JB, 1, 144, 11.0 teṣām ubhayeṣāṃ śāntyai niṣiddhyai //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 313, 18.0 tad yad antareṇa varṣā vyavahitāś śāntyā eva //
Kauṣītakibrāhmaṇa
KauṣB, 5, 10, 28.0 yajñasyaiva śāntyai //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 10, 10, 7.0 śāntyai //
KS, 10, 10, 21.0 śāntyai //
KS, 10, 11, 92.0 śāntyai //
KS, 11, 5, 15.0 aśāntyai //
KS, 11, 5, 39.0 śāntyai //
KS, 12, 5, 17.0 śāntyai //
KS, 12, 8, 49.0 śāntyai //
KS, 19, 4, 8.0 svenaivainaṃ yoninā saṃbharati śāntyā anuddāhāya //
KS, 19, 5, 16.0 apo ninayati śāntyā anuddāhāya //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 10, 81.0 yo asmabhyam arātīyād iti śamīmayīm śāntyai //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 20, 5, 12.0 sva evainaṃ yonau cinute śāntyā anuddāhāya //
KS, 21, 3, 38.0 sva evainā yonā upadadhāti śāntyā anuddāhāya //
KS, 21, 5, 71.0 arkam evārkyaiḥ parigāyati śāntyai //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 60.0 apo 'nvatiṣiñcati śāntyai //
MS, 2, 1, 5, 38.0 śāntyai //
MS, 2, 3, 1, 7.0 śāntyā anirmārgāya //
MS, 2, 3, 1, 10.0 śāntyā anirmārgāya //
MS, 4, 4, 1, 14.0 yat sthāvarāṇāṃ gṛhṇāti śāntyā anirmārgāya //
Pañcaviṃśabrāhmaṇa
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 1, 2.0 vajro vai triṇavo vajram eva tad vyūhati śāntyai //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 7, 9, 3.0 tasmāt pṛṣṭhānāṃ stotraṃ vāmadevyenānuṣṭuvanti śāntyai //
PB, 12, 10, 18.0 abhijuhoti śāntyā ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.4 apo 'vokṣati śāntyai /
TB, 1, 1, 3, 12.3 śāntyā apradāhāya /
TB, 1, 1, 5, 8.2 śāntyā apradāhāya /
TB, 1, 1, 5, 8.5 śāntyā apradāhāya /
TB, 1, 2, 1, 7.1 śamīṃ śāntyai harāmy aham /
TB, 2, 1, 3, 5.4 tām evainad anūdvāsayati śāntyai /
TB, 2, 2, 6, 3.2 stutam anuśaṃsati śāntyai /
Taittirīyasaṃhitā
TS, 1, 7, 6, 76.1 śāntyai //
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 2, 2, 8, 6.9 revatī puronuvākyā bhavati śāntyā apradāhāya /
TS, 5, 1, 5, 90.1 śāntyai //
TS, 5, 1, 6, 13.1 śāntyai //
TS, 5, 1, 7, 36.1 śāntyai //
TS, 5, 1, 9, 59.1 śāntyai //
TS, 5, 1, 10, 20.1 śāntyai //
TS, 5, 2, 3, 11.1 śāntyai //
TS, 5, 4, 4, 50.0 apasyavatībhyāṃ śāntyai //
TS, 5, 4, 7, 38.0 tāṃ savitur vareṇyasya citrām iti śamīmayīṃ śāntyai //
TS, 6, 1, 7, 69.0 mitrasya pathety āha śāntyai //
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
TS, 6, 1, 11, 50.0 namo mitrasya varuṇasya cakṣasa ity āha śāntyai //
TS, 6, 2, 2, 71.0 svayaivainad devatayā vratayati sayonitvāya śāntyai //
TS, 6, 2, 9, 10.0 gṛhā vai duryāḥ śāntyai //
TS, 6, 2, 10, 6.2 nārir asīty āha śāntyai //
TS, 6, 2, 10, 17.0 apo 'vanayati śāntyai //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 5, 4.9 śāntyai /
TS, 6, 3, 9, 2.1 śāntyai /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 4, 1, 43.0 śuṣkasya cārdrasya ca saṃdhāv udvāsayaty ubhayasya śāntyai //
TS, 6, 6, 1, 22.0 tan mitrasya pathā nayety āha śāntyai //
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
Taittirīyāraṇyaka
TĀ, 5, 2, 5.10 abhrir asi nārir asīty āha śāntyai //
TĀ, 5, 2, 12.9 uddhate sikatopopte pariśrite nidadhati śāntyai /
TĀ, 5, 3, 6.5 maitriyopaiti śāntyai /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 43.3 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 4.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 3.0 yajñasyaiva śāntyai yajamānānāṃ ca bhiṣajyāyai //
Carakasaṃhitā
Ca, Sū., 6, 37.2 viśeṣaśīte bhoktavyaṃ varṣāsvanilaśāntaye //
Ca, Sū., 7, 55.2 vikārāṇāmanutpattāvutpannānāṃ ca śāntaye //
Ca, Cik., 3, 146.1 śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye /
Ca, Cik., 3, 164.1 daśāhaṃ yāvadaśnīyāllaghvannaṃ jvaraśāntaye /
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 228.2 yuktamuṣṇāmbunā peyaṃ vamanaṃ jvaraśāntaye //
Ca, Cik., 5, 22.2 snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye //
Ca, Cik., 5, 78.2 kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye //
Mahābhārata
MBh, 1, 34, 18.1 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye /
MBh, 5, 52, 15.2 yadi tvayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe //
MBh, 5, 124, 13.2 skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha //
MBh, 5, 124, 15.2 sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha //
MBh, 12, 50, 36.2 bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye //
MBh, 12, 327, 93.2 śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe //
Saundarānanda
SaundĀ, 1, 44.2 śāntaye vṛddhaye caiva yatra viprānajījapan //
SaundĀ, 8, 49.2 surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye //
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 15, 9.1 ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
Agnipurāṇa
AgniPur, 4, 13.1 avatīrṇo hariḥ śāntyai devaviprādipālakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 34.2 nijāgantuvikārāṇām utpannānāṃ ca śāntaye //
AHS, Sū., 7, 26.2 nāvanāñjanapāneṣu yojayed viṣaśāntaye //
AHS, Sū., 23, 17.2 prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā //
AHS, Nidānasthāna, 3, 12.1 anubandhī calo yaśca śāntaye 'pi na tasya tat /
AHS, Cikitsitasthāna, 15, 37.2 gulmānāṃ garadoṣāṇām udarāṇāṃ ca śāntaye //
AHS, Cikitsitasthāna, 18, 10.2 bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye //
AHS, Cikitsitasthāna, 20, 1.4 śvitram atas tacchāntyai yateta dīpte yathā bhavane //
AHS, Utt., 16, 2.1 dāhopadeharāgāśruśophaśāntyai biḍālakam /
AHS, Utt., 22, 107.2 gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye //
Kumārasaṃbhava
KumSaṃ, 2, 51.1 tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye /
Kūrmapurāṇa
KūPur, 2, 26, 51.1 auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye /
KūPur, 2, 31, 51.3 namaḥ śivāya śāntāya śivāyai śāntaye namaḥ //
KūPur, 2, 32, 3.2 brahmahatyāvrataṃ cātha caret tatpāpaśāntaye //
KūPur, 2, 32, 26.1 cāndrāyaṇaṃ ca kurvīta tasya pāpasya śāntaye /
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 46.2 gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye //
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
Matsyapurāṇa
MPur, 54, 6.3 śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada //
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 68, 5.1 śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam /
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 87, 4.2 tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha //
MPur, 93, 37.2 ketuṃ kṛṇvann api brūyātketūnāmapi śāntaye //
MPur, 97, 1.3 yacchāntaye ca martyānāṃ vada nandīśa tadvratam //
MPur, 132, 22.1 mahādevāya bhīmāya tryambakāya ca śāntaye /
Suśrutasaṃhitā
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 45, 113.2 annapānavidhau cāpi prayojyaṃ vātaśāntaye //
Su, Utt., 12, 19.1 paittaṃ vidhim aśeṣeṇa kuryādarjunaśāntaye /
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 17, 88.1 sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye /
Su, Utt., 21, 24.2 sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye //
Su, Utt., 29, 3.2 pariṣeke prayoktavyaḥ skandāpasmāraśāntaye //
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 51, 26.1 vacābhayāviḍaṅgaiśca sādhitaṃ śvāsaśāntaye /
Śatakatraya
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
Bhāratamañjarī
BhāMañj, 1, 874.2 bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ //
BhāMañj, 1, 1138.2 pañcānāṃ mānuṣe loke janma bhūbhāraśāntaye //
BhāMañj, 5, 218.2 arthitau pārthagovindau jātau bhūbhāraśāntaye //
BhāMañj, 6, 324.2 nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat //
BhāMañj, 7, 241.2 tatpravekṣyāmi dahanaṃ dūṣaṇānṛtaśāntaye //
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 13, 36.2 śalyena tejasaḥ śāntyai śrāvitaḥ paruṣā giraḥ //
BhāMañj, 13, 295.2 uvāca sarvadharmāṇāṃ pratiṣṭhāṃ rājaśāntaye //
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 1058.2 nirvedastapase teṣāṃ tapaḥ saṃsāraśāntaye //
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 13, 1203.1 nivṛttadharmamākarṇya śāntaye dharmajanmanā /
BhāMañj, 14, 75.2 tyaktaṃ parāvarajñena bhavāvirbhāvaśāntaye //
BhāMañj, 14, 86.2 nānānidarśanopetaṃ kathitaṃ bhavaśāntaye //
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
Garuḍapurāṇa
GarPur, 1, 40, 10.5 oṃ hāṃ śāntyai namaḥ /
GarPur, 1, 168, 19.3 bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ //
Hitopadeśa
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Kathāsaritsāgara
KSS, 3, 6, 69.1 tena stutvā sa vijñaptas tārakāsuraśāntaye /
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
Kṛṣiparāśara
KṛṣiPar, 1, 101.2 bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.2 vakṣyāmi śāntaye hy asya kṛṣṇāmṛtamahārṇavam //
Mātṛkābhedatantra
MBhT, 13, 24.1 sahasraikaṃ hunet paścāt sarvavighnasya śāntaye /
Rasamañjarī
RMañj, 5, 68.2 tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //
RMañj, 6, 20.1 kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye /
RMañj, 6, 105.1 pradadyādrogiṇe tīvramohavismṛtiśāntaye /
Rasaratnasamuccaya
RRS, 5, 152.2 tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //
RRS, 12, 35.2 jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām //
RRS, 13, 43.2 golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye //
RRS, 14, 42.2 śarkarāghṛtasammiśrāndadītāruciśāntaye //
RRS, 16, 119.2 kavalatrayamānena durgandhodgāraśāntaye //
Rasaratnākara
RRĀ, R.kh., 2, 5.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
RRĀ, Ras.kh., 4, 41.1 mūlāni bhakṣayet tāsām āsyavairasyaśāntaye /
Rasendracintāmaṇi
RCint, 6, 41.2 pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //
RCint, 8, 100.1 āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /
RCint, 8, 167.1 nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
Rasendracūḍāmaṇi
RCūM, 14, 206.1 takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
Rasendrasārasaṃgraha
RSS, 1, 181.2 khādayedraktikāmekāṃ kuṣṭhaślīpadaśāntaye //
RSS, 1, 352.2 tasmāt sarvatra maṇḍūraṃ rogaśāntyai prayojayet //
Rasādhyāya
RAdhy, 1, 10.2 śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //
Rasārṇava
RArṇ, 2, 120.2 sambhavanti tathā tattacchāntyai ca vaṭukeśvaram /
Rājanighaṇṭu
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
Tantrāloka
TĀ, 4, 259.2 kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye //
TĀ, 16, 84.1 ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye /
Ānandakanda
ĀK, 1, 4, 253.2 catvāryetāni bījāni bhaveyū rogaśāntaye //
ĀK, 2, 7, 103.2 tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //
Āryāsaptaśatī
Āsapt, 2, 411.1 bhavitāsi rajani yasyām adhvaśramaśāntaye padaṃ dadhatīm /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 13.0 ity antevāsihṛcchaṅkāśāntyai santīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 18.1, 3.0 pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye //
Śyainikaśāstra
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śyainikaśāstra, 5, 41.1 teṣāmapi bhavantīha rogāstasmācca śāntaye /
Śyainikaśāstra, 5, 46.2 kastūrikāpi deyā tu tadupadravaśāntaye //
Śyainikaśāstra, 5, 69.1 caraṇau gardabhīśāntyai saptavāsaram anvaham /
Śyainikaśāstra, 5, 76.1 melayitvā pāyayeta yuktyā tadrogaśāntaye /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 101.2 dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye /
Caurapañcaśikā
CauP, 1, 49.2 tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
GokPurS, 9, 66.2 śivatriśūlajanitā manmathasyāghaśāntaye //
Haribhaktivilāsa
HBhVil, 1, 168.2 teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai //
HBhVil, 2, 217.2 śāntaye vāruṇyenātha pāpanāśāya vāyavam //
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 46.0 ugraś ca dhuniś cety araṇye 'nuvākyo gaṇaś śāntyai //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.3 anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye //
Rasasaṃketakalikā
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 141, 11.1 snānaṃ samācaren nityaṃ sarvapātakaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
Yogaratnākara
YRā, Dh., 47.1 etayoḥ prathamaṃ śreṣṭhaṃ saṃsevyaṃ rogaśāntaye /