Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 26.2 citrakūṭam anuprāpya bharadvājasya śāsanāt //
Rām, Bā, 12, 8.1 yajñakarma samīhantāṃ bhavanto rājaśāsanāt /
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 16, 7.1 te tathoktā bhagavatā tat pratiśrutya śāsanam /
Rām, Bā, 25, 4.1 so 'haṃ pitur vacaḥ śrutvā śāsanād brahmavādinaḥ /
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 51, 8.1 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane /
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 66, 27.2 ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanāt //
Rām, Bā, 69, 5.1 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ /
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 4, 35.2 bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ //
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 29, 1.1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam /
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 46, 63.1 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan /
Rām, Ay, 62, 6.2 tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama //
Rām, Ay, 76, 20.1 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt /
Rām, Ay, 83, 8.1 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 85, 38.2 upātiṣṭhanta bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 44.2 upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 45.2 prayāge tāny adṛśyanta bharadvājasya śāsanāt //
Rām, Ay, 98, 38.2 tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam //
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Ār, 11, 4.1 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt /
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 57, 22.2 krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama //
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Ki, 28, 30.2 samānayantu te sainyaṃ tvaritāḥ śāsanān mama /
Rām, Ki, 30, 42.2 vyavasāyarathaḥ prāptas tasya rāmasya śāsanāt //
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 32, 1.2 praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt //
Rām, Ki, 36, 11.2 ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt //
Rām, Ki, 36, 12.2 hantavyās te durātmāno rājaśāsanadūṣakāḥ //
Rām, Ki, 36, 13.1 śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt /
Rām, Ki, 36, 14.2 ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ //
Rām, Ki, 36, 15.2 ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama //
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 44, 1.1 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ /
Rām, Ki, 48, 4.1 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ /
Rām, Ki, 52, 20.1 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ /
Rām, Ki, 65, 31.1 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt /
Rām, Su, 1, 140.1 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt /
Rām, Su, 39, 7.2 parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam //
Rām, Su, 56, 24.2 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt //
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 20, 15.1 tataścarāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt /
Rām, Yu, 22, 4.1 tasya tacchāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam /
Rām, Yu, 31, 33.1 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ /
Rām, Yu, 37, 6.1 rākṣasyastrijaṭā cāpi śāsanāt tam upasthitāḥ /
Rām, Yu, 45, 27.1 tatastaṃ ratham āsthāya rāvaṇārpitaśāsanaḥ /
Rām, Yu, 48, 79.1 kumbhakarṇastu durdharṣo bhrātur ājñāya śāsanam /
Rām, Yu, 62, 34.2 sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ //
Rām, Yu, 63, 24.1 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam /
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Utt, 3, 28.2 acireṇaikakālena sampūrṇā tasya śāsanāt //
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 40, 9.1 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ /
Rām, Utt, 43, 5.1 bāḍham ityeva saumitriḥ śrutvā rāghavaśāsanam /
Rām, Utt, 43, 10.1 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam /
Rām, Utt, 44, 20.1 mānayantu bhavanto māṃ yadi macchāsane sthitāḥ /
Rām, Utt, 45, 7.2 śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ //
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 55, 2.1 avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha /
Rām, Utt, 55, 2.2 tava caiva mahābhāga śāsanaṃ duratikramam /
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 57, 24.1 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ /
Rām, Utt, 59, 6.1 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ /
Rām, Utt, 59, 12.2 kva me śakra pratihataṃ śāsanaṃ pṛthivītale //
Rām, Utt, 62, 8.1 sā senā śīghram āgacchacchrutvā śatrughnaśāsanam /
Rām, Utt, 62, 8.2 niveśanaṃ ca śatrughnaḥ śāsanena samārabhat //
Rām, Utt, 89, 8.1 ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane /
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /