Occurrences

Mahābhārata
Rāmāyaṇa
Śatakatraya

Mahābhārata
MBh, 3, 266, 11.2 tam ādāyaihi kākutstha tvarāvān bhava māciram //
MBh, 3, 274, 13.3 anena śakraḥ kākutstha samare daityadānavān /
MBh, 3, 275, 27.3 susūkṣmam api kākutstha maithilī nāparādhyati //
Rāmāyaṇa
Rām, Bā, 18, 16.1 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ /
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 26, 7.2 gade dve caiva kākutstha modakī śikharī ubhe //
Rām, Bā, 26, 12.1 śaktidvayaṃ ca kākutstha dadāmi tava cānagha /
Rām, Bā, 30, 11.2 tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam //
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 32, 20.2 brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā //
Rām, Bā, 33, 6.1 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ /
Rām, Bā, 33, 14.1 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama /
Rām, Bā, 36, 27.2 kārttikeyaṃ mahābhāgaṃ kākutstha jvalanopamam //
Rām, Bā, 38, 6.1 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ /
Rām, Bā, 38, 8.1 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ /
Rām, Bā, 38, 9.2 hartāraṃ jahi kākutstha hayaś caivopanīyatām //
Rām, Bā, 39, 14.1 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ /
Rām, Bā, 39, 28.2 bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ //
Rām, Bā, 44, 19.2 asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ //
Rām, Bā, 46, 10.1 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā /
Rām, Bā, 48, 9.1 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ /
Rām, Bā, 56, 9.2 tapaś cacāra kākutstha paramaṃ paramātmavān //
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 59, 15.2 divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā //
Rām, Bā, 64, 22.2 yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika //
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Bā, 75, 14.2 iti pratijñā kākutstha kṛtā vai kāśyapasya ha //
Rām, Bā, 75, 19.1 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati /
Rām, Ay, 21, 16.2 naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā /
Rām, Ay, 26, 18.2 netum arhasi kākutstha samānasukhaduḥkhinīm //
Rām, Ay, 48, 19.1 cirasya khalu kākutstha paśyāmi tvām ihāgatam /
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 83, 5.1 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm /
Rām, Ay, 98, 12.1 tavānuyāne kākutstha mattā nardantu kuñjarāḥ /
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Rām, Ay, 103, 2.2 ācāryaś caiva kākutstha pitā mātā ca rāghava //
Rām, Ay, 104, 10.2 kartum arhasi kākutstha mama mātuś ca yācanām //
Rām, Ay, 104, 13.2 śaktimān asi kākutstha lokasya paripālane //
Rām, Ār, 2, 21.2 mayā preṣyeṇa kākutstha kimarthaṃ paritapyase //
Rām, Ār, 11, 26.1 anyathā khalu kākutstha tapasvī samudācaran /
Rām, Ār, 14, 7.1 paravān asmi kākutstha tvayi varṣaśataṃ sthite /
Rām, Ār, 45, 13.2 vane pravraja kākutstha pitaraṃ mocayānṛtāt //
Rām, Ār, 50, 4.2 dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ //
Rām, Ār, 50, 5.1 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā /
Rām, Ār, 59, 16.3 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ //
Rām, Ār, 62, 5.1 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
Rām, Ār, 64, 13.1 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat /
Rām, Ār, 69, 19.2 śramaṇī śabarī nāma kākutstha cirajīvinī //
Rām, Ār, 69, 21.2 āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi //
Rām, Ār, 69, 30.2 śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam //
Rām, Ki, 12, 9.2 bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ //
Rām, Ki, 12, 11.2 vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ //
Rām, Ki, 17, 31.1 hatvā bāṇena kākutstha mām ihānaparādhinam /
Rām, Ki, 17, 36.1 tvayā nāthena kākutstha na sanāthā vasuṃdharā /
Rām, Ki, 26, 13.1 pṛthivīm api kākutstha sasāgaravanācalām /
Rām, Ki, 26, 20.2 idānīm asi kākutstha prakṛtiṃ svām upāgataḥ //
Rām, Ki, 34, 22.3 koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām //
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Yu, 23, 21.2 smara tanmama kākutstha naya mām api duḥkhitām //
Rām, Yu, 40, 46.1 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ /
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Yu, 90, 9.1 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te /
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Utt, 1, 22.2 diṣṭyā vardhasi kākutstha jayenāmitrakarśana //
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 41, 25.2 apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu //
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 54, 21.1 abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam /
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 63, 8.1 sa me prasādaṃ kākutstha kuruṣvāmitavikrama /
Rām, Utt, 63, 13.1 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha /
Rām, Utt, 67, 3.2 śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ //
Rām, Utt, 67, 12.3 pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava //
Rām, Utt, 69, 27.2 tasminnimitte kākutstha dattam adbhutadarśanam //
Rām, Utt, 71, 2.1 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam /
Rām, Utt, 72, 18.1 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate /
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ //
Rām, Utt, 90, 12.1 tān vinirjitya kākutstha gandharvaviṣayaṃ śubham /
Rām, Utt, 96, 3.2 hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ //
Rām, Utt, 97, 14.2 saputradārāḥ kākutstha samaṃ gacchāma satpatham //
Śatakatraya
ŚTr, 1, 39.1 dhanam arjaya kākutstha dhanamūlam idaṃ jagat /