Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭvāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ / (1.1) Par.?
rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // (1.2) Par.?
adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ / (2.1) Par.?
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // (2.2) Par.?
kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā / (3.1) Par.?
kenāhṛtā vā saumitre bhakṣitā kena vā priyā // (3.2) Par.?
vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi / (4.1) Par.?
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // (4.2) Par.?
yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ / (5.1) Par.?
ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // (5.2) Par.?
mṛtaṃ śokena mahatā sītāharaṇajena mām / (6.1) Par.?
paraloke mahārājo nūnaṃ drakṣyati me pitā // (6.2) Par.?
kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ / (7.1) Par.?
apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // (7.2) Par.?
kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca / (8.1) Par.?
dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // (8.2) Par.?
vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham / (9.1) Par.?
mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // (9.2) Par.?
kva gacchasi varārohe mām utsṛjya sumadhyame / (10.1) Par.?
tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // (10.2) Par.?
itīva vilapan rāmaḥ sītādarśanalālasaḥ / (11.1) Par.?
na dadarśa suduḥkhārto rāghavo janakātmajām // (11.2) Par.?
anāsādayamānaṃ taṃ sītāṃ daśarathātmajam / (12.1) Par.?
paṅkam āsādya vipulaṃ sīdantam iva kuñjaram / (12.2) Par.?
lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // (12.3) Par.?
mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha / (13.1) Par.?
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // (13.2) Par.?
priyakānanasaṃcārā vanonmattā ca maithilī / (14.1) Par.?
sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // (14.2) Par.?
saritaṃ vāpi samprāptā mīnavañjulasevitām / (15.1) Par.?
vitrāsayitukāmā vā līnā syāt kānane kvacit / (15.2) Par.?
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // (15.3) Par.?
tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe / (16.1) Par.?
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā / (16.2) Par.?
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // (16.3) Par.?
evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ / (17.1) Par.?
saha saumitriṇā rāmo vicetum upacakrame / (17.2) Par.?
tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // (17.3) Par.?
nikhilena vicinvantau sītāṃ daśarathātmajau / (18.1) Par.?
tasya śailasya sānūni guhāś ca śikharāṇi ca // (18.2) Par.?
nikhilena vicinvantau naiva tām abhijagmatuḥ / (19.1) Par.?
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // (19.2) Par.?
neha paśyāmi saumitre vaidehīṃ parvate śubhe / (20.1) Par.?
tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // (20.2) Par.?
vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam / (21.1) Par.?
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // (21.2) Par.?
yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām / (22.1) Par.?
evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // (22.2) Par.?
uvāca dīnayā vācā duḥkhābhihatacetanaḥ / (23.1) Par.?
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // (23.2) Par.?
giriś cāyaṃ mahāprājña bahukandaranirjharaḥ / (24.1) Par.?
na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // (24.2) Par.?
evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ / (25.1) Par.?
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // (25.2) Par.?
sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ / (26.1) Par.?
viṣasādāturo dīno niḥśvasyāśītam āyatam // (26.2) Par.?
bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ / (27.1) Par.?
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // (27.2) Par.?
taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ / (28.1) Par.?
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // (28.2) Par.?
anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam / (29.1) Par.?
apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // (29.2) Par.?
Duration=0.099066019058228 secs.