Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam / (1.1) Par.?
praviveśa mahābāhur aśokavanikāṃ tadā // (1.2) Par.?
candanāgarucūtaiśca tuṅgakāleyakair api / (2.1) Par.?
devadāruvanaiścāpi samantād upaśobhitām // (2.2) Par.?
priyaṅgubhiḥ kadambaiśca tathā kurabakair api / (3.1) Par.?
jambūbhiḥ pāṭalībhiśca kovidāraiśca saṃvṛtām // (3.2) Par.?
sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ / (4.1) Par.?
cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ // (4.2) Par.?
kokilair bhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ / (5.1) Par.?
śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ // (5.2) Par.?
śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ / (6.1) Par.?
nīlāñjananibhāścānye bhānti tatra sma pādapāḥ // (6.2) Par.?
dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā / (7.1) Par.?
mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ // (7.2) Par.?
phullapadmotpalavanāścakravākopaśobhitāḥ / (8.1) Par.?
prākārair vividhākāraiḥ śobhitāśca śilātalaiḥ // (8.2) Par.?
tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ / (9.1) Par.?
śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ // (9.2) Par.?
nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā / (10.1) Par.?
tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam // (10.2) Par.?
bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām / (11.1) Par.?
aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ // (11.2) Par.?
āsane tu śubhākāre puṣpastabakabhūṣite / (12.1) Par.?
kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha // (12.2) Par.?
sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam / (13.1) Par.?
pāyayāmāsa kākutsthaḥ śacīm indro yathāmṛtam // (13.2) Par.?
māṃsāni ca vicitrāṇi phalāni vividhāni ca / (14.1) Par.?
rāmasyābhyavahārārthaṃ kiṃkarāstūrṇam āharan // (14.2) Par.?
upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ / (15.1) Par.?
bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ // (15.2) Par.?
evaṃ rāmo mudā yuktā sītāṃ surucirānanām / (16.1) Par.?
ramayāmāsa vaidehīm ahanyahani devavat // (16.2) Par.?
tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ / (17.1) Par.?
atyakrāmannarendrasya rāghavasya mahātmanaḥ // (17.2) Par.?
pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit / (18.1) Par.?
śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat // (18.2) Par.?
sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu / (19.1) Par.?
śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā // (19.2) Par.?
tato rāmam upāgacchad vicitrabahubhūṣaṇā / (20.1) Par.?
triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī // (20.2) Par.?
dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām / (21.1) Par.?
praharṣam atulaṃ lebhe sādhu sādhviti cābravīt // (21.2) Par.?
apatyalābho vaidehi mamāyaṃ samupasthitaḥ / (22.1) Par.?
kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava // (22.2) Par.?
prahasantī tu vaidehī rāmaṃ vākyam athābravīt / (23.1) Par.?
tapovanāni puṇyāni draṣṭum icchāmi rāghava // (23.2) Par.?
gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām / (24.1) Par.?
phalamūlāśināṃ vīra pādamūleṣu vartitum // (24.2) Par.?
eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu / (25.1) Par.?
apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu // (25.2) Par.?
tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā / (26.1) Par.?
viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam // (26.2) Par.?
evam uktvā tu kākutstho maithilīṃ janakātmajām / (27.1) Par.?
madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ // (27.2) Par.?
Duration=0.088347911834717 secs.