Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 61.1 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām /
MBh, 1, 1, 183.2 māhātmyam api cāstikyaṃ satyatā śaucam ārjavam //
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 72.1 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam /
MBh, 1, 2, 165.3 āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam /
MBh, 1, 2, 165.4 vyāsasya cāpyāgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ /
MBh, 1, 56, 26.15 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate /
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 90, 4.1 saddharmaguṇamāhātmyair abhivardhitam uttamam /
MBh, 1, 114, 61.14 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ /
MBh, 1, 116, 30.56 vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām /
MBh, 1, 125, 27.1 dvāradeśāt samudbhūto māhātmyabalasūcakaḥ /
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 1, 166, 1.8 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase //
MBh, 2, 11, 52.3 tat te 'haṃ sampravakṣyāmi māhātmyaṃ tasya dhīmataḥ /
MBh, 3, 104, 5.3 kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ //
MBh, 3, 150, 17.2 māhātmyam anubhāvaṃ ca smaran dāśarather yayau //
MBh, 3, 182, 1.3 māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām //
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 196, 2.1 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam /
MBh, 3, 196, 6.1 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho /
MBh, 3, 206, 32.1 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama /
MBh, 3, 212, 28.1 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam /
MBh, 3, 215, 10.1 ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam /
MBh, 5, 15, 19.3 paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini //
MBh, 5, 51, 4.2 māhātmyāt saṃśayo loke na tvasti vijayo mama //
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 101, 22.2 nivedayāmāsa tadā māhātmyaṃ janma karma ca //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 130, 22.2 māhātmyaṃ balam ojaśca nityam āśaṃsitaṃ mayā //
MBh, 6, BhaGī 11, 2.2 tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam //
MBh, 6, 62, 35.1 tasya māhātmyayogena yogenātmana eva ca /
MBh, 6, 64, 12.2 māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ //
MBh, 7, 50, 26.2 vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ //
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 8, 43, 63.1 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa /
MBh, 8, 50, 30.2 māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 9, 18, 18.1 adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ /
MBh, 10, 7, 26.2 māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ //
MBh, 12, 59, 136.2 buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati //
MBh, 12, 76, 23.2 māhātmyaṃ balam audāryaṃ tava kuntyanvayācata //
MBh, 12, 147, 13.1 viditvobhayato vīryaṃ māhātmyaṃ veda āgame /
MBh, 12, 200, 6.2 māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira //
MBh, 12, 203, 10.2 māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /
MBh, 12, 229, 24.2 teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃcana //
MBh, 12, 271, 2.2 tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam //
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 271, 6.2 viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate //
MBh, 12, 271, 7.1 śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam /
MBh, 12, 310, 5.1 māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 326, 25.1 paśya devasya māhātmyaṃ mahimānaṃ ca nārada /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 329, 50.1 tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām /
MBh, 12, 334, 8.2 tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ /
MBh, 12, 335, 1.2 śrutaṃ bhagavatastasya māhātmyaṃ paramātmanaḥ /
MBh, 13, 35, 8.2 svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 82, 15.1 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho /
MBh, 13, 82, 15.2 gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha //
MBh, 13, 82, 43.2 pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam /
MBh, 13, 83, 38.1 bhūya eva ca māhātmyaṃ suvarṇasya nibodha me /
MBh, 13, 109, 37.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 109, 39.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 125, 13.2 māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 140, 1.3 śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha //
MBh, 13, 144, 49.2 māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃstadā //
MBh, 14, 16, 5.2 māhātmyaṃ devakīmātastacca te rūpam aiśvaram //