Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān / (1.2) Par.?
akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ // (1.3) Par.?
nivasanti vane ye tu tasmiṃścaitrarathe janāḥ / (2.1) Par.?
te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān / (2.2) Par.?
saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha // (2.3) Par.?
apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ / (3.1) Par.?
yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī / (3.2) Par.?
na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ // (3.3) Par.?
suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti / (4.1) Par.?
upagamya śanaiḥ skandam āhāhaṃ jananī tava // (4.2) Par.?
atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam / (5.1) Par.?
tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm // (5.2) Par.?
ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ / (6.1) Par.?
saptarṣīn āha ca svāhā mama putro 'yam ityuta / (6.2) Par.?
ahaṃ jāne naitad evam iti rājan punaḥ punaḥ // (6.3) Par.?
viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ / (7.1) Par.?
pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt / (7.2) Par.?
tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham // (7.3) Par.?
viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ / (8.1) Par.?
stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ // (8.2) Par.?
maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa / (9.1) Par.?
jātakarmādikās tasya kriyāś cakre mahāmuniḥ // (9.2) Par.?
ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam / (10.1) Par.?
śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api // (10.2) Par.?
viśvāmitraś cakāraitat karma lokahitāya vai / (11.1) Par.?
tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ // (11.2) Par.?
anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ / (12.1) Par.?
abravīcca munīn sarvān nāparādhyanti vai striyaḥ / (12.2) Par.?
śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan // (12.3) Par.?
skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan / (13.1) Par.?
aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram // (13.2) Par.?
yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati / (14.1) Par.?
trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ // (14.2) Par.?
sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ / (15.1) Par.?
sraṣṭāram api lokānāṃ yudhi vikramya nāśayet // (15.2) Par.?
sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ / (16.1) Par.?
kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ // (16.2) Par.?
tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ / (17.1) Par.?
aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ // (17.2) Par.?
ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat / (18.1) Par.?
abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ // (18.2) Par.?
tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ / (19.1) Par.?
apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī // (19.2) Par.?
sa tu sampūjitas tena saha mātṛgaṇena ha / (20.1) Par.?
parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram // (20.2) Par.?
sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā / (21.1) Par.?
dhātrī sā putravat skandaṃ śūlahastābhyarakṣata // (21.2) Par.?
lohitasyodadheḥ kanyā krūrā lohitabhojanā / (22.1) Par.?
pariṣvajya mahāsenaṃ putravat paryarakṣata // (22.2) Par.?
agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ / (23.1) Par.?
ramayāmāsa śailasthaṃ bālaṃ krīḍanakair iva // (23.2) Par.?
Duration=0.084023952484131 secs.