Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim / (1.2) Par.?
papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam // (1.3) Par.?
śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam / (2.1) Par.?
kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ // (2.2) Par.?
pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama / (3.1) Par.?
sūryācandramasau vāyuḥ pṛthivī vahnir eva ca // (3.2) Par.?
pitā mātā ca bhagavan gāva eva ca sattama / (4.1) Par.?
yaccānyad eva vihitaṃ taccāpi bhṛgunandana // (4.2) Par.?
manye 'haṃ guruvat sarvam ekapatnyastathā striyaḥ / (5.1) Par.?
pativratānāṃ śuśrūṣā duṣkarā pratibhāti me // (5.2) Par.?
pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho / (6.1) Par.?
nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha / (6.2) Par.?
patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ // (6.3) Par.?
bhagavan duṣkaraṃ hyetat pratibhāti mama prabho / (7.1) Par.?
mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija // (7.2) Par.?
strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram / (8.1) Par.?
sādhvācārāḥ striyo brahman yat kurvanti sadādṛtāḥ / (8.2) Par.?
duṣkaraṃ bata kurvanti pitaro mātaraś ca vai // (8.3) Par.?
ekapatnyaśca yā nāryo yāśca satyaṃ vadantyuta / (9.1) Par.?
kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ / (9.2) Par.?
nāryaḥ kālena sambhūya kim adbhutataraṃ tataḥ // (9.3) Par.?
saṃśayaṃ paramaṃ prāpya vedanām atulām api / (10.1) Par.?
prajāyante sutān nāryo duḥkhena mahatā vibho / (10.2) Par.?
puṣṇanti cāpi mahatā snehena dvijasattama // (10.3) Par.?
ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ / (11.1) Par.?
svakarma kurvanti sadā duṣkaraṃ tacca me matam // (11.2) Par.?
kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija / (12.1) Par.?
dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā // (12.2) Par.?
etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara / (13.1) Par.?
śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata // (13.2) Par.?
mārkaṇḍeya uvāca / (14.1) Par.?
hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam / (14.2) Par.?
tattvena bharataśreṣṭha gadatas tan nibodha me // (14.3) Par.?
mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate / (15.1) Par.?
duṣkaraṃ kurute mātā vivardhayati yā prajāḥ // (15.2) Par.?
tapasā devatejyābhir vandanena titikṣayā / (16.1) Par.?
abhicārair upāyaiś ca īhante pitaraḥ sutān // (16.2) Par.?
evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham / (17.1) Par.?
cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati // (17.2) Par.?
āśaṃsate ca putreṣu pitā mātā ca bhārata / (18.1) Par.?
yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca // (18.2) Par.?
tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit / (19.1) Par.?
pitā mātā ca rājendra tuṣyato yasya nityadā / (19.2) Par.?
iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ // (19.3) Par.?
naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam / (20.1) Par.?
yā tu bhartari śuśrūṣā tayā svargam upāśnute // (20.2) Par.?
etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira / (21.1) Par.?
pativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu // (21.2) Par.?
Duration=0.094321012496948 secs.