Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 13, 33.1 vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca //
Buddhacarita
BCar, 1, 17.2 yadgauravātkāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ //
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 5, 42.1 sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām /
BCar, 6, 56.2 kośādasiṃ kāñcanabhakticitraṃ bilād ivāśīviṣam udbabarha //
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
Mahābhārata
MBh, 1, 1, 88.2 maṇikāñcanaratnāni gohastyaśvadhanāni ca /
MBh, 1, 15, 5.5 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ //
MBh, 1, 15, 6.1 kāñcanābharaṇaṃ citraṃ devagandharvasevitam /
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 26, 23.2 maṇikāñcanacitrāṇi śobhayanti mahāgirim //
MBh, 1, 61, 28.6 pārvateya iti khyātaḥ kāñcanācalasaṃnibhaḥ //
MBh, 1, 61, 53.4 pārvatīya iti khyātaḥ kāñcanācalasaṃnibhaḥ /
MBh, 1, 124, 22.10 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ /
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 2, 47, 28.2 maṇikāñcanacitrāṇi gajadantamayāni ca //
MBh, 2, 48, 26.2 aśvānāṃ ca sahasre dve rājan kāñcanamālinām //
MBh, 2, 49, 9.2 asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam //
MBh, 3, 18, 7.1 jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī /
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 66, 7.3 asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 146, 24.2 vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ //
MBh, 3, 155, 28.2 maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam //
MBh, 3, 155, 81.1 kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ /
MBh, 3, 213, 47.1 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ /
MBh, 3, 216, 13.2 yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ /
MBh, 3, 219, 24.2 tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ /
MBh, 4, 5, 18.4 bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 4, 30, 16.2 pṛthak kāñcanasaṃnāhān ratheṣvaśvān ayojayan //
MBh, 4, 36, 3.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ //
MBh, 4, 39, 13.1 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ /
MBh, 4, 40, 20.1 yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ /
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 4, 65, 12.1 triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ /
MBh, 5, 50, 8.1 śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām /
MBh, 5, 92, 45.2 maṇikāñcanacitrāṇi samājahrustatastataḥ //
MBh, 5, 108, 10.1 atra kāñcanaśailasya kāñcanāmbuvahasya ca /
MBh, 5, 108, 10.1 atra kāñcanaśailasya kāñcanāmbuvahasya ca /
MBh, 5, 150, 19.2 kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān //
MBh, 5, 166, 38.3 kāñcanāṅgadinaḥ pīnā bhujāścandanarūṣitāḥ //
MBh, 6, 7, 41.1 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam /
MBh, 6, 8, 6.1 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 18, 6.2 kāñcanāṅgadino rejur jvalitā iva pāvakāḥ //
MBh, 6, 22, 5.2 yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye //
MBh, 6, 50, 101.2 hayān kāñcanasaṃnāhān bhīmasya nyahanaccharaiḥ //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 69, 19.1 tasya kāñcanasūtrastu śaraiḥ parivṛto maṇiḥ /
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 79, 19.1 tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 82, 11.2 nijaghne kauravendrasya hayān kāñcanabhūṣaṇān //
MBh, 6, 85, 30.2 te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ /
MBh, 6, 86, 16.1 te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ /
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 22, 24.1 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ /
MBh, 7, 60, 12.1 sa meghasamanirghoṣastaptakāñcanasaprabhaḥ /
MBh, 7, 60, 17.1 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ /
MBh, 7, 73, 25.1 muktāvidrumacitraiśca maṇikāñcanabhūṣitaiḥ /
MBh, 7, 80, 13.1 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge /
MBh, 7, 80, 24.2 ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ //
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 94, 6.1 amarṣapūrṇastvaticitrayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 114, 82.1 tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 7, 115, 12.1 amarṣapūrṇas tv anivṛttayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 122, 80.1 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate /
MBh, 7, 122, 83.2 citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ //
MBh, 7, 135, 21.1 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām /
MBh, 7, 153, 13.2 cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām //
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 7, 154, 13.1 āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda /
MBh, 7, 159, 39.2 hayāḥ kāñcanayoktrāśca kesarālambibhir yugaiḥ /
MBh, 7, 162, 2.1 udite tu sahasrāṃśau taptakāñcanasaprabhe /
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 14, 49.1 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ /
MBh, 8, 18, 7.2 papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ //
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 40, 87.1 keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ /
MBh, 8, 40, 106.3 kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā //
MBh, 8, 56, 42.1 rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ /
MBh, 8, 65, 28.2 tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham //
MBh, 9, 5, 11.2 kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam //
MBh, 9, 27, 38.1 tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ /
MBh, 9, 31, 35.2 adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām /
MBh, 9, 34, 30.1 dogdhrīśca dhenūśca sahasraśo vai suvāsasaḥ kāñcanabaddhaśṛṅgīḥ /
MBh, 9, 43, 15.2 ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ //
MBh, 9, 54, 15.1 avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt /
MBh, 10, 11, 27.1 sa kāñcanavicitrāṅgam āruroha mahāratham /
MBh, 11, 20, 12.2 kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau //
MBh, 11, 23, 5.1 eṣā cāmīkarābhasya taptakāñcanasaprabhā /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 12, 4, 9.1 kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ /
MBh, 12, 29, 89.2 tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ //
MBh, 12, 29, 125.1 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam /
MBh, 12, 40, 10.1 kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ /
MBh, 12, 45, 13.1 tato mahati paryaṅke maṇikāñcanabhūṣite /
MBh, 12, 46, 33.1 sa sātyaker āśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam /
MBh, 12, 46, 35.1 sugrīvasainyapramukhair varāśvair manojavaiḥ kāñcanabhūṣitāṅgaiḥ /
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 216, 19.1 sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ /
MBh, 12, 221, 8.2 nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam //
MBh, 12, 312, 35.2 sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ //
MBh, 13, 20, 7.1 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā /
MBh, 13, 54, 3.3 śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām //
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 61, 88.1 hiraṇyapuṣpāścauṣadhyaḥ kuśakāñcanaśāḍvalāḥ /
MBh, 13, 65, 3.2 upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam /
MBh, 13, 80, 19.1 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
MBh, 13, 80, 21.1 mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ /
MBh, 13, 101, 6.1 tatastau siddhasaṃkalpau merau kāñcanaparvate /
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 13, 109, 36.2 taptakāñcanavarṇābhaṃ vimānam adhirohati //
MBh, 13, 110, 7.2 taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 48.1 kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam /
MBh, 14, 58, 6.1 kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca /
Manusmṛti
ManuS, 4, 233.2 vāryannagomahīvāsastilakāñcanasarpiṣām //
Rāmāyaṇa
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Ay, 3, 18.1 tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam /
Rām, Ay, 23, 14.1 caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 75, 10.1 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam /
Rām, Ay, 93, 22.1 godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ /
Rām, Ār, 19, 17.2 tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ //
Rām, Ār, 21, 14.1 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam /
Rām, Ār, 21, 24.1 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān /
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 30, 9.1 snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
Rām, Ār, 33, 8.2 snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ //
Rām, Ār, 36, 2.1 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 36, 13.1 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 40, 10.1 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt /
Rām, Ār, 41, 33.1 etasya mṛgaratnasya parārdhye kāñcanatvaci /
Rām, Ār, 44, 15.1 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 45, 41.1 yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ /
Rām, Ār, 47, 7.1 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ /
Rām, Ār, 49, 2.1 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ /
Rām, Ār, 49, 13.1 kāñcanoraśchadān divyān piśācavadanān kharān /
Rām, Ār, 51, 19.1 taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām /
Rām, Ār, 53, 9.1 divyadundubhinirhrādaṃ taptakāñcanatoraṇam /
Rām, Ār, 54, 7.1 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ki, 13, 2.1 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam /
Rām, Ki, 14, 5.1 harivāgurayā vyāptāṃ taptakāñcanatoraṇām /
Rām, Ki, 17, 2.1 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ /
Rām, Ki, 29, 41.1 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe /
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Ki, 41, 27.1 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ /
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Rām, Ki, 42, 41.1 mahārhamaṇipattraiś ca kāñcanaprabhakesaraiḥ /
Rām, Ki, 49, 26.2 maṇikāñcanacitrāṇi śayanāny āsanāni ca //
Rām, Su, 1, 14.2 rītīr nirvartayāmāsa kāñcanāñjanarājatīḥ /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 4, 17.1 aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ /
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 8, 13.1 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ /
Rām, Su, 9, 31.2 kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye //
Rām, Su, 12, 21.2 tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ //
Rām, Su, 13, 4.1 kāñcanotpalapadmābhir vāpībhir upaśobhitām /
Rām, Su, 13, 16.2 pravālakṛtasopānaṃ taptakāñcanavedikam //
Rām, Su, 16, 8.2 vīthīḥ samprekṣamāṇaśca maṇikāñcanatoraṇāḥ //
Rām, Su, 43, 4.1 taptakāñcanacitrāṇi cāpānyamitavikramāḥ /
Rām, Su, 43, 6.1 te parasparasaṃgharṣāstaptakāñcanabhūṣaṇāḥ /
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Rām, Su, 52, 10.1 tāni kāñcanajālāni muktāmaṇimayāni ca /
Rām, Yu, 10, 18.1 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 18, 34.1 tatraiṣa ramate rājan ramye kāñcanaparvate /
Rām, Yu, 18, 35.1 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ /
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 33, 2.1 te hayaiḥ kāñcanāpīḍair dhvajaiścāgniśikhopamaiḥ /
Rām, Yu, 33, 35.1 vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 34, 5.1 kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ /
Rām, Yu, 34, 7.1 te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān /
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 48, 4.1 sa kāñcanamayaṃ divyam āśritya paramāsanam /
Rām, Yu, 48, 20.1 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām /
Rām, Yu, 48, 41.2 mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ //
Rām, Yu, 53, 12.2 sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam //
Rām, Yu, 53, 22.1 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ /
Rām, Yu, 55, 46.1 tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam /
Rām, Yu, 55, 95.1 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 59, 22.1 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate /
Rām, Yu, 59, 39.1 teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 59, 54.2 īśvarāyudhasaṃkāśāṃstaptakāñcanabhūṣaṇān //
Rām, Yu, 59, 61.1 adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ /
Rām, Yu, 60, 25.1 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ /
Rām, Yu, 82, 3.1 nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 83, 40.1 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 88, 21.1 sā papāta tridhā chinnā śaktiḥ kāñcanamālinī /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 90, 3.1 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 90, 5.1 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ /
Rām, Yu, 90, 6.1 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ /
Rām, Yu, 90, 16.1 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Yu, 109, 22.1 tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam /
Rām, Utt, 1, 11.1 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca /
Rām, Utt, 9, 2.1 nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ /
Rām, Utt, 14, 21.1 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam /
Rām, Utt, 15, 30.1 kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam /
Rām, Utt, 28, 10.2 sārathau pātayāmāsa śarān kāñcanabhūṣaṇān //
Rām, Utt, 32, 55.2 kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā //
Rām, Utt, 35, 36.2 utpapātāsanaṃ hitvā udvahan kāñcanasrajam //
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Saundarānanda
SaundĀ, 10, 5.2 ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu //
Bhallaṭaśataka
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 27.1 senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam /
BKŚS, 18, 456.1 ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt /
BKŚS, 18, 516.1 tāṃ ca kāñcanagāhādiratnakāñcanavālukām /
BKŚS, 18, 516.1 tāṃ ca kāñcanagāhādiratnakāñcanavālukām /
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 610.1 tataḥ sumerusāreṇa ratnakāñcanarāśinā /
BKŚS, 22, 8.1 gatvā ca kāñcanadvīpam upāntānantakāñcanau /
Daśakumāracarita
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
Divyāvadāna
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 17, 309.1 sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ //
Divyāv, 17, 310.1 atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 312.1 nimiṃdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 314.1 vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 316.1 aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 318.1 sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 320.1 khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 322.1 īṣādhārāt parvatādyugaṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Harivaṃśa
HV, 23, 146.2 sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ //
HV, 27, 22.2 rūpyakāñcanakakṣyāṇāṃ sahasrāṇi daśāpi ca //
Kirātārjunīya
Kir, 5, 8.2 vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu //
Kumārasaṃbhava
KumSaṃ, 7, 3.2 bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse //
KumSaṃ, 8, 29.1 tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram /
Kūrmapurāṇa
KūPur, 1, 25, 70.1 caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
KūPur, 1, 34, 32.1 dīptakāñcanavarṇābhair vimānair bhānuvarṇibhiḥ /
KūPur, 1, 41, 23.1 vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
Liṅgapurāṇa
LiPur, 1, 59, 39.1 vasaṃte kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
LiPur, 1, 92, 30.2 kvacitkāñcanasaṃkāśaiḥ puṣpair ācitabhūtalam //
LiPur, 2, 19, 38.2 bṛhaspatiṃ kāñcanasaṃnikāśaṃ śukraṃ sitaṃ kṛṣṇataraṃ ca mandam //
LiPur, 2, 47, 26.1 kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
Matsyapurāṇa
MPur, 43, 21.2 sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ //
MPur, 43, 21.2 sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ //
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 80, 7.2 vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām //
MPur, 83, 21.1 kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam /
MPur, 93, 77.2 ratnakāñcanavastraughairdhūpamālyānulepanaiḥ //
MPur, 99, 12.2 sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet //
MPur, 105, 4.1 dīptakāñcanavarṇābhairvimānaiḥ sūryasaṃnibhaiḥ /
MPur, 113, 72.1 sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā /
MPur, 121, 25.2 tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam //
MPur, 131, 21.2 āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 139, 37.2 āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām //
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 140, 51.1 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ /
MPur, 153, 188.2 dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham /
MPur, 154, 479.2 mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam //
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 172, 22.1 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam /
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 293.1 taptakāñcanavarṇena gavāṃ mūtreṇa yāvakam /
Suśrutasaṃhitā
Su, Cik., 13, 18.1 madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 19.2 karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti //
ṚtuS, Caturthaḥ sargaḥ, 4.1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
BhāgPur, 3, 17, 21.1 taṃ vīkṣya duḥsahajavaṃ raṇatkāñcananūpuram /
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
BhāgPur, 4, 8, 49.1 kāñcīkalāpaparyastaṃ lasatkāñcananūpuram /
BhāgPur, 4, 9, 14.2 yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai //
BhāgPur, 10, 5, 7.2 vicitradhātubarhasragvastrakāñcanamālinaḥ //
Bhāratamañjarī
BhāMañj, 1, 130.2 prāpa kāñcanaśākhāyām āśrāntaḥ samupāviśat //
BhāMañj, 1, 693.2 pradīpaiḥ kāñcanacchāye saṃjāte rājavartmani //
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 1352.1 pratyagragalitasyeva meroḥ kāñcanavīcibhiḥ /
BhāMañj, 1, 1363.1 pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ /
BhāMañj, 6, 266.2 kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ //
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 6, 490.1 maṇikāñcanacitreṣu kalaśeṣvamalāmbhasaḥ /
BhāMañj, 7, 73.2 tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ //
BhāMañj, 7, 501.1 tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 8, 212.1 tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam /
BhāMañj, 9, 50.2 maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ //
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
BhāMañj, 13, 204.2 arjunāya dadau ratnakāñcanodāramandiram //
BhāMañj, 13, 242.2 ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare //
BhāMañj, 13, 1049.1 gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ /
BhāMañj, 13, 1181.1 atha mandākinītīre kacatkāñcanapaṅkaje /
Garuḍapurāṇa
GarPur, 1, 11, 41.2 puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā //
GarPur, 1, 58, 25.2 ratho bhūmisutasyāpi taptakāñcanasannibhaḥ //
GarPur, 1, 64, 2.1 yā ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 71, 27.1 dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam /
GarPur, 1, 75, 4.1 patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
Hitopadeśa
Hitop, 0, 40.4 kācaḥ kāñcanasaṃsargād dhatte mārakatīr dyutīḥ /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Kathāsaritsāgara
KSS, 1, 3, 5.1 yatra kāñcanapātena jāhnavī devadantinā /
Maṇimāhātmya
MaṇiMāh, 1, 37.3 satyaṃ kāñcanavittalābhakaraṇe sṛṣṭo mayāsau maṇiḥ /
Mātṛkābhedatantra
MBhT, 9, 3.1 toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Rasamañjarī
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
Rasaratnasamuccaya
RRS, 2, 74.1 madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 267.2, 2.0 tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
Rasārṇava
RArṇ, 11, 85.1 hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ /
RArṇ, 12, 9.1 tārasya pattralepena ardhārdhakāñcanottamam /
RArṇ, 12, 144.1 jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /
RArṇ, 12, 162.4 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //
RArṇ, 12, 362.1 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
RArṇ, 17, 55.2 śatadhā śodhanenaiva bhavet kāñcanatārakam //
RArṇ, 18, 158.2 rajatenendusaṃkāśo hemnā kāñcanasannibhaḥ //
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 1.1 vijayā kāñcanadvaṃdvaṃ mañjiṣṭhā ca vacā tathā /
Skandapurāṇa
SkPur, 25, 27.2 varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ //
SkPur, 25, 42.1 namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
Tantrāloka
TĀ, 8, 87.2 muktākāñcanaratnāḍhyā iti śrīruruśāsane //
Ānandakanda
ĀK, 1, 6, 122.1 rajatenendusaṃkāśo hemnā kāñcanasaprabhaḥ /
ĀK, 1, 7, 80.1 imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet /
ĀK, 1, 9, 59.2 ghanakāñcanayogena svarṇakāntārhako bhavet //
ĀK, 1, 9, 63.1 taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
ĀK, 1, 10, 94.2 jīrṇasūtasamaṃ kāntavajrakāñcanabījakam //
ĀK, 1, 10, 116.1 kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 124.1 vajrakāñcanabījena sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 130.1 kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā /
ĀK, 1, 12, 171.2 prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā //
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 13, 34.1 tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
ĀK, 1, 15, 267.1 divyā jyotiṣmatī vallī taptakāñcanasannibhā /
ĀK, 1, 23, 250.2 tārasya patralepena ardhārdhe kāñcanottamam //
ĀK, 1, 23, 365.1 jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā //
ĀK, 2, 1, 248.1 athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /
Āryāsaptaśatī
Āsapt, 2, 123.2 kāñcanaketaki mā tava vikasatu saurabhyasambhāraḥ //
Āsapt, 2, 453.2 kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 kāñcane svarṇe gālite drāvite sati tatra nāgaṃ sīsakaṃ nikṣipet ṣoḍaśāṃśena kāñcanaparimāṇāt nāgaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 43.1 snigdhaḥ kāñcanasaṃkāśaḥ pakvajambūphalopamaḥ /
BhPr, 6, 8, 57.2 tathā ca kāñcanābhāve dīyate svarṇamākṣikam //
Haribhaktivilāsa
HBhVil, 2, 12.2 yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ /
HBhVil, 5, 329.2 dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā /
Kaiyadevanighaṇṭu
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /
Rasārṇavakalpa
RAK, 1, 79.1 tārapatrasya lepena tvarddhārddhaṃ kāñcanopamam /
RAK, 1, 173.1 jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
RAK, 1, 381.1 taptakāñcanasaṅkāśaḥ keśāśca bhramaropamāḥ /
RAK, 1, 384.2 taptakāñcanavarṇābho dviraṣṭavarṣamākṛtiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 62.2 bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 46, 12.1 tathaiva vividhān kośāṃs tatra kāñcanapūritān /
SkPur (Rkh), Revākhaṇḍa, 56, 121.2 vāryannapṛthivīvāsastilakāñcanasarpiṣām //
SkPur (Rkh), Revākhaṇḍa, 155, 53.2 anekagṛhasambādhaṃ maṇikāñcanabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 198, 104.2 sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija //