UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1876
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā / (1.1)
Par.?
praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt // (1.2)
Par.?
dvārasthā harayas tatra mahākāyā mahābalāḥ / (2.1)
Par.?
babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ // (2.2)
Par.?
niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam / (3.1)
Par.?
babhūvur harayas trastā na cainaṃ paryavārayan // (3.2)
Par.?
sa tāṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām / (4.1)
Par.?
ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām // (4.2)
Par.?
harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām / (5.1)
Par.?
sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām // (5.2)
Par.?
devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ / (6.1)
Par.?
divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ // (6.2)
Par.?
candanāgarupadmānāṃ gandhaiḥ surabhigandhinām / (7.1)
Par.?
maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām // (7.2)
Par.?
vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ / (8.1)
Par.?
dadarśa girinadyaś ca vimalās tatra rāghavaḥ // (8.2)
Par.?
aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca / (9.1)
Par.?
gavayasya gavākṣasya gajasya śarabhasya ca // (9.2)
Par.?
vidyunmāleś ca sampāteḥ sūryākṣasya hanūmataḥ / (10.1)
Par.?
vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ // (10.2)
Par.?
kumudasya suṣeṇasya tārajāmbavatos tathā / (11.1)
Par.?
dadhivaktrasya nīlasya supāṭalasunetrayoḥ // (11.2)
Par.?
eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām / (12.1)
Par.?
dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ // (12.2)
Par.?
pāṇḍurābhraprakāśāni divyamālyayutāni ca / (13.1)
Par.?
prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca // (13.2)
Par.?
pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam / (14.1)
Par.?
vānarendragṛhaṃ ramyaṃ mahendrasadanopamam // (14.2)
Par.?
śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ / (15.1)
Par.?
sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitam // (15.2)
Par.?
mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ / (16.1)
Par.?
divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ // (16.2)
Par.?
haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ / (17.1)
Par.?
divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam // (17.2)
Par.?
sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ / (18.1)
Par.?
avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ // (18.2)
Par.?
sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ / (19.1)
Par.?
praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat // (19.2)
Par.?
haimarājataparyaṅkair bahubhiś ca varāsanaiḥ / (20.1)
Par.?
mahārhāstaraṇopetais tatra tatropaśobhitam // (20.2)
Par.?
praviśann eva satataṃ śuśrāva madhurasvaram / (21.1)
Par.?
tantrīgītasamākīrṇaṃ samagītapadākṣaram // (21.2)
Par.?
bahvīś ca vividhākārā rūpayauvanagarvitāḥ / (22.1)
Par.?
striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ // (22.2)
Par.?
dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ / (23.1)
Par.?
varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ // (23.2)
Par.?
nātṛptān nāti ca vyagrān nānudāttaparicchadān / (24.1)
Par.?
sugrīvānucarāṃś cāpi lakṣayāmāsa lakṣmaṇaḥ // (24.2)
Par.?
tataḥ sugrīvam āsīnaṃ kāñcane paramāsane / (25.1)
Par.?
mahārhāstaraṇopete dadarśādityasaṃnibham // (25.2)
Par.?
divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam / (26.1)
Par.?
divyamālyāmbaradharaṃ mahendram iva durjayam / (26.2) Par.?
divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam // (26.3)
Par.?
rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ / (27.1)
Par.?
dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram // (27.2)
Par.?
Duration=0.11840510368347 secs.