Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 65, 23.1 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ /
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 38, 9.1 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ /
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 62, 8.2 bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 98, 16.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Ay, 98, 23.2 ātmano nāvabudhyante manuṣyā jīvitakṣayam //
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 41, 44.1 etāvaj jīvalokasya bhāskaro rajanīkṣaye /
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Rām, Su, 35, 6.1 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam /
Rām, Su, 35, 13.1 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat /
Rām, Su, 36, 38.2 kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 51, 13.3 avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye //
Rām, Su, 53, 6.2 tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ //
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 31, 3.1 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam /
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 50, 15.2 vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana //
Rām, Yu, 53, 17.2 ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam //
Rām, Yu, 59, 35.2 purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ //
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 63, 1.1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye /
Rām, Yu, 73, 25.2 kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ //
Rām, Yu, 74, 20.2 suhṛdām atiśaṅkā ca trayo doṣāḥ kṣayāvahāḥ //
Rām, Yu, 78, 29.2 sajyam āyamya durdharṣaḥ kālo lokakṣaye yathā //
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 82, 38.2 rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye //
Rām, Yu, 88, 4.2 niṣpetur vividhāstīkṣṇā vātā iva yugakṣaye //
Rām, Yu, 94, 13.2 samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ //
Rām, Yu, 96, 24.2 na caiva rāvaṇasyānto dṛśyate jīvitakṣaye //
Rām, Yu, 108, 10.2 samutthāsyanti harayaḥ suptā nidrākṣaye yathā //
Rām, Utt, 23, 7.2 na cānyatarayostatra vijayo vā kṣayo 'pi vā //
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 27, 20.1 etasminn antare nādaḥ śuśruve rajanīkṣaye /
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 54, 18.1 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye /
Rām, Utt, 60, 15.1 tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam /
Rām, Utt, 61, 22.2 kaccil lokakṣayo deva prāpto vā yugasaṃkṣayaḥ //
Rām, Utt, 65, 20.1 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye /
Rām, Utt, 69, 21.2 kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā //
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Rām, Utt, 80, 15.2 pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt //
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Rām, Utt, 98, 7.1 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam /
Rām, Utt, 98, 18.2 rāmakṣayaṃ viditvā te sarva eva samāgatāḥ //