Occurrences

Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 1, 63.52 araṇīparvarūpāḍhyo virāṭodyogasāravān /
MBh, 1, 1, 114.4 virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 2, 12, 18.5 virāṭadrupadābhyāṃ ca sātyakena ca dhīmatā /
MBh, 3, 298, 18.2 virāṭanagare gūḍhā avijñātāścariṣyatha //
MBh, 4, 1, 2.2 kathaṃ virāṭanagare mama pūrvapitāmahāḥ /
MBh, 4, 1, 3.2 yathā virāṭanagare tava pūrvapitāmahāḥ /
MBh, 4, 1, 10.5 virāṭanagaraṃ cāpi śrūyate śatrukarśana /
MBh, 4, 1, 15.1 virāṭanagare tāta saṃvatsaram imaṃ vayam /
MBh, 4, 1, 17.3 virāṭanṛpateḥ sādho raṃsyase kena karmaṇā /
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 1, 22.15 virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam /
MBh, 4, 2, 8.2 virāṭanagare channo matsyarājasamīpataḥ /
MBh, 4, 2, 24.2 śikṣayiṣyāmyahaṃ rājan virāṭabhavane striyaḥ /
MBh, 4, 2, 27.2 vihariṣyāmi rājendra virāṭabhavane sukham /
MBh, 4, 3, 2.2 aśvabandho bhaviṣyāmi virāṭanṛpater aham /
MBh, 4, 3, 4.1 ye mām āmantrayiṣyanti virāṭanagare janāḥ /
MBh, 4, 3, 4.8 virāṭanagare channaścariṣyāmi mahīpate //
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 3, 11.2 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā /
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 11, 12.2 tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ /
MBh, 4, 12, 32.2 karmāṇi tasya kurvāṇā virāṭanṛpatestadā //
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 23, 25.1 tām abravīd rājaputrī virāṭavacanād idam /
MBh, 4, 29, 19.1 yāmo rājann anudvignā virāṭaviṣayaṃ vayam /
MBh, 4, 29, 25.1 te yātvā sahasā tatra virāṭanagaraṃ prati /
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 4, 62, 9.1 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati /
MBh, 4, 63, 17.2 virāṭanagaraṃ prāpya jayam āvedayaṃstadā //
MBh, 4, 64, 34.2 pradadau tāni vāsāṃsi virāṭaduhituḥ svayam //
MBh, 4, 67, 31.2 saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 34.1 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt /
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 56, 33.2 virāṭaputro babhrūśca pāñcālāśca prabhadrakāḥ //
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 58, 27.1 ekena pāṇḍuputreṇa virāṭanagare yadā /
MBh, 5, 63, 14.1 yat tad virāṭanagare saha bhrātṛbhir agrataḥ /
MBh, 5, 122, 53.1 tathā virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 145, 3.1 visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā /
MBh, 5, 149, 45.1 abhimanyuṃ draupadeyān virāṭadrupadāvapi /
MBh, 5, 150, 2.1 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam /
MBh, 5, 150, 5.2 pāṇḍavā vāsudevaśca virāṭadrupadau tathā //
MBh, 5, 150, 12.1 virāṭadrupadau caiva kṛtavairau mayā saha /
MBh, 5, 154, 22.1 virāṭadrupadau vṛddhāvabhivādya halāyudhaḥ /
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 163, 9.2 kṛtavairāśca pārthena virāṭanagare tadā //
MBh, 5, 167, 8.1 ajeyau samare vṛddhau virāṭadrupadāvubhau /
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 5, 197, 9.1 svayam eva tataḥ paścād virāṭadrupadānvitaḥ /
MBh, 6, 46, 28.2 virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 49, 39.2 virāṭadrupadau vṛddhau yodhayāmāsa saṃgatau /
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 102, 32.2 virāṭanagare pārtha saṃjayasya samīpataḥ //
MBh, 6, 106, 5.1 virāṭadrupadau vṛddhau kuntibhojaśca daṃśitaḥ /
MBh, 6, 106, 15.1 virāṭadrupadau vṛddhau sametāvarimardanau /
MBh, 6, 107, 21.1 virāṭadrupadau vṛddhau vārayantau mahācamūm /
MBh, 6, 107, 25.2 virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau //
MBh, 6, 114, 20.2 virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ //
MBh, 7, 13, 77.1 tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ /
MBh, 7, 15, 32.1 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ /
MBh, 7, 22, 10.2 putraṃ virāṭarājasya satvarāḥ samudāvahan //
MBh, 7, 100, 29.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 107, 9.2 virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ //
MBh, 7, 128, 22.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 133, 17.1 virāṭanagare cāpi sametāḥ sarvakauravāḥ /
MBh, 7, 133, 40.1 candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ /
MBh, 7, 161, 29.1 tato virāṭadrupadau droṇaṃ pratiyayū raṇe /
MBh, 8, 4, 61.1 tathā virāṭadrupadau vṛddhau sahasutau nṛpau /
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 10, 16, 7.2 virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi //
MBh, 11, 20, 4.1 eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ /
MBh, 11, 20, 5.2 virāṭaduhitā kṛṣṇa pāṇinā parimārjati //
MBh, 11, 26, 33.2 rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā //
MBh, 12, 42, 4.1 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām /
MBh, 14, 61, 8.1 subahūni ca rājendra divasāni virāṭajā /
MBh, 15, 40, 8.1 virāṭadrupadau cobhau saputrau sahasainikau /
MBh, 18, 1, 25.2 virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān //
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
MBh, 18, 5, 13.1 virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ /
Agnipurāṇa
AgniPur, 14, 12.2 virāṭadrupadādyāś ca nimagnā droṇasāgare //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 115.2 arjunena tatas tasmād virāṭasutayā kila //
BKŚS, 22, 305.1 virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 9.1 subhadrā draupadī kuntī virāṭatanayā tathā /
Bhāratamañjarī
BhāMañj, 5, 269.2 tyaktvā virāṭanirdiṣṭāṃ bhajennamrānanaḥ śriyam //
BhāMañj, 5, 585.1 virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau /
BhāMañj, 6, 195.2 kauravo vīrabāhuśca virāṭasutamuttaram //
BhāMañj, 7, 713.1 tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ /
BhāMañj, 7, 714.2 kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam //
BhāMañj, 12, 47.2 virāṭapatnyo yāntyetā rudantyaḥ patyurantikam //
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
Garuḍapurāṇa
GarPur, 1, 145, 21.1 yayurvirāṭanagaraṃ guptarūpeṇa saṃśritāḥ /
Kathāsaritsāgara
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //