Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8013
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau / (1.2) Par.?
tanme brūhi mahāprājña śuśrūṣe vacanaṃ tava // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau / (2.2) Par.?
ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata // (2.3) Par.?
pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ / (3.1) Par.?
śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ // (3.2) Par.?
naivābhimanyur na yamau taṃ deśam abhiyānti vai / (4.1) Par.?
yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī // (4.2) Par.?
ubhau madhvāsavakṣībāvubhau candanarūṣitau / (5.1) Par.?
sragviṇau varavastrau tau divyābharaṇabhūṣitau // (5.2) Par.?
naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam / (6.1) Par.?
vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau // (6.2) Par.?
arjunotsaṅgagau pādau keśavasyopalakṣaye / (7.1) Par.?
arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ // (7.2) Par.?
kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā / (8.1) Par.?
tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāvupāviśam // (8.2) Par.?
ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau / (9.1) Par.?
pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau // (9.2) Par.?
śyāmau bṛhantau taruṇau śālaskandhāvivodgatau / (10.1) Par.?
ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat // (10.2) Par.?
indraviṣṇusamāvetau mandātmā nāvabudhyate / (11.1) Par.?
saṃśrayād droṇabhīṣmābhyāṃ karṇasya ca vikatthanāt // (11.2) Par.?
nideśasthāvimau yasya mānasastasya setsyate / (12.1) Par.?
saṃkalpo dharmarājasya niścayo me tadābhavat // (12.2) Par.?
satkṛtaścānnapānābhyām ācchanno labdhasatkriyaḥ / (13.1) Par.?
añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam // (13.2) Par.?
dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam / (14.1) Par.?
pādam ānamayan pārthaḥ keśavaṃ samacodayat // (14.2) Par.?
indraketur ivotthāya sarvābharaṇabhūṣitaḥ / (15.1) Par.?
indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata // (15.2) Par.?
vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām / (16.1) Par.?
trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām // (16.2) Par.?
vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām / (17.1) Par.?
aśrauṣam aham iṣṭārthāṃ paścāddhṛdayaśoṣiṇīm // (17.2) Par.?
vāsudeva uvāca / (18.1) Par.?
saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam / (18.2) Par.?
śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ // (18.3) Par.?
yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ / (19.1) Par.?
putrair dāraiśca modadhvaṃ mahad vo bhayam āgatam // (19.2) Par.?
arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān / (20.1) Par.?
priyaṃ priyebhyaścarata rājā hi tvarate jaye // (20.2) Par.?
ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati / (21.1) Par.?
yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam // (21.2) Par.?
tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam / (22.1) Par.?
maddvitīyena teneha vairaṃ vaḥ savyasācinā // (22.2) Par.?
maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati / (23.1) Par.?
yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ // (23.2) Par.?
bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ / (24.1) Par.?
pātayet tridivād devān yo 'rjunaṃ samare jayet // (24.2) Par.?
devāsuramanuṣyeṣu yakṣagandharvabhogiṣu / (25.1) Par.?
na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe // (25.2) Par.?
yat tad virāṭanagare śrūyate mahad adbhutam / (26.1) Par.?
ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam // (26.2) Par.?
ekena pāṇḍuputreṇa virāṭanagare yadā / (27.1) Par.?
bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam // (27.2) Par.?
balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā / (28.1) Par.?
aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate // (28.2) Par.?
saṃjaya uvāca / (29.1) Par.?
ityabravīddhṛṣīkeśaḥ pārtham uddharṣayan girā / (29.2) Par.?
garjan samayavarṣīva gagane pākaśāsanaḥ // (29.3) Par.?
keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ / (30.1) Par.?
arjunastanmahad vākyam abravīl lomaharṣaṇam // (30.2) Par.?
Duration=0.11191606521606 secs.