Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7783
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vākśalyaistava putreṇa so 'tividdhaḥ pitāmahaḥ / (1.2) Par.?
duḥkhena mahatāviṣṭo novācāpriyam aṇvapi // (1.3) Par.?
sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ / (2.1) Par.?
śvasamāno yathā nāgaḥ praṇunno vai śalākayā // (2.2) Par.?
udvṛtya cakṣuṣī kopānnirdahann iva bhārata / (3.1) Par.?
sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ / (3.2) Par.?
abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ // (3.3) Par.?
kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi / (4.1) Par.?
ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam / (4.2) Par.?
juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā // (4.3) Par.?
yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat / (5.1) Par.?
parājitya raṇe śakraṃ paryāptaṃ tannidarśanam // (5.2) Par.?
yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā / (6.1) Par.?
amocayat pāṇḍusutaḥ paryāptaṃ tannidarśanam // (6.2) Par.?
dravamāṇeṣu śūreṣu sodareṣu tathābhibho / (7.1) Par.?
sūtaputre ca rādheye paryāptaṃ tannidarśanam // (7.2) Par.?
yacca naḥ sahitān sarvān virāṭanagare tadā / (8.1) Par.?
eka eva samudyātaḥ paryāptaṃ tannidarśanam // (8.2) Par.?
droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge / (9.1) Par.?
karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham / (9.2) Par.?
vāsāṃsi sa samādatta paryāptaṃ tannidarśanam // (9.3) Par.?
nivātakavacān yuddhe vāsavenāpi durjayān / (10.1) Par.?
jitavān samare pārthaḥ paryāptaṃ tannidarśanam // (10.2) Par.?
ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe / (11.1) Par.?
tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana // (11.2) Par.?
mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān / (12.1) Par.?
tathā tvam api gāndhāre viparītāni paśyasi // (12.2) Par.?
svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ / (13.1) Par.?
yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava // (13.2) Par.?
ahaṃ tu somakān sarvān sapāñcālān samāgatān / (14.1) Par.?
nihaniṣye naravyāghra varjayitvā śikhaṇḍinam // (14.2) Par.?
tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam / (15.1) Par.?
tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava // (15.2) Par.?
pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani / (16.1) Par.?
varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī // (16.2) Par.?
tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata / (17.1) Par.?
yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī // (17.2) Par.?
sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam / (18.1) Par.?
yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī // (18.2) Par.?
evam uktastava suto nirjagāma janeśvara / (19.1) Par.?
abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam // (19.2) Par.?
āgamya tu tato rājā visṛjya ca mahājanam / (20.1) Par.?
praviveśa tatastūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ / (20.2) Par.?
praviṣṭaḥ sa niśāṃ tāṃ ca gamayāmāsa pārthivaḥ // (20.3) Par.?
Duration=0.062082052230835 secs.