Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 203, 16.1 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī /
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 13, 14, 14.1 śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam /
Rāmāyaṇa
Rām, Ay, 16, 58.2 lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā //
Rām, Yu, 62, 9.1 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām /
Amarakośa
AKośa, 2, 274.1 kāntārthinī tu yā yāti saṃketaṃ sābhisārikā /
Bhallaṭaśataka
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 100.1 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ /
BKŚS, 18, 89.2 jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam //
BKŚS, 22, 89.2 utkāntikāntavṛttāntāṃ yakṣasenālakām iva //
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
BKŚS, 25, 103.1 āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ /
BKŚS, 25, 104.1 alaṃkārāvṛtā tāvat kāntarūpasya cārutā /
BKŚS, 27, 39.1 asau ca yuvatir jātā kāntākārā ca dārikā /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 9, 6.1 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ /
Kir, 9, 37.1 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ /
Kir, 9, 41.2 kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva //
Kir, 9, 52.1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
Kir, 9, 59.1 vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm /
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Matsyapurāṇa
MPur, 150, 212.1 śaradambaranīlābjakāntadehachavirvibhuḥ /
MPur, 150, 212.2 kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ //
Meghadūta
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Śatakatraya
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 12.1 paśya prayāntīr abhavānyayoṣito 'py alaṃkṛtāḥ kāntasakhā varūthaśaḥ /
Bhāratamañjarī
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 1183.1 śyāmaromalatākāntatanumadhyā vivāsasaḥ /
Gītagovinda
GītGov, 1, 4.2 madhurakomalakāntapadāvalīm śṛṇu tadā jayadevasarasvatīm //
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Kathāsaritsāgara
KSS, 4, 3, 64.1 tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 120.0 tadanukāre'pi ca kva nāmāntaraṃ kāntaveṣagatyanukaraṇādau //
Tantrāloka
TĀ, 3, 6.1 pracchannarāgiṇī kāntapratibimbitasundaram /
TĀ, 3, 230.1 tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā /
Āryāsaptaśatī
Āsapt, 1, 26.1 kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ /
Āsapt, 2, 148.2 hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ //
Āsapt, 2, 627.1 sāyaṃ kāntabhujāntarapatitā ratinītasakalarajanīkā /
Śyainikaśāstra
Śyainikaśāstra, 1, 29.2 mude kāntopagūḍhānāmudvegāya viyoginām //
Haribhaktivilāsa
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //