Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Vārāhagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 10.3 na tatrānandā mudaḥ pramudo bhavanti /
BĀU, 4, 3, 10.4 athānandān mudaḥ pramudaḥ sṛjate /
Vārāhagṛhyasūtra
VārGS, 15, 24.1 saṃvatsaraṃ mudā tau brahmacaryaṃ carataḥ /
Ṛgveda
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
ṚV, 5, 53, 5.1 yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ /
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
Buddhacarita
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
Carakasaṃhitā
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Indr., 5, 19.1 āhāradveṣiṇaṃ paśyan luptacittamudarditam /
Ca, Cik., 3, 170.2 nirūho balam agniṃ ca vijvaratvaṃ mudaṃ rucim //
Lalitavistara
LalVis, 1, 79.2 śriyāvabhāsyeha ca jetasāhvayaṃ vanaṃ mudā me 'ntikamabhyupāgatāḥ //
Mahābhārata
MBh, 1, 1, 1.8 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā /
MBh, 1, 9, 17.1 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā /
MBh, 1, 14, 6.3 kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ //
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 23, 6.1 tat te vanaṃ samāsādya vijahruḥ pannagā mudā /
MBh, 1, 40, 9.2 sa cāpi tāṃ prāpya mudā yuto 'bhavan na cānyanārīṣu mano dadhe kvacit //
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 53, 16.1 tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ /
MBh, 1, 55, 3.2 guror vaktuṃ parispando mudā protsahatīva mām /
MBh, 1, 57, 23.2 kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ //
MBh, 1, 57, 38.16 vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt /
MBh, 1, 58, 12.2 brāhmaṇādyāstadā varṇā lebhire mudam uttamām //
MBh, 1, 58, 39.2 vandyamānaṃ mudopetair vavande cainam etya sā //
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 92, 25.2 nadīm anvacarad rājā śaṃtanuḥ parayā mudā /
MBh, 1, 96, 53.129 strī bhūtvā hyapacakrāma sa gandharvo mudānvitaḥ /
MBh, 1, 98, 27.2 mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān /
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 122, 12.2 krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 126, 13.2 karṇaṃ pariṣvajya mudā tato vacanam abravīt //
MBh, 1, 126, 39.4 harṣāccobhau samāśliṣya parāṃ mudam avāpatuḥ //
MBh, 1, 131, 10.1 kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam /
MBh, 1, 134, 2.2 abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā //
MBh, 1, 143, 27.11 na tatarpa mudā mṛdnan bhīmaseno muhur muhuḥ /
MBh, 1, 144, 19.2 deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam //
MBh, 1, 163, 20.1 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā /
MBh, 1, 172, 13.2 te ca sarve mudā yuktā modante sahitāḥ suraiḥ /
MBh, 1, 176, 29.25 alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ /
MBh, 1, 179, 3.1 kecid āsan vimanasaḥ kecid āsan mudā yutāḥ /
MBh, 1, 190, 18.4 sā cāpyeṣāṃ yājñasenī tadānīṃ vivardhayāmāsa mudaṃ svavṛttaiḥ //
MBh, 1, 191, 19.2 mudā paramayā yukto govindapriyakāmyayā //
MBh, 1, 198, 13.5 kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata /
MBh, 1, 200, 7.2 mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ //
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 213, 82.2 anvitā rājaśārdūla pāṇḍavā mudam āpnuvan //
MBh, 2, 1, 1.6 etāni pāvakāt prāpya mudā paramayā yutaḥ /
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 2, 2, 23.12 keśavo 'pi mudā yuktaḥ praviveśa purottamam /
MBh, 2, 13, 52.2 mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan //
MBh, 2, 16, 33.2 te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha //
MBh, 2, 30, 16.1 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi /
MBh, 2, 32, 18.2 tatṛpuḥ sarvavarṇāśca tasmin yajñe mudānvitāḥ //
MBh, 3, 7, 24.3 viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam //
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 70, 36.1 mudā paramayā yuktas tejasā ca pareṇa ha /
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 76, 3.1 taṃ bhīmaḥ pratijagrāha putravat parayā mudā /
MBh, 3, 79, 7.2 mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā //
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 129, 12.2 yayātir bahuratnāḍhyair yatrendro mudam abhyagāt //
MBh, 3, 136, 18.3 viprakurvann ṛṣīn anyān atuṣyat parayā mudā //
MBh, 3, 178, 50.2 harṣam āhārayāṃcakrur vijahruś ca mudā yutāḥ //
MBh, 3, 189, 11.2 japayajñaparā viprā dharmakāmā mudā yutāḥ /
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 235, 25.2 vane dvaitavane tasmin vijahāra mudā yutaḥ //
MBh, 3, 242, 18.2 mudā paramayā yuktāḥ prītyā cāpi nareśvara //
MBh, 3, 275, 64.2 nyāsaṃ niryātayāmāsa yuktaḥ paramayā mudā //
MBh, 3, 275, 67.1 abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau /
MBh, 3, 279, 16.2 yayau svam eva bhavanaṃ yuktaḥ paramayā mudā //
MBh, 4, 14, 21.2 udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ //
MBh, 4, 63, 31.1 na tvām adya mudā yuktam ahaṃ devitum utsahe /
MBh, 5, 7, 20.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam //
MBh, 5, 18, 4.2 mudā paramayā yuktaḥ pālayāmāsa devarāṭ //
MBh, 5, 55, 14.2 bhrātur vīrasya svaisturaṃgair viśiṣṭā mudā yuktāḥ sahadevaṃ vahanti //
MBh, 5, 102, 29.1 nāradastvāryakaścaiva kṛtakāryau mudā yutau /
MBh, 5, 119, 22.1 teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā /
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 5, 183, 10.1 tathā tu patite rājanmayi rāmo mudā yutaḥ /
MBh, 5, 183, 23.2 gṛdhrā baḍāśca kaṅkāśca paripetur mudā yutāḥ //
MBh, 5, 190, 17.2 vijahāra mudā yuktaḥ strītvaṃ naivātirocayan //
MBh, 5, 193, 55.2 mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ //
MBh, 6, 22, 20.2 ubhayoḥ senayostatra yodhā jahṛṣire mudā /
MBh, 6, 41, 99.2 dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā //
MBh, 6, 47, 21.2 dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃśca nādayan //
MBh, 6, 54, 43.2 dadhmuḥ śaṅkhānmudā yuktā bherīśca jaghnire bhṛśam //
MBh, 6, 60, 75.2 pūjayantastadānyonyaṃ mudā paramayā yutāḥ //
MBh, 6, 73, 59.2 babhūvatur mudā yuktau nighnantau tava vāhinīm //
MBh, 6, 95, 18.1 putrāśca tava gāṅgeyaṃ parivārya yayur mudā /
MBh, 6, 96, 28.1 kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ /
MBh, 7, 5, 33.1 sainikāśca mudā yuktā vardhayanti dvijottamam /
MBh, 7, 16, 48.1 tato dauryodhanaṃ sainyaṃ mudā paramayā yutam /
MBh, 7, 39, 18.1 pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ /
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 57, 81.2 prāptau svaśibiraṃ vīrau mudā paramayā yutau /
MBh, 7, 68, 46.2 vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā //
MBh, 7, 76, 23.2 adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā //
MBh, 7, 94, 16.2 mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ //
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 24, 118.2 jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ //
MBh, 8, 32, 13.2 nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā //
MBh, 8, 32, 22.2 yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat //
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 33.2 caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat //
MBh, 8, 37, 13.2 pārtham anye mahārāja rathasthaṃ jagṛhur mudā //
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 45, 71.2 mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam //
MBh, 8, 56, 46.1 duryodhano hi rājendra mudā paramayā yutaḥ /
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 9, 4, 35.2 mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ //
MBh, 9, 16, 17.2 jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām //
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 33, 14.2 brahmāṇam iva deveśam indropendrau mudā yutau //
MBh, 10, 8, 87.2 tṛptāni vyanadann uccair mudā bharatasattama //
MBh, 10, 8, 88.1 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ /
MBh, 12, 30, 8.1 prītimantau mudā yuktau samayaṃ tatra cakratuḥ /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 12, 117, 26.2 vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ //
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 163, 14.3 tam āgamya mudā yuktastasyādhastād upāviśat //
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 221, 67.2 krīḍārativihāreṣu parāṃ mudam avāpnuvan //
MBh, 12, 253, 31.1 tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam /
MBh, 12, 258, 58.2 patnīṃ caiva nirākārāṃ parām abhyagamanmudam //
MBh, 12, 274, 60.2 vimuktarogaḥ sa sukhī mudā yuto labheta kāmān sa yathāmanīṣitān //
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 13, 52, 19.2 kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ //
MBh, 13, 95, 50.2 yathākāmam upādāya samuttasthur mudānvitāḥ //
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 127, 16.1 vihagāśca mudā yuktāḥ prānṛtyan vyanadaṃśca ha /
MBh, 13, 130, 40.2 dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm //
MBh, 13, 130, 45.2 praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm //
MBh, 13, 132, 56.2 upapannān sukhān bhogān upāśnāti mudā yutaḥ //
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 13, 133, 40.2 tatrāsau bhavane divye mudā vasati devavat //
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 15, 3.1 vijahrāte mudā yuktau divi deveśvarāviva /
MBh, 14, 16, 2.3 tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ //
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 72, 8.2 tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha //
MBh, 14, 77, 17.2 sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ //
MBh, 15, 41, 10.2 mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan //
MBh, 15, 42, 2.1 abravīcca mudā yuktaḥ punarāgamanaṃ prati /
Rāmāyaṇa
Rām, Bā, 13, 26.2 kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā //
Rām, Bā, 15, 20.2 mudā paramayā yuktaś cakārābhipradakṣiṇam //
Rām, Bā, 29, 20.2 rāghavaḥ paramodāro munīnāṃ mudam āvahan //
Rām, Bā, 47, 31.2 matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi //
Rām, Bā, 68, 8.3 uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam //
Rām, Ay, 2, 34.2 hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi //
Rām, Ay, 7, 6.1 vidīryamāṇā harṣeṇa dhātrī paramayā mudā /
Rām, Ay, 16, 61.1 praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām /
Rām, Ay, 39, 14.2 mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī //
Rām, Ay, 85, 34.2 babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim //
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 62, 37.1 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ /
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 108, 11.2 sarva eva sameṣyanti saṃyuktāḥ parayā mudā //
Rām, Yu, 116, 77.1 rāghavaḥ paramodāraḥ śaśāsa parayā mudā /
Rām, Utt, 3, 4.2 mudā paramayā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 18, 21.2 varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam //
Rām, Utt, 36, 5.1 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā /
Rām, Utt, 40, 18.2 śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham //
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 48, 15.2 upājagmur mudā yuktā vacanaṃ cedam abruvan //
Rām, Utt, 69, 26.1 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā /
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 84, 3.2 kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā //
Rām, Utt, 84, 9.1 divase viṃśatiḥ sargā geyā vai parayā mudā /
Saundarānanda
SaundĀ, 2, 60.1 sa tau saṃvardhayāmāsa narendraḥ parayā mudā /
SaundĀ, 13, 1.2 pariṣikto 'mṛteneva yuyuje parayā mudā //
Amarakośa
AKośa, 1, 151.1 mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 116.1 nirūhas tu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim /
AHS, Utt., 1, 21.2 jāgṛyur bāndhavās tasya dadhataḥ paramāṃ mudam //
Bodhicaryāvatāra
BoCA, 6, 122.1 yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 44.2 stanayor antare nyastam anayāpi sphuranmudā //
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 7, 24.1 tathā hariśikhaṃ rājā mudājñāpitavān iti /
BKŚS, 8, 55.1 siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha /
BKŚS, 18, 43.2 bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat //
BKŚS, 18, 579.1 tatas taṃ praṇipatyāhaṃ calitaḥ pracalo mudā /
BKŚS, 18, 608.2 asāv api mudāhūya mām āśliṣad akaitavam //
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 20, 250.2 sottamāṅgeṣu cāṅgeṣu navanītam adān mudā //
Harivaṃśa
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 5, 25.2 iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ //
Kir, 6, 4.2 mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 12, 24.1 plutamālatīsitakapālakamudam uparuddhamūrdhajam /
Kir, 13, 47.1 saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kāvyālaṃkāra
KāvyAl, 6, 5.1 nānyapratyayaśabdā vāg [... au4 Zeichenjh] mude satām /
Kūrmapurāṇa
KūPur, 2, 26, 50.2 pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet //
Liṅgapurāṇa
LiPur, 1, 20, 54.2 putro bhava mamārighna mudaṃ prāpsyasi śobhanām //
LiPur, 1, 44, 3.3 asaṃkhyātā mahātmānastatrājagmurmudā yutāḥ //
LiPur, 1, 44, 32.1 devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ /
LiPur, 1, 97, 14.1 madbāṇairbhinnasarvāṅgo martumabhyudyate mudā /
LiPur, 1, 105, 2.2 praṇemurādarāddharaṃ surā mudārdralocanāḥ //
LiPur, 2, 3, 95.2 tacchrutvā prāhasankṛṣṇaḥ prāha jāṃbavatīṃ mudā //
Matsyapurāṇa
MPur, 7, 30.1 kaśyapo vratamāhātmyādāgatya parayā mudā /
MPur, 11, 38.1 vimānenāgamatsvargaṃ patyā saha mudānvitā /
MPur, 21, 34.1 visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam /
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MPur, 81, 12.2 tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā //
MPur, 113, 57.2 jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ //
MPur, 117, 21.2 babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda //
MPur, 147, 19.2 tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā //
MPur, 154, 108.2 anubhūyotsavaṃ devā jagmuḥ svānālayānmudā //
MPur, 154, 113.1 ājagāma mudā yukto mahendrasya niveśanam /
MPur, 161, 23.2 svāni sthānāni divyāni viprajagmurmudānvitāḥ //
MPur, 170, 17.1 sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca /
Viṣṇupurāṇa
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 99.1 tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ //
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 17, 8.2 daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ //
ViPur, 1, 17, 9.2 papau pānaṃ mudā yuktaḥ prāsāde sumanohare //
ViPur, 1, 17, 81.2 mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ //
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 2, 15, 4.2 prādādaśeṣavijñānaṃ sa tasmai parayā mudā //
ViPur, 3, 10, 6.1 dadhnā yavaiḥ sabadarairmiśrānpiṇḍānmudā yutaḥ /
ViPur, 5, 3, 22.2 nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau //
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 10, 24.1 tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ /
ViPur, 5, 19, 17.2 kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
ViPur, 5, 25, 3.2 anantasyopabhogāya tasya gaccha mude śubhe //
ViPur, 5, 25, 6.2 patantīṃ vīkṣya maitreya prayayau paramāṃ mudam //
ViPur, 5, 37, 37.2 cakrustatra mudā pānaṃ vāsudevānumoditāḥ //
Śatakatraya
ŚTr, 2, 96.2 idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām //
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.2 śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 224.2 mado munmohasaṃbhedo vyādhistvādhī rujākaraḥ //
AbhCint, 2, 228.1 hlādaḥ pramodaḥ pramado mutprītyāmodasaṃmadāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 10, 4.2 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā //
BhāgPur, 1, 11, 29.2 vavande śirasā sapta devakīpramukhā mudā //
BhāgPur, 1, 12, 6.2 adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare //
BhāgPur, 1, 19, 18.2 praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ //
BhāgPur, 3, 15, 26.2 āpuḥ parāṃ mudam apūrvam upetya yogamāyābalena munayas tad atho vikuṇṭham //
BhāgPur, 3, 15, 42.2 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśo mudā kaiḥ //
BhāgPur, 3, 24, 7.2 gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā //
BhāgPur, 4, 1, 5.2 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām //
BhāgPur, 4, 1, 50.2 śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata //
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 8, 34.1 guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt /
BhāgPur, 4, 13, 37.2 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ //
BhāgPur, 10, 3, 6.2 vidyādharyaśca nanṛturapsarobhiḥ samaṃ mudā //
BhāgPur, 10, 3, 7.1 mumucurmunayo devāḥ sumanāṃsi mudānvitāḥ /
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 11, 7, 60.2 pratyudgamair adīnānāṃ pitarau mudam āpatuḥ //
BhāgPur, 11, 9, 28.2 tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ //
Bhāratamañjarī
BhāMañj, 1, 633.1 tasya maurvīravaṃ śrutvā droṇo 'bhyetya mudānvitaḥ /
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 13, 136.2 yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau //
BhāMañj, 13, 809.2 virūpau vikṛtākārau nyāyaṃ papracchaturmudā //
Garuḍapurāṇa
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 89, 33.2 kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu //
GarPur, 1, 145, 18.2 yudhiṣṭhirāya mahate bhrātre nītivide mudā //
Gītagovinda
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
Hitopadeśa
Hitop, 3, 120.2 mudaṃ viṣādaḥ śaradaṃ himāgamas tamo vivasvān sukṛtaṃ kṛtaghnatā /
Kathāsaritsāgara
KSS, 2, 2, 196.2 taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau //
KSS, 3, 2, 67.1 sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
KSS, 3, 6, 71.2 tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī //
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 4, 3, 15.2 devī vāsavadattāpi sā samprāpa parāṃ mudam //
KSS, 5, 2, 70.1 śaktidevo 'pi samprāpa vismṛtādhvaklamo mudam /
Rasahṛdayatantra
RHT, 1, 26.1 tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ /
Rasendracintāmaṇi
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rājanighaṇṭu
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
Skandapurāṇa
SkPur, 8, 36.2 viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
SkPur, 12, 62.2 svayaṃvaram udīkṣantī tasthau prītimudāyutā //
SkPur, 23, 61.2 avādayanta gaṇapā harṣayanto mudā yutāḥ //
Ānandakanda
ĀK, 1, 15, 570.2 ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut //
ĀK, 1, 20, 13.1 śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā /
Āryāsaptaśatī
Āsapt, 1, 35.2 śikṣasamaye'pi mude ratalīlākālidāsoktī //
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
Śukasaptati
Śusa, 28, 2.3 tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /
Śyainikaśāstra
Śyainikaśāstra, 1, 3.2 śyainikajñasya hṛdaye viśeṣānmudamṛcchati //
Śyainikaśāstra, 1, 5.1 nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude /
Śyainikaśāstra, 1, 29.2 mude kāntopagūḍhānāmudvegāya viyoginām //
Śyainikaśāstra, 3, 11.2 āyāsasādhyamapyantarna nāma mudamañcati //
Śyainikaśāstra, 4, 47.1 puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 86.2 atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā //
GokPurS, 12, 14.2 tato gokarṇamāhātmyaṃ śrutvā devī mudānvitā /
GokPurS, 12, 86.1 patim āpa ca cārvaṅgī mudā paramayā yutā /
Haribhaktivilāsa
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 193.2 ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate /
Haṃsadūta
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.1 gaṇāstālakasaṃpātair nṛtyanti ca mudānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 7.1 tataḥ prabhāte munayo mitha ūcurmudanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 71.3 krīḍitvā narmadātoye parayā ca mudā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 33, 7.2 mudā paramayā yukto māhiṣmatyāḥ patirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 38, 32.2 kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 60.2 mudā paramayā yuktaḥ kṛtāñjalir abhāṣata //
SkPur (Rkh), Revākhaṇḍa, 40, 17.1 gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 52.1 munīnāṃ vacanaṃ śrutvā mudā paramayā yayau /
SkPur (Rkh), Revākhaṇḍa, 58, 21.2 mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 8.1 tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
SkPur (Rkh), Revākhaṇḍa, 84, 29.2 tadeva devayātreyam iti devā jagurmudā //
SkPur (Rkh), Revākhaṇḍa, 86, 12.1 nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā /
SkPur (Rkh), Revākhaṇḍa, 168, 9.2 svasutāṃ pradadau rājanmudā viśravase nṛpa //
SkPur (Rkh), Revākhaṇḍa, 168, 10.2 mudā paramayā rājanbrāhmaṇo vedavittamaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 31.2 saudarye sthāpito bhāve so 'vātsītparayāmudā //
Sātvatatantra
SātT, 2, 18.1 saṃvatsarasya tanayaḥ sa ha yāminīnām ālokanādivividhaṃ mudam ācikīrṣuḥ /
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 4, 26.1 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā /
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 8, 2.2 taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā //
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /