Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 4, 5.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 6.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 7.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 8.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 9.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 6, 44, 3.1 rudrasya mūtram asy amṛtasya nābhiḥ /
AVŚ, 9, 8, 10.1 āso balāso bhavatu mūtraṃ bhavatv āmayat /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Chāndogyopaniṣad
ChU, 6, 5, 2.2 tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati /
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Mānavagṛhyasūtra
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
Vasiṣṭhadharmasūtra
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Vārāhagṛhyasūtra
VārGS, 2, 2.1 reto mūtramiti cyāvanībhyāṃ dakṣiṇaṃ kukṣim abhimṛśet /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 1, 11.6 tad dvayam bhūtvemām apyeti mūtraṃ ca purīṣaṃ ca /
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Carakasaṃhitā
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 94.1 hastimūtramathoṣṭrasya hayasya ca kharasya ca /
Ca, Sū., 1, 95.1 mūtramutsādane yuktaṃ yuktamālepaneṣu ca /
Ca, Sū., 1, 95.2 yuktamāsthāpane mūtraṃ yuktaṃ cāpi virecane //
Ca, Sū., 1, 100.1 avimūtraṃ satiktaṃ syāt snigdhaṃ pittāvirodhi ca /
Ca, Sū., 1, 102.2 hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām //
Ca, Sū., 1, 104.2 kharamūtramapasmāronmādagrahavināśanam //
Ca, Sū., 1, 119.2 mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ //
Ca, Sū., 7, 10.2 bhavet pratihate śukre vibaddhaṃ mūtrameva ca //
Ca, Sū., 27, 122.2 tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate //
Ca, Nid., 4, 15.1 yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane /
Ca, Nid., 4, 16.1 yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati /
Ca, Indr., 6, 11.1 yasya mūtraṃ purīṣaṃ ca grathitaṃ sampravartate /
Ca, Cik., 3, 56.2 yathā dhātūṃstathā mūtraṃ purīṣaṃ cānilādayaḥ //
Ca, Cik., 5, 96.2 tailaṃ prasannā gomūtramāranālaṃ yavāgrajam /
Mahābhārata
MBh, 3, 122, 13.3 tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot //
MBh, 3, 247, 14.1 na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca /
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 48.1 dūrād āvasathānmūtraṃ dūrāt pādāvasecanam /
Manusmṛti
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Amarakośa
AKośa, 2, 332.2 mūtraṃ prasrāva uccārāvaskarau śamalaṃ śakṛt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 95.2 śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati //
AHS, Sū., 6, 101.2 gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt //
AHS, Sū., 10, 31.1 kuṭherādyā haritakāḥ pittaṃ mūtram aruṣkaram /
AHS, Sū., 11, 13.2 mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām //
AHS, Sū., 15, 2.2 śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni //
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Śār., 5, 29.1 mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ vāpsu nimajjati /
AHS, Nidānasthāna, 7, 18.2 prabhūtaṃ mūtram alpā viḍ aśraddhā dhūmako 'mlakaḥ //
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 9.2 viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane //
AHS, Nidānasthāna, 9, 22.1 binduśaśca pravarteta mūtraṃ vastau tu pīḍite /
AHS, Nidānasthāna, 9, 26.2 vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram //
AHS, Nidānasthāna, 9, 28.1 nābheradhastād udaraṃ mūtram āpūrayet tadā /
AHS, Nidānasthāna, 9, 29.2 ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau //
AHS, Nidānasthāna, 9, 34.2 mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet //
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā /
AHS, Nidānasthāna, 11, 13.1 nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca /
AHS, Nidānasthāna, 12, 11.2 saśabdo niścared vāyur viḍ baddhā mūtram alpakam //
AHS, Cikitsitasthāna, 8, 26.1 karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām /
AHS, Cikitsitasthāna, 9, 124.1 yasyoccārād vinā mūtraṃ pavano vā pravartate /
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 14, 47.2 tailaṃ prasannā gomūtram āranālaṃ yavāgrajaḥ //
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
AHS, Kalpasiddhisthāna, 6, 7.1 payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām /
AHS, Utt., 2, 21.1 śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam /
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /
Bodhicaryāvatāra
BoCA, 9, 59.2 na cāhamantranirguṇḍī gūthamūtramahaṃ na ca //
Kātyāyanasmṛti
KātySmṛ, 1, 863.1 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
Liṅgapurāṇa
LiPur, 1, 15, 18.2 rudragāyatriyā grāhyaṃ gomūtraṃ kāpilaṃ dvijāḥ //
Matsyapurāṇa
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
MPur, 114, 81.1 teṣāṃ mūtraṃ purīṣaṃ vā dikṣvaṣṭāsu ca sarvaśaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 10.1 viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 1.1 atra mūtraṃ ca purīṣaṃ ca mūtrapurīṣam /
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 12, 2.0 mocanān mūtram //
PABh zu PāśupSūtra, 1, 12, 3.0 mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 102.2 dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //
Su, Sū., 45, 104.1 kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 171.2 vikāsi sṛṣṭaviṇmūtraṃ śṛṇu tasya viśeṣaṇam //
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 45, 225.2 āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate //
Su, Sū., 45, 227.2 dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham //
Su, Sū., 45, 228.2 arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham //
Su, Sū., 46, 103.2 pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam //
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 528.1 viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ /
Su, Nid., 1, 37.1 kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte /
Su, Nid., 3, 27.2 mārute praguṇe bastau mūtraṃ samyak pravartate /
Su, Nid., 6, 22.2 kiṃcic cāpyadhikaṃ mūtraṃ taṃ pramehiṇamādiśet //
Su, Nid., 13, 55.1 mūtraṃ pravartate jantor maṇirna ca vidīryate /
Su, Śār., 2, 22.2 pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Cik., 8, 7.2 tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati //
Su, Cik., 8, 19.1 vidhinānena viṇmūtraṃ svamārgamadhigacchati /
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 20.1 pramehiṇo yadā mūtramapicchilamanāvilam /
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /
Su, Utt., 50, 22.2 ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Su, Utt., 58, 15.2 mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ //
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 58, 24.1 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā /
Su, Utt., 66, 6.2 trayo doṣā dhātavaśca purīṣaṃ mūtram eva ca //
Viṣṇusmṛti
ViSmṛ, 22, 81.1 vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ /
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
Yājñavalkyasmṛti
YāSmṛ, 3, 106.1 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 332.2 brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam //
Garuḍapurāṇa
GarPur, 1, 123, 10.1 gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
GarPur, 1, 156, 19.1 prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ /
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 10.1 vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane /
GarPur, 1, 158, 22.2 binduśaśca pravarteta mūtraṃ bastau tu pīḍite //
GarPur, 1, 158, 27.1 vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram /
GarPur, 1, 158, 28.2 nābheradhastādudaraṃ mūtramāpūrayettadā //
GarPur, 1, 158, 29.2 tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā //
GarPur, 1, 160, 24.1 mūtraṃ tayor apyanilād bāhye vābhyantare tathā /
GarPur, 1, 160, 42.1 vedhaḥ sūcyeva viḍbhraṃśaḥ kṛcchre mūtraṃ pravartate /
GarPur, 1, 167, 46.2 apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam //
Kṛṣiparāśara
KṛṣiPar, 1, 151.1 hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
Rasamañjarī
RMañj, 6, 328.2 dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RMañj, 7, 18.2 tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ //
Rasaratnasamuccaya
RRS, 2, 31.1 payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
RRS, 15, 7.2 dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RRS, 17, 1.2 paścādrodho jvalanmūtram aśmarīrogalakṣaṇam //
Rasaratnākara
RRĀ, V.kh., 16, 9.1 gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /
Rasendracintāmaṇi
RCint, 3, 221.2 gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //
RCint, 3, 222.1 sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
Rasendracūḍāmaṇi
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
Rasādhyāya
RAdhy, 1, 299.1 nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /
Rasārṇava
RArṇ, 5, 35.0 hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 8.1 gomūtraṃ gojalaṃ gombho goniṣyandaśca godravaḥ /
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 99.1 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Kṣīrādivarga, 101.1 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 103.1 aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit /
RājNigh, Kṣīrādivarga, 104.1 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
RājNigh, Kṣīrādivarga, 106.1 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
RājNigh, Manuṣyādivargaḥ, 92.2 mūtraṃ tu guhyaniṣyandaḥ prasrāvaḥ sravaṇaṃ sravaḥ //
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
RājNigh, Miśrakādivarga, 44.2 mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 2.2, 13.0 mūtraṃ prasiddham //
Ānandakanda
ĀK, 1, 17, 58.1 madirā ca vasā majjā mūtraṃ duṣṭajalāni ca /
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 19, 192.2 kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet //
ĀK, 1, 24, 202.2 mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 6.2 kiṭṭamannasya viṇmūtraṃ rasasya tu kapho 'sṛjaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 292.1 gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.1 naramūtraṃ saptāhaṃ yāvat cet dolāyantreṇa athavā gomūtraiḥ /
Abhinavacintāmaṇi
ACint, 1, 33.1 kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam /
ACint, 1, 48.1 lavaṇe saindhavaṃ dadyān mūtre gomūtram iṣyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
Haribhaktivilāsa
HBhVil, 4, 157.2 mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet //
Janmamaraṇavicāra
JanMVic, 1, 64.2 harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt //
JanMVic, 1, 93.1 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 96.1 madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 5.2 go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ParDhSmṛti, 11, 29.1 gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 7.1 kṣārāmlaṃ tryūṣaṇaṃ mūtraṃ rājikā śigru citrakam /
Rasataraṅgiṇī
RTar, 2, 10.1 kharebhoṣṭraturaṅgāṇāṃ puṃsāṃ mūtraṃ praśasyate /
RTar, 2, 10.2 go'jāvimahiṣīṇāṃ ca mūtraṃ strīṇāṃ hitaṃ matam //
RTar, 2, 11.1 nikhileṣvapi mūtreṣu gomūtraṃ guṇavattamam /
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
Rasārṇavakalpa
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 1, 57.1 nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā /
UḍḍT, 1, 58.1 śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
Yogaratnākara
YRā, Dh., 130.1 dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam /
YRā, Dh., 357.1 gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /