UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1220
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
doṣadhātumalā mūlaṃ sadā dehasya taṃ calaḥ / (1.1)
Par.?
utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ // (1.2)
Par.?
samyaggatyā ca dhātūnām akṣāṇāṃ pāṭavena ca / (2.1)
Par.?
anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ // (2.2)
Par.?
kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ / (3.1)
Par.?
śleṣmā sthiratvasnigdhatvasaṃdhibandhakṣamādibhiḥ // (3.2)
Par.?
prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe / (4.1)
Par.?
garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam // (4.2)
Par.?
avaṣṭambhaḥ purīṣasya mūtrasya kledavāhanam / (5.1)
Par.?
svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ // (5.2)
Par.?
kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān / (6.1)
Par.?
balanidrendriyabhraṃśapralāpabhramadīnatāḥ // (6.2)
Par.?
pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ / (7.1)
Par.?
pittaṃ śleṣmāgnisadanaprasekālasyagauravam // (7.2)
Par.?
śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ / (8.1)
Par.?
raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn // (8.2)
Par.?
kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ / (9.1)
Par.?
vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ // (9.2)
Par.?
māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ / (10.1)
Par.?
kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam // (10.2)
Par.?
alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam / (11.1)
Par.?
asthy adhyasthy adhidantāṃś ca majjā netrāṅgagauravam // (11.2)
Par.?
parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca / (12.1)
Par.?
atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api // (12.2)
Par.?
kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt / (13.1)
Par.?
mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām // (13.2)
Par.?
svedo 'tisvedadaurgandhyakaṇḍūr evaṃ ca lakṣayet / (14.1)
Par.?
dūṣikādīn api malān bāhulyagurutādibhiḥ // (14.2)
Par.?
liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam / (15.1) Par.?
saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ // (15.2)
Par.?
pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ / (16.1)
Par.?
śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā // (16.2)
Par.?
rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā / (17.1)
Par.?
rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ // (17.2)
Par.?
māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ / (18.1)
Par.?
medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā // (18.2)
Par.?
asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu / (19.1)
Par.?
asthnāṃ majjani sauṣiryaṃ bhramas timiradarśanam // (19.2)
Par.?
śukre cirāt prasicyeta śukraṃ śoṇitam eva vā / (20.1)
Par.?
todo 'tyarthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca // (20.2)
Par.?
purīṣe vāyur antrāṇi saśabdo veṣṭayann iva / (21.1)
Par.?
kukṣau bhramati yāty ūrdhvaṃ hṛtpārśve pīḍayan bhṛśam // (21.2)
Par.?
mūtre 'lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva vā / (22.1)
Par.?
svede romacyutiḥ stabdharomatā sphuṭanaṃ tvacaḥ // (22.2)
Par.?
malānām atisūkṣmāṇāṃ durlakṣyaṃ lakṣayet kṣayam / (23.1)
Par.?
svamalāyanasaṃśoṣatodaśūnyatvalāghavaiḥ // (23.2)
Par.?
doṣādīnāṃ yathāsvaṃ ca vidyād vṛddhikṣayau bhiṣak / (24.1)
Par.?
kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca // (24.2)
Par.?
vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ / (25.1)
Par.?
malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ // (25.2)
Par.?
tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ / (26.1)
Par.?
śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ // (26.2)
Par.?
yad ekasya tad anyasya vardhanakṣapaṇauṣadham / (27.1)
Par.?
asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt // (27.2)
Par.?
śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt / (28.1)
Par.?
vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān // (28.2)
Par.?
vikārān sādhayec chīghraṃ kramāl laṅghanabṛṃhaṇaiḥ / (29.1)
Par.?
vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ // (29.2)
Par.?
viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ / (30.1)
Par.?
māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ // (30.2)
Par.?
sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt / (31.1)
Par.?
jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā // (31.2)
Par.?
viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān / (32.1)
Par.?
meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ // (32.2)
Par.?
mūtravṛddhikṣayotthāṃś ca mehakṛcchracikitsayā / (33.1)
Par.?
vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān // (33.2)
Par.?
svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ / (34.1)
Par.?
teṣāṃ sādātidīptibhyāṃ dhātuvṛddhikṣayodbhavaḥ // (34.2)
Par.?
pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham / (35.1)
Par.?
doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān // (35.2)
Par.?
adho dve sapta śirasi khāni svedavahāni ca / (36.1)
Par.?
malā malāyanāni syur yathāsvaṃ teṣv ato gadāḥ // (36.2)
Par.?
ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam / (37.1)
Par.?
hṛdayastham api vyāpi dehasthitinibandhanam // (37.2)
Par.?
snigdhaṃ somātmakaṃ śuddham īṣallohitapītakam / (38.1)
Par.?
yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati // (38.2)
Par.?
niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ / (39.1)
Par.?
ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ // (39.2)
Par.?
bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ / (40.1)
Par.?
duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye // (40.2)
Par.?
jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam / (41.1)
Par.?
ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ // (41.2)
Par.?
yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu / (42.1)
Par.?
tat tat tyajan samaśnaṃś ca tau tau vṛddhikṣayau jayet // (42.2)
Par.?
kurvate hi ruciṃ doṣā viparītasamānayoḥ / (43.1)
Par.?
vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na // (43.2)
Par.?
yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate / (44.1)
Par.?
rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate // (44.2)
Par.?
ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya / (45.1)
Par.?
yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ // (45.2)
Par.?
Duration=0.28696298599243 secs.