Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
doṣadhātumalā mūlaṃ sadā dehasya taṃ calaḥ / (1.1) Par.?
utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ // (1.2) Par.?
samyaggatyā ca dhātūnām akṣāṇāṃ pāṭavena ca / (2.1) Par.?
anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ // (2.2) Par.?
kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ / (3.1) Par.?
śleṣmā sthiratvasnigdhatvasaṃdhibandhakṣamādibhiḥ // (3.2) Par.?
prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe / (4.1) Par.?
garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam // (4.2) Par.?
avaṣṭambhaḥ purīṣasya mūtrasya kledavāhanam / (5.1) Par.?
svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ // (5.2) Par.?
kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān / (6.1) Par.?
balanidrendriyabhraṃśapralāpabhramadīnatāḥ // (6.2) Par.?
pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ / (7.1) Par.?
pittaṃ śleṣmāgnisadanaprasekālasyagauravam // (7.2) Par.?
śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ / (8.1) Par.?
raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn // (8.2) Par.?
kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ / (9.1) Par.?
vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ // (9.2) Par.?
māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ / (10.1) Par.?
kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam // (10.2) Par.?
alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam / (11.1) Par.?
asthy adhyasthy adhidantāṃś ca majjā netrāṅgagauravam // (11.2) Par.?
parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca / (12.1) Par.?
atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api // (12.2) Par.?
kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt / (13.1) Par.?
mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām // (13.2) Par.?
svedo 'tisvedadaurgandhyakaṇḍūr evaṃ ca lakṣayet / (14.1) Par.?
dūṣikādīn api malān bāhulyagurutādibhiḥ // (14.2) Par.?
liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam / (15.1) Par.?
saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ // (15.2) Par.?
pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ / (16.1) Par.?
śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā // (16.2) Par.?
rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā / (17.1) Par.?
rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ // (17.2) Par.?
māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ / (18.1) Par.?
medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā // (18.2) Par.?
asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu / (19.1) Par.?
asthnāṃ majjani sauṣiryaṃ bhramas timiradarśanam // (19.2) Par.?
śukre cirāt prasicyeta śukraṃ śoṇitam eva vā / (20.1) Par.?
todo 'tyarthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca // (20.2) Par.?
purīṣe vāyur antrāṇi saśabdo veṣṭayann iva / (21.1) Par.?
kukṣau bhramati yāty ūrdhvaṃ hṛtpārśve pīḍayan bhṛśam // (21.2) Par.?
mūtre 'lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva vā / (22.1) Par.?
svede romacyutiḥ stabdharomatā sphuṭanaṃ tvacaḥ // (22.2) Par.?
malānām atisūkṣmāṇāṃ durlakṣyaṃ lakṣayet kṣayam / (23.1) Par.?
svamalāyanasaṃśoṣatodaśūnyatvalāghavaiḥ // (23.2) Par.?
doṣādīnāṃ yathāsvaṃ ca vidyād vṛddhikṣayau bhiṣak / (24.1) Par.?
kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca // (24.2) Par.?
vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ / (25.1) Par.?
malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ // (25.2) Par.?
tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ / (26.1) Par.?
śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ // (26.2) Par.?
yad ekasya tad anyasya vardhanakṣapaṇauṣadham / (27.1) Par.?
asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt // (27.2) Par.?
śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt / (28.1) Par.?
vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān // (28.2) Par.?
vikārān sādhayec chīghraṃ kramāl laṅghanabṛṃhaṇaiḥ / (29.1) Par.?
vikāra
ac.p.m.
sādhay
3. sg., Pre. opt.
root
śīghra
ac.s.n.
kramāt
indecl.
∞ bṛṃhaṇa
i.p.n.
vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ // (29.2) Par.?
viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ / (30.1) Par.?
māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ // (30.2) Par.?
sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt / (31.1) Par.?
jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā // (31.2) Par.?
viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān / (32.1) Par.?
meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ // (32.2) Par.?
mūtravṛddhikṣayotthāṃś ca mehakṛcchracikitsayā / (33.1) Par.?
vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān // (33.2) Par.?
svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ / (34.1) Par.?
teṣāṃ sādātidīptibhyāṃ dhātuvṛddhikṣayodbhavaḥ // (34.2) Par.?
pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham / (35.1) Par.?
doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān // (35.2) Par.?
adho dve sapta śirasi khāni svedavahāni ca / (36.1) Par.?
malā malāyanāni syur yathāsvaṃ teṣv ato gadāḥ // (36.2) Par.?
ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam / (37.1) Par.?
hṛdayastham api vyāpi dehasthitinibandhanam // (37.2) Par.?
snigdhaṃ somātmakaṃ śuddham īṣallohitapītakam / (38.1) Par.?
yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati // (38.2) Par.?
niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ / (39.1) Par.?
ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ // (39.2) Par.?
bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ / (40.1) Par.?
duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye // (40.2) Par.?
jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam / (41.1) Par.?
ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ // (41.2) Par.?
yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu / (42.1) Par.?
tat tat tyajan samaśnaṃś ca tau tau vṛddhikṣayau jayet // (42.2) Par.?
kurvate hi ruciṃ doṣā viparītasamānayoḥ / (43.1) Par.?
vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na // (43.2) Par.?
yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate / (44.1) Par.?
rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate // (44.2) Par.?
ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya / (45.1) Par.?
yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ // (45.2) Par.?
Duration=0.14762902259827 secs.